SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 2005555555555明 (१८ा जंबूदीवपन्नत्ति वक्खारो ४ [४६] 历五步步步勇事历历历万年历 CC$$$$$$$$明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐乐乐乐乐$乐乐 गो० ! नव कूडा पं० तं०-सिद्धाययणकूडे० 'सिद्धे य मालवंते उत्तरकुरू कच्छ सागरे रयए। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे ।।५४॥ कहिणं भंते ! मालवंते । वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पं०?, गो० ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपच्चत्थिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पं० पंच जोयणसयाई उद्धंउच्चत्तेणं अवसिटुं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तरकुरूकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं य णेयव्वा, कूडसरिसणामया देवा, कहिं णं भंते ! मालवंते सागरकूडे नामं कूडे पं०?, गो० ! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पं० पंच जोयणसयाई उद्धंउच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरत्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेयव्वा एक्केणं पमाणेणं ।९२। कहिं णं भन्ते ! मालवंते हरिस्सहकूडे णामं कूडे पं०?, गो० ! पुण्णभहस्स उत्तरेणं णी (प्र० ने) लवंतस्स दकिखणेणं एत्थणं हरिस्सहकूडे णामं कूडे पं० एगं जोअणसहस्सं उद्धंउच्चत्तेणं जमगपमाणेणं णेयव्वं रायहाणी उत्तरेणं असंखेज्जे दीवे अण्णंमि जम्बुद्दीवे ॐ दीवे उत्तरेणं बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स (२१७) देवस्स हरिस्सहा णामं रायहाणी पं० चउरासीई जोयणसहस्साइं आयामविक्खंभेणं बे जोयणसयसहस्साइं पण्णढिं सहस्साइ छच्च छत्तीसे जोयणसए परिक्खेवेणं सेसं जहा चमरचञ्चाए रायहाणीए तहा पमाणं भाणियव्वं, महिद्धीए महज्जुईए०, से केणेढेणं भंते ! एवं वुच्चइ-मालवन्ते वक्खारपव्वए २१, गो० ! मालवन्ते णं वक्खारपव्वए तत्थ २ देसे २ तहिं २ बहवे सरिआगुम्मा णोमालिआगुम्मा जाव मगदन्तिआगुम्मा तेणं गुम्मा दसद्धवण्णं कुसुमं कुसुमेति जेणं तं मालवन्तस्स वक्खारपव्वयस्स बहुसमरमणिज्ज भूमिभागं वायविधुअग्णसाला मुक्कपुप्फपुंजोवयार कलिअं करेन्ति, मालवंते य इत्थ देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ,से तेणट्टेणं गो० ! एवं वुच्चइ०, अदुत्तरं च णं जाव णिच्चे ।९३। कहिणं भंते !जंबुद्दीवे महाविदेहे वासे कच्छे णामं विजए पं०?, गो० ! सीआए महाणईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जंबूद्दीवे महाविदेहे वासे कच्छे णामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहि महाणईहिं वेयरेणं य पव्वएणं छब्भागपविभत्ते सोलस जोयणसहस्साइं पंच य बाणउए जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स आयामेणं दो जोयणसहस्साइं दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं, कच्छस्स णं विजयस्स बहुमज्झदेसभाए एत्थ णं वेअद्धे णाम पव्वए पं०, जेणं कच्छं विजयं दुहा विभयमाणे २ चिट्ठइ, तं०-दाहिणद्धकच्छं च उत्तरद्धकच्छं च, कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पं० ?, गो० ! वेयद्धस्स पव्वयस्स दाहिणेणं सीआए महाणईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्य णं जंबुद्दीवे महाविदेहे वासे दाहिणद्धकच्छे णामं विजए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोयणसहस्साइं दोणि य एगसत्तरे जोयणसए एक्कं च एगूणवीसइभागं जोयणस्स आयामेणं दो जोयणसहस्साई दोण्णि य तेरसुत्तरे जोयणसए किंचिविसेसूणे विक्खंभेणं पलिअंकसंठाणसंठिए, दाहिणद्धकच्छस्स णं भंते ! विजयस्स केरिसए आयारभावपडोआरे पं०?, गो० ! बहुसमरमणिज्जे भूमिभागे पं० जाव अकित्तिमेहिं चेव, दाहिणद्धकच्छे णं भंते ! विजए मणुआणं केरिसए आयारभावपडोयारे म पं०?, गो० तेसिंणं मणुआणं छविहे संघयणे जाव सव्वदुक्खाणमंतं करेंति, कहिणं भंते ! जंबुद्दीवे महाविदेहे वासे कच्छे विजए वेंयद्धे णामं पव्वए पं०?, गो० ! दाहिणद्धकच्छविजयस्स उत्तरेणं उत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स पच्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं कच्छे विजए वेअद्धे णामं पव्वए पं० पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा वक्खारपव्वयं पुढे-पुरथिमिल्लाए कोडीए जाव दोहिवि पुढे भरहवेअद्धसरिसए णवरं दो बाहाओ जीवा धणुपटुं च ण कायव्वं विजयविक्खंभसरिसे आयामेणं, विक्खंभो उच्चत्तं उव्वेहो तहच्चेव, विज्जाहरआभिओगसेढीओ तहेव, णवरं पणपण्णे २ विज्जाहरणगरावासा पं०, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीयाए ईसाणस्स सेसाओ सक्कस्स, कूडा-'सिद्धे कच्छे खंडग माणी वेअद्ध पुण्ण तिमिसगुहा । कच्छे वेसमणे वा वेअद्धे होति कूडाइं ॥५५|| कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे उत्तरद्धकच्छे णामं विजए पं०?, गो० ! वेंयद्धस्स पव्वयस्स mero###555555555555555555555श्री आगमगुणमंजूषा - १२२८4545555555555544444444446 AGR955
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy