SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ *************** (१८) fre उत्तरेण णीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे जाव सिज्झंति, तहेव णेयव्वं, कहिं णं भंते ! जंबुद्दीवे उत्तरद्धकच्छे विजए सिंधुकुंडे णामं कुंडे पं० ?, गो० ! मालवंतस्स वक्खारपव्वयस्स पुरत्थिमेणं उसभकूडस्स पच्चत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं जंबुद्दीवे उत्तरढकच्छविजए सिंधुकुंडे णामं कुंडे पं० सट्ठि जोयणाणि आयामविक्खंभेणं जाव भवणं अट्ठो रायहाणी य णेयव्वा, भरहसिंधुकुंडसरिसं सव्वं णेयव्वं जाव तस्स णं सिंधुकुण्डस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उत्तरद्धकच्छविजयं एज्जेमाणी २ सत्तहिं सलिलासहस्सेहिं आपूरेमाणी २ अहे तिमिसगुहाए वे अद्धपव्वयं दालयित्ता दाहिणकच्छविजयं एज्जेमाणी २ चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणे सीयं महाणई समप्पेइ, सिंधुमहाणई पवहे य मूले य भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता, कहिं णं भंते ! उत्तरद्धकच्छविजए उसभकूडे णामं पव्वए पं० ?, गो० ! सिंधुकुंडस्स पुरत्थिमेणं गंगाकुण्डस्स पच्चत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छविजए उसहकूडे णामं पव्वए पं० अट्ठ जोयणाई उद्धंउच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणियव्वा, कहिं णं भंते ! उत्तरद्धकच्छे विजए गंगाकुण्डे णामं कुण्डे पं० ?, गो० ! चित्तकूडस्स वक्खारपव्वयस्स पच्चत्थिमेणं उसहकूडस्स पव्वयस्स पुरत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुण्डे णामं कुण्डे पं० सट्ठि जोयणाई आयामविक्खंभेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिक्खित्ते, से केणट्टेणं भंते ! एवं वुच्चइ-कच्छे विजए २१, गो० ! कच्छे विजए वेयद्धस्स पव्वयस्स दाहिणेणं सीयाए महाणईए उत्तरेणं गंगाए महाणईए पच्चत्थिमेणं सिंधूए महाणईए पुरत्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए एत्थ णं खेमाणामं रायहाणी पं० विणीआरायहाणीसरिसा भाणियव्वा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुपज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं भाणियव्वं निक्खमणवज्जं सेसं सव्वं भाणियव्वं जाव भुंजए माणुस्सए सुहे, कच्छणामधेज्जे य कच्छे इत्थ देवे महद्धीए जाव पलिओवमट्ठिइए परिवसइ, से एएणद्वेणं गो० ! एवं वुच्चइ-कच्छे विजए २, जाव णिच्चे ।९४। कहिं णं भंते! जम्बुद्दीवे दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पं० १, गो० ! सीयाए महाणईए उत्तरेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरत्थिमेणं सुकच्छविजयस्स पच्चत्थिमेणं एत्थ णं जम्बुद्दीवे महाविदेहे वासे चित्तकूडे णामं वक्खारपव्वए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोयणसहस्साइं पञ्च य बाणउ जो दुणिय एगूणवीसइभाए जोयणस्स आयामेणं पञ्च जोयणसयाइं विक्खम्भेणं नीलवन्तवासहरपव्वय॑तेणं चत्तारि जोयणसयाइं उद्धंउच्चत्तेणं चत्तारि गाऊअसयाइं उव्वेहेणं तयणंतरं च णं मायाए २ उस्सेहोव्वेहपरिवुद्धीए परिवद्धमाणे २ सीआमहाणईअंतेणं पञ्च जोअणसयाई उद्धंउच्चत्तेणं पञ्च गाऊअसयाई उव्वेहेणं अस्सखन्धसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइ आहिं दोहिं य वणसंडेहिं संपरिक्खित्ते, वण्णओ दुहवि, चित्तकूडस्स वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पं० जाव आसयन्ति०, चित्तकूडे णं भन्ते ! वक्खारपव्वए कति कूडा पं० ?, गो० ! चत्तारि कूडा पं० तं०-सिद्धाययणकूडे चित्तकूडे कच्छकूडे सुकच्छकूडे समा उत्तरदाहिणेणं परूप्परं, पढमं सीआए उत्तरेणं चउत्थए नीलवन्तस्स वासहरपव्वयस्स दाहिणेणं, अट्ठो चित्तकूडे णामं देवे महिद्धीए जाव रायहाणी से । ९५। कहिं णं भंते ! जम्बुद्दीवे महाविदेहे वासे सुकच्छे णामं विजए पं० १, गो० ! सीआए महाणईए उत्तरे णीलवन्तस्स वासहरपव्वयस्स दाहिणेणं गाहावईए महाणईए पच्चत्थिमेणं चित्तकूडस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे महाविदेहे वासे सुकच्छे णामं विजए पं० उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, णवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहेव सव्वं, कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे नामं कुंडे पं० ?, गो० ! सुकच्छविजयस्स पुरत्थिमेणं महाकच्छस्स विजयस्स पच्चत्थिमेणं णीलवन्तस्स वासहरपव्वयस्स दाहिणिल्ले णितम्बे एत्थ णं जंबुद्दीवे महाविदेहे वासे गाहावइकुंडे णामं कुण्डे पं०, जहेव रोहिअंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तस्स णं गाहावइस्स कुण्डस्स दाहिणिल्ले तोरणं गाहावई महाणई पवूढा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महाणई Education national 2010 VELELE LEVEL LEVEL EEEEEE श्री आगमगणमंजषा १२२९ OX
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy