________________
(४५) अणुओगदाराई
खंधे इ पयत्थाहिगार जाणगस्स जाव खंधे इ पयं आघवियं पण्णवियं परूवियं जाव से तं जाणगसरीरदव्वखंधे । ६०. से किं तं भवियसरीरदव्वखंधे ? २ जे जीवे जोणिजम्मणनिक्खते जाव खंधे इ पयं सेकाले सिक्खिस्सइ । जहा को दिहंतो ? अयं महुकुंमे भविस्सइ, अयं घयंकुंभे भविस्सति । से तं भवियसरीरदव्वखंधे । ६१. से किं तं जाणगसरीरभवियसरीरवइरित्ते दव्वखंधे ? २ तिविहे पण्णत्ते । तं जहा सचित्ते १ अचित्ते २ मीसए ३ । ६२. से किं तं सचित्तदव्वखंधे ? २ अणेगविहे पण्णत्ते । तं जहा - हयखंधे गयखंधे किन्नरखंधे किंपुरिसखंधे महोरगखंधे उसभखंधे। से तं सचित्त दव्वखंधे । ६३. से किं तं अचित्तदव्वखंधे ? २ अणेगविहे पण्णत्ते । तं जहा-दुपएसिए खंधे तिपएसिए खंधे जाव दसपएसिए खंधे संखेज्जपएसिए खंधे असंखेज्जपएसिए खंधे अणतपएसिए खंधे। से तं अचित्तदव्वखंधे । ६४. से किं तं मी सदव्वखंधे ? २ अणेगविहे पण्णत्ते । तं जहा सेणाए अग्गिमखंधे सेणाए मज्झिमखंधे सेणाए अच्छिमखंधे । से तं मीसदव्वखंधे । ६५. अहवा जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे तिविहे पन्नत्ते । तं जहा-कसिणखंधे १ अकसिणखंधे २ अणेगदवियखंधे ३ । ६६. से किं तं कसिणखंधे ? २ से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे । से तं कसिणखंधे । ६७ से किं तं अकसिणखंधे ? २ से चेव दुपएसियादी खंधे जाव अणंतपदेसिए खंधे। से तं अकसिणखंधे । ६८. से किं तं अगदवियखंधे ? २ तस्सेव देसे अवचिते तस्सेव देसे उवचिए । से तं अणेगदवियखंधे । से तं जाणगसरीरभवियसरीरवतिरित्ते दव्वखंधे । से तं नोआगमतो दव्वखंधे । से तं दव्वखंधे । ६९. से किं तं भावखंधे ? २ दुविहे पण्णत्ते । तं जहा- आगमतो य १ नोआगमतो य २ । ७०. से किं तं आगमतो भावखंधे ? २ जाए उवउत्ते । सेतं आगमतो भावखंधे । ७१. से किं तं नोआगमओ भावखंधे ? २ एएसिं चेव सामाइयमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं निप्पन्ने आवस्सगसुयक्खंधे भावखंधे त्ति लब्भइ । से तं नोआगमतो भावखंधे। से तं भावखंधे । ७२ तस्स णं इमे एगट्टिया नाणाघोसा नाणावंजणा नामधेज्जा भवंति । तं जहा- गण काय निकाय खंध वग्गरासी पुंजे य पिंड नियरे य । संघाय आकुल समूह भावखंधस्स पज्जाया ॥ ५॥ से तं खंधे । [सुत्तं ७३. आवस्सगस्स अत्थाहिगारा] ७३. आवस्सगस्स णं इमे अत्थाहिगारा भवंति । तं जहा- सावज्जजोगविरती १ उक्कित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ||६|| [सुत्तं ७४. आवस्सगस्स अज्झयणाई ] ७४. आवस्सगस्स एसो पिंडत्थो वण्णितो समासेणं । एत्तो एक्केक्कं पुण अज्झयणं कित्तइस्सामि ||७|| तं जहा- सामाइयं १ चउवीसत्थओ २ वंदणं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ । [सुत्तं ७५. अणुओगद्दारनामसमुक्कित्तणं] ७५. तत्थ पढमज्झयणं सामाइयं । तस्स णं इमे चत्तारि अणुओगद्दारा भवंति । तं जहा उवक्कमे १ णिक्खेवे २ अणुगमे ३ गए ४ । [ सुत्ताई ७६ ९९. उवक्कमाणुओगदारं ] ७६. से किं तं उवक्कमे ? उवक्कमे छव्विहे पण्णत्ते। तं जहा - नामोवक्कमे १ ठवणोवक्कमे २ दव्वोवक्कमे ३ खेत्तोवक्कमे ४ कालोवक्कमे ५ भावोवक्कमे ६ । ७७. नाम-ठवणाओ गयाओ। ७८. से किं तं दव्वोवक्कमे ? २ दुविहे पण्णत्ते । तं जहा आगमओ य १ नोआगमओ य २ जाव जाणगसरीरभवियसरीरवतिरित्ते aalaक्कमे तिविहे पण्णत्ते । तं जहा सचित्ते १ अचित्ते २ मीसए ३ । ७९. से किं तं सचित्तदव्वोवक्कमे ? २ तिविहे पण्णत्ते । तं जहा- दुपयाणं १ चउप्पयाणं २ अपयाणं ३ । एक्वेक्वे दुविहे परिकम्मे य १ वत्थुविणासे य २ । ८०. से किं तं दुपए उवक्कमे ? २ दुपयाणं नडाणं नट्टाणं जल्लाणं मल्लाणं मुठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइल्लाणं तुंबवीणियाणं कायाणं मागहाणं। से तं दुपए उवक्कमे । ८१. से किं तं चउप्पए उवक्कमे ? २ चउप्पयाणं आसाणं हत्थीणं इच्चाइ । से तं चउप्पए उवक्कमे । ८२. से किं तं अपए वक्कमे ? २ अपयाणं अंमाणं अंबाडगाणं इच्चाइ । से तं अपए उवक्कमे । से तं सचित्तदव्वोवक्कमे । ८३. से किं तं अचित्तदव्वोवक्कमे ? २ खंडाईणं गुडादीणं मत्स्यंडीणं । से तं अचित्तदव्वोवक्कमे । ८४. से किं तं मीसए दव्वोवक्कमे ? २ से चेव थासग आयंसगाइमंडिते आसादी । से तं मीसए दव्वोवक्कमे से तं जाणयसरीरभवियसरीरवइरित्ते दव्वोवक्कमे । से तं नोआगमओ दव्वोवक्कमे । से तं दव्वोवक्कमे । ८५. से किं तं खेत्तोवक्कमे ? २ जण्णं हल-कुलियादीहिं खेत्ताइं उवक्कामिज्जति। से तं खेत्तोवक्कमे । ८६. से किं तं कालोवक्कमे ? २ जं णं नालियादीहिं कालस्सोवक्कमणं कीरति । से तं कालोवक्कमे ।
ॐॐॐॐॐॐ श्री आगमगुणमंजूषा १७०५
¶¶¶¶
[8]