________________
GRO
(४५) अणुओगदाराई
भवियसरीरदव्वावस्सयं २ जाणगसरीरभवियसरीरवतिरित्तं दव्वावस्सयं ३ । १७. से किं तं जाणगसरीरदव्वावस्सयं ? २ आवस्सए त्ति पदत्थाधिकारजाणगस्स जं सरीरयं ववगयचुतचावितचत्तदेहं जीवविप्पजढं सेज्जागयं वा संथारगयं वा सिद्धसिलातलगयं वा पासित्ता णं कोइ भणेज्जा अहो ! णं इमेणं सरीरसमुस्सएणं दि भावे आवस्सए त्ति पयं आघवियं पण्णवियं परूवियं दंसियं निदंसिय उवदंसियं । जहा को दिट्ठतो ? अयं महुकुंभे आसी, अयं घयकुंभे आसी से तं जाणगसरीरदव्वावस्सयं । १८. से किं तं भवियसरीरदव्वावस्स्यं ? २ जे जीवे जोणिजम्मणणिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवदिट्टेणं भावेणं आवस्सए त्ति पयं सेयकाले सिक्खिस्सइ, न ताव सिक्खइ । जहा को दिट्टंतो ? अयं महुकुंभे भविस्सइ, अयं घयकुंभे भविस्सइ । से तं भवियसरीरदव्वावस्सयं । १९. से किं तं जाणगसरीरभवियसरीरवतिरित्ते दव्वावस्सए ? २ तिविधे पण्णत्ते । तं जहा लोइए १ कुप्पावयणिते २ लोउत्तरिते ३ । २०. से किं तं लोइयं दव्वावस्सयं ? २ जे इमे राईसर - तलवर - माडंबिय - कोडुंबिय इन्भ - सेट्ठि- सेणावइ- सत्थवाहप्पभितिओ कल्लं पाउप्पभायाए रयणीए सुविमलाए फुल्लुप्पलकमलकोमलुम्मिल्लियम्मि अहपंडुरे पभाए रत्तासोगप्पगासकिंसुय- सुयमुह-गुंजद्धरागसरिसे कमलागर-नलिणिसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दियरे तेयसा जलते मुधोयण दंतपक्खालण तेल्ल- फणिह - सिद्धत्थय-हरियालिय- अद्दाग-धूव-पुप्फ-मल्ल-गंध- तंबोल- वत्थमाइयाई दव्वावस्सयाई करेत्ता ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जाणं वा सभं वा पवं वा गच्छति । से तं लोइयं दव्वावस्सयं । २१. से किं तं कुप्पावयणियं दव्वावस्सयं ? २ जे इमे चरगचीरिग - चम्मखंडिय - मिच्छंडग- पंडरंग-गोतम-गोव्वतिय- गिहिधम्म- धम्मचिंतंग- अविरुद्ध-विरुद्ध-वुड्ड-सावगप्पभितयो पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स भूयस्स वा मुगुंदस्स वा अज्जाए वा कोट्टकिरियाए वा उवलेवण-सम्मज्जणाऽऽवरिसण-धूव- पुप्फ-गंध-मल्लाइयाइं दव्वावस्सयाइं करेति । से तं कुप्पावयणियं दव्वावस्सयं । २२. से किं तं लोगोत्तरियं दव्वावस्सयं ? २ जे इमे समणगुणमुक्कजोगी छक्कायनिरणुकंपा हया इव उद्दामा गया इव निरंकुसा घट्टा मट्ठा तुप्पोट्ठा पंडरपडपाउरणा जिणाणं अणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सगस्स उवद्वंति से तं लोगुत्तरियं दव्वावस्सयं । से तं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं । से तं नोआगमतो दव्वावस्सयं । से तं दव्वावस्सयं । २३. से किं तं भाववस्सयं ? २ दुविहं पण्णत्तं । तं जहा आगमतो य १ णोआगमतो य२ । २४. से किं तं आगमतो भाववस्सयं ? २ जाणए उवउत्ते । से; तं आगमतो भाववस्सयं । २५. से किं तं नोआगमतो भावावस्स्यं ? २ तिविहं पण्णत्तं । तं जहा लोइयं १ कुप्पावयणियं २ लोगुत्तरियं ३ । २६. से किं तं लोइयं भावावस्सयं ? २ पुव्वण्हे भारहं अवरण्हे रामायणं । से तं लोइयं भावावस्सयं । २७. से किं तं कुप्पावयणियं भावावस्सयं ? २ जे इमे चरग चीरिय- जाव पासंडत्था इज्जलि - होम-जप-उंदुरुक्क-नमोक्कारमाइयाइं भावावस्सयाइं करेति । से तं कुप्पावयणियं भावावस्सयं । २८. से किं तं लोगोत्तरियं भाववस्सयं ? २ जण्णं इमं समणे वा समणी वा सावए वा साविया वा तच्चित्ते तम्मणे तल्लसे तयज्झवसिते तत्तिव्वज्झवसाणे तयट्ठोवउत्ते तयप्पियकरणे तब्भावणाभाविते अण्णत्थ कत्थइ मण अकरेमाणे उभओकालं आवस्सयं करेति । से तं लोगोत्तरियं भावावस्सयं । से तं नोआगमतो भावावस्सयं । से तं भावावस्सयं । २९. तस्स णं इमे एगट्ठिया घोसणाणावंजणा णामधेज्जा भवंति । तं जहा आवस्स्यं १ अवस्सकरणिज्ज २ ध्रुवणिग्गहो ३ विसोही य ४ । अज्झयणछक्कवग्गो ५ नाओ ६ आराहणा ७ मग्गो ८ ||२|| समण सावएण य अवस्सकायव्वयं हवति जम्हा । अंतो अहो निसिस्स उ तम्हा आवस्सयं नाम ॥३॥ से तं आवस्स्यं । [ सुत्ताई ३०. ५१. सुयस्स निक्खेवो ] ३०. से किं तं सुयं ? २ चउव्विहं पण्णत्तं । तं जहा नामसुयं १ ठवणासुयं २ दव्वसुयं ३ भावसुयं ४ । ३१. से किं तं नामसुयं ? २ जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा सुए इ नाम कीरति । से तं नामसुयं । ३२. से किं तं ठवणासुयं ? २ जण्ण कट्ठकम्मे वा व सुइठवणा ठविज्जति । से तं ठवणासुयं । ३३. नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । ३४. से किं तं दव्वसुयं ? २ दुविहं पण्णत्तं । तंजहा आगमतो य १ नोआगमतो य २ । ३५. से किं तं आगमतो दव्वसुयं ? २ जस्स णं सुए त्ति पयं सिक्खियं ठियं जियं परिजियं
1
ॐ श्री आगमगुणमंजूषा - १७०३220
[२]