________________
(४५) अणुओगदाराई
[३]
जा कहा ? जइ जाणते अणुवउत्ते ण भवइ । से तं आगमतो दव्वसुयं । ३६. से किं तं णोआगमतो दव्वसुयं ? २ तिविहं पन्नत्तं । तं जहा जाणयसरीरदव्वसुयं १ भवियसरीरदव्वसुयं २ जाणयसरीरभवियसरीरइरित्तं दव्वसुयं ३ । ३७. से किं तं जाणयसरीरदव्वसुतं ? २ सुतत्तिपदत्थाहिकारजाणयस्स जं सरीरयं ववगयचुतचतियचत्तदेहं जीवविप्पजढं सेज्नागयं वा संथारगयं वा सिद्धसिलायलगयं वा, अहो ! णं इमेणं सरीरसमुस्सएणं जिणदिट्टेणं भावेणं सुए इ पयं आघवियं पण्णवियं परूवियं दंसियं निदंसियं उवदंसियं । जहा को दिट्टंतो ? अयं मधुकुंभे आसी, अयं घयकुंभे आसी । से तं जाणयसरीरदव्वसुतं । ३८. से किं तं भवियसरीरदव्वसुतं ? २ जे जीवे जोणीजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवइद्वेणं भावेणं सुए इ पयं सेकाले सिक्खिस्सति, ण ताव सिक्खति । जहा को दिवंतो ? अयं मधुकुंभे भविस्सति, अयं घयकुंभे भविस्सति । से तं भवियसरीरदव्वसुतं । ३९. से किं तं जाणयसरीरभवियसरीरवतिरित्तं दव्वसुतं ? २ पत्तयपोत्थयलिहियं । ४०. अहवा सुत्तं पंचविहं पण्णत्तं । तं जहा अंडयं १ बोंडयं २ कीडयं ३ वालयं ४ वक्कयं ५ । ४१. से किं तं अंडयं ? अंडयं हंसगभादि । सेतं अंडयं । ४२. से किं तं बोंडयं । बोंडयं फलिहमादि । से तं बोंडयं ॥ ४३. से किं तं कीडयं ? कीडयं पंचविहं पण्णत्तं । तं जहा पट्टे १ मलए २ अंसुए ३ चीणंसुए ४ किमिरागे ५ । से तं कीडयं । ४४. से किं तं वालयं ? वालयं पंचविहं पण्णत्तं । तं जहा उण्णिए १ उट्टिए २ मियलोमिए ३ कुतवे ४ किट्टिसे ५ । से तं वालयं । ४५. से किं तं वक्कयं ? वक्कयं सणभाई से तं वक्कयं । से तं जाणगसरीरभवियसरीरवतिरित्तं दव्वसुयं । से तं नोआगमतो दव्वसुयं । से तं दव्वसुयं । ४६. से किं तं भावसुयं ? २ दुविहं पन्नत्तं । तं जहा आगमतो य १ नोआगमतो य २ । ४७. से किं तं आगमतो भावसुयं ? २ जाणते उवउत्ते । से तं आगमतो भावसुयं । ४८. से किं तं नोआगमतो भावसुयं ? २ दुविहं पन्नत्तं । तं जहा लोइयं १ लोउत्तरियं च २ । ४९. से किं लोइयं भावसुयं ? २ जं इमं अण्णाणिएहिं मिच्छदिट्ठीहिं सच्छंदबुद्धि-मइविगप्पियं । तं जहा भारहं रामायणं हंभीमासुरुक्कं कोडिल्लयं घोडमुहं सगभद्दिआओ कप्पासियं नागसुहुमं कणगसत्तरी वइसेसियं बुद्धवयणं वेसियं काविलं लोयाययं सट्ठितंतं माढरं पुराणं वागरणं नाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा । से तं लोइयं भावसुयं । ५०. से किं तं लोगोत्तरियं भावसुयं ? २ जं इमं अरहंतेहिं भगवंतेहिं उप्पन्ननाण-दंसणधरेहिं तीत पडुप्पन्न मणागतजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं तेलोक्कचहिय-महियपूइएहिं अप्पडिहयवरनाण-दंसणधरेहिं पणीतं दुवालसंगं गणिपिडगं । तं जहा अयारो १ सूयगडो २ ठाणं ३ समवाओ ४ वियाहपण्णत्ती ५ नायधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ ८ अणुत्तरोववाइयदसाओ ९ पण्हावागरणाई १० विवागसुयं ११ दिट्टिवाओ १२ य । से तं लोगोत्तरियं भावसुयं । से तं नोआगमतो भावसुयं । से तं भावसुयं । ५१. तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तं जहा सुय सुत्तं गंथ सिद्धंत सासणे आव उवदेसे । पण्णवण आगमे या एगट्ठा पज्जवा सुत्ते ॥ ४॥ से तं सुयं । [सुत्ताई ५२-७२. खंधस्स निक्खेवो ] ५२. से किं तं खंधे ? २ चउव्विहे पण्णत्ते । तं जहानामखंधे १ ठवणाखंधे २ दव्वखंधे ३ भावखंधे ४ । ५३. से किं तं नामखंधे ? २ जस्स णं जीवस्स वा अजीवस्स वा जाव खंधे ति णामं कज्जति । से तं णामखंधे । ५४. से किं तं ठवणाखंधे ? २ जण्णं कट्ठकम्मे वा जाव खंधे इ ठवणा ठविज्जति । से तं ठवणाखंधे। ५५. णाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । ५६. से किं तं दव्वखंधे ? २ दुविहे पण्णत्ते । तं जहा आगमतो य १ नोआगमतो य २ । ५७. [१] से किं तं आगमओ दव्वखंधे ? २ जस्स णं खंधे इ पयं सिक्खियं ठियं जियं मियं जाव णेगमस्स एगे अणुवउत्ते आगमओ एगे दव्वखंधे, दो अणुवउत्ता आगमओ दो [ण्णि] दव्वखंधाई, तिणि अणुवत्ता आगमओ तिण्णि दव्वखंधाई, एवं जावइया अणुवउत्ता तावइयाइं ताइं दव्वखंधाई । [२] एवमेव ववहारस्स वि । [३] संगहस्स एगो वा अणेगा वा अणुवत्ता वा अणुवत्ता वा दव्वखंधे वा दव्वखंधाणि वा से एगे दव्वखंधे । [४] उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगे दव्वखंधे, पुहत्तं णेच्छति। [५] ति सद्दणयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए कहं अणुवउत्ते भवति ? । से तं आगमओ दव्वखंधे। ५८. से किं तं णोआगमतो दव्वखंधे ? २ तिविहे पण्णत्ते । तं जहा जाणगसरीरदव्वखंधे १ भवियसरीरदव्वखंधे २ जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ३ । ५९. से किं तं जाणगसरीरदव्वखंधे ? २ Koron श्री आगमगुणमंजूषा- १७०४
GOR