________________
FOR95555555555555555
(४५) अणुओगदाराई
[१]
$$$$
$$
$$$
$$
0
%%%%%%$5500
%%%%%%%
सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो। अणुओगद्दाराइंक [सुत्तं १. मंगलं] १. नाणं पंचविहं पण्णत्तं । तं जहाआभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। [सुत्ताई २.५. आवस्सगाणुओगपइण्णा] २. तत्थ चत्ताति णाणाई ठप्पाइं ठवणिज्जाइं, णो उद्दिस्संति णो समुहिस्संति णो अणुण्णविनंति, सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ । ३. जइ सुयणाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं अंगपविट्ठस्स उद्देस्सो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ ? अंगपविट्ठस्स वि उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, अंगबाहिरस्स वि उद्देसो समुद्देसो अणुण्णो अणुओगोय पवत्तइ । इमं पुण पट्ठवणं पडुच्च अंगबाहिरस्स उद्देसो ४।४. जइ अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं कालयस्स उद्देसो समुद्देसो ४ ? उक्कालियस्स उद्देसो समुद्देसो ४ ? कालियस्स वि उद्देसो ४ उक्कालियस्स वि उद्देसो ४ । इमं पुण पट्ठवणं पडुच्च उक्कालियस्स उद्देसो ४ । ५. जइ उक्कालियस्स उद्देसो ४ किं आवस्सगस्स उद्दसो ४ ? आवस्सगवइरित्तस्स उद्देसो ४ ? आवस्सगस्स वि उद्देसो ४ आवस्सगवइरित्तस्स वि उद्देसो ४ । इमं पुण पट्ठवणं पडुच्च आवस्सगस्स अणुओगो [सुत्ताइं ६-८. आवस्सयाइपयनिक्खेवपइण्णा] ६. जइ आवस्सयस्स अणुओगो आवस्सयण्णं किमंगं अंगाई ? सुयक्खंधो सुयक्खंधी ? अज्झयणं अज्झयणाई ? उद्देसगो उद्देसगा? आवस्सयण्णं णो अंगंणो अंगाई, सुयक्खंधोणो सुयक्खंधा, णो अज्झयणं अज्झयणाई, णो उद्देसगो णो उद्देसगा। ७. तम्हा आवस्सयं णिक्खिविस्सामि, सुयं णिक्खिविस्सामि, खंधं णिक्खिविस्सामि, अज्झयणं णिग्धिविस्सामि । ८. जत्थ य जं जाणेज्जा णिक्खेवं णिक्खिवे णिरवसेसं । जत्थ वि य न जाणेज्जा चउक्कयं निक्खिवे तत्थ ।।१।। [सुत्ताई ९-२९. आवस्सयस्स निक्खेवो ] ९. से किं तं आवस्सयं ? आवस्सयं चउव्विहं पण्णत्तं । तं जहा-नामा-वस्सयं १ ठवणावस्सयं २ दव्वावस्सयं ३ भावावस्सयं ४।१०. से किं तं नामवस्सयं ? २ जस्सणं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सये त्ति नाम कीरए। सेतं नामावस्सयं। ११. से किं तं ठवणावस्सयं ? २ जण्णं कट्ठकम्मे वा चित्तकम्मे वा पोत्थकम्मे वा लेप्पकम्मे वा गंथिमे वा वेढिमे वा पूरिमे वा संघाइमे वा अक्खे वा वराडए वा एगो वा अणेगो वा सब्भावठवणाए वा असब्भावठवणाए वा आवस्सए त्ति ठवणा ठविज्जति । से तं ठवणावस्सयं । १२. नाम-ट्ठवणाणं को पइविसेसो ? णामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा । १३. से किं तं दव्वावस्सयं ? २ दुविहं पण्णत्तं । तं जहा-आगमतो य १णोआगमतो य २ । १४. से किं तं आगमतो दव्वावस्सयं ? २ जस्स णं आवस्सए त्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमं घोससमं अहीणक्खरं अणच्चक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं । से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, णो अणुप्पेहाए। कम्हा ? "अणुवओगो दव्व" मिति कट्ट । १५. [१] णेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णि दव्वावस्सयाई, एवं जावइया अणुवउत्ता तावइयाइं ताई णेगमस्स आगमओ दव्वावयाइं। [२] एवमेव ववहारस्स वि। [३] संगहस्स एगो वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं वा दव्वावस्सयाणि वा से एगे दव्वावस्सए। [४] उज्जुसुयस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइ। [५] तिण्हं सद्दनयाणं जाणए अणुवउत्ते अवत्थू । कम्हा ? जइ जाणए अणुवउत्ते ण भवति । से तं आगमओ दव्वावस्सयं । १६. से किं तं नोआगमतो दव्वावस्सयं ? २ तिविहं पण्णत्तं । तं जहा- जाणगसरीरदव्वावस्सयं १
GO乐乐听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐CLE
%%%%%%%
GRO5555555555$$$$$$
सौन्य :- ५.पू. साध्वीश्री या३सताश्री म.सा. ना शिष्या प.पू. सा. महाप्रज्ञाश्री म.सा. नी प्रेरणाथी
ઇંદોરથી હસ્તિનાપુર શીખરજી કલ્યાણક યાત્રા સમિતિ હ. જયંતી એલ જૈન અને દીલીપભાઈ શાહ
05
5555555555$$$$$$5, श्री आगमगुणमंजूषा १७०३5555555555555555555555530555xork