SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ IG05555%%%%%%%%%男 (१८) जंबूदीवपत्ति वक्खारो [१९] %%%%%%%%%%%%%% 3955555555555555555555555555555555555555555555555550sOY जंबूए णं सुदंसणाए चउद्दिसिंचत्तारि साला पं०, तेसिंणं सालाणं बहुमज्झदेसभाए एत्थ णं सिद्धाययणे पं० कोसं आयामेणं अद्धंकोसं विक्खम्भेणं देसूणगं कोसं उद्धंउच्चत्तेणं अणेगखम्भसयसण्णिविट्ठे जाव दारा पञ्चधणुसयाई उद्धंउच्चत्तेणं जाव वणमालाओ मणिपेढिआ पञ्चधणुसयाई आयामविक्खम्भेणं अद्धाइज्जाई धणुसयाई बाहल्लेणं, तीसे णं मणिपेढिआए उप्पिं देवच्छन्दए पंचधणुसयाई आयामविक्खंभेणं साइरेगाइं पंचधणुसयाई उद्धंउच्चत्तेणं, जिणपडिमा वण्णओ सव्वो णेअव्वो, तत्थ णं जे से पुरथिमिल्ले साले एत्थ णं भवणे पं०, कोसं आयामेणं एवामेव णवरमित्थ सयणिज्ज सेसेसु पासायवडेंसया सीहासणा य सपरिवारा, जम्बू णं बारसहिं पउमवरवेइताहिं सव्वओ समन्ता संपरिक्खित्ता, वेइआण वण्णओ, जम्बू णं अण्णेणं अट्ठसएणं जम्बूणं तदद्धच्चत्ताणं सव्वओ समन्ता संपरिक्खित्ता, तासिं णं वण्णओ, ताओ णं जम्बू छहिं पउमवरवेइआहिं संपरिक्खित्ता, जम्बूए णं सुदंसणाए उत्तरपुरत्थिमेणं उत्तरेणं उत्तरपच्चत्थिमेणं एत्थ णं अणाढिअस्स देवस्स चउण्हं सामाणिअसाहस्सीणं चत्तारि जम्बूसाहस्सीओ पं०, तीसे णं पुरत्थिमेणं चउण्हं अग्गमहिसीणं चत्तारि जम्बूओ पं०, 'दक्खिणपुरत्थिमे दक्खिणेण तह अवरदक्खिणेणं च । अट्ठ दस बारसेव य भवन्ति जम्बूसहस्साइं ॥४७|| अणिआहिवाण पच्चत्थिमेणं सत्तेव होति जम्बूओ। सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं ॥४८॥ जम्बू णं तीहिं सइएहिं वणसंडेहिं सव्वओ समन्ता संपरिक्खित्ता, जम्बूए णं पुरत्थिमेणं पण्णासं जोअणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पं० कोसं आयामेणं सो चेव वण्णओ सयणिज्जं च, एवं सेसासुवि दिसासु भवणा, जम्बूए णं उत्तरपुरस्थिमेणं पढमं वणसण्डं पण्णासं जोअणाई ओगाहित्ता एत्थ णं चत्तारि पुक्खरिणिओ पं० तं०-पउमा पउमप्पभा कुमुदा कुमुदप्पभा, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्च धणुसयाइं उव्वेहेणं वण्णओ, तासिंणं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूर्ण कोसं उद्धंउच्चत्तेणं वण्णओ, सीहासणा सपरिवारा, एवं सेसासु विदिसासु, पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुज्जला ॥४९॥ भिंगा भिंगप्पभा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया ॥५०|| जम्बूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरच्छिमिल्लस्स पासायवडेंसगस्स दकिखणेणं एत्थ णं कूडे पं० अट्ठ जोयणाई उद्धंउच्चत्तेणं दो जोयणाई उव्वेहेणं मूले अट्ठ जोयणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोयणाई आयामविक्खम्भेणं उवरिं चत्तारि जोयणाई आयामविक्खम्भेणं- 'पणवीसंऽट्ठारस बारसेव मूले य मज्झि उवरिं च । सविसेसाइं परिरओ कूडस्स इमस्स बोद्धव्वो॥५१।। मूले विच्छिण्णे मज्झे संखित्ते उवरि तणुए सव्वकणगमए अच्छे० वेइआवणसंडवण्णओ, एवं सेसावि कूडा, जम्बूए णं सुदंसणाए दुवालस णामधेज्जा पं० २०-'सुदंसणा अमोहा य, सुप्पबुद्धा जसोहरा। विदेहजम्बू सोमणसा, णिइया णिच्चमंडिआ॥५२।। सुभद्दा य विसाला य, सुजया सुमणाऽविअ सुदंसणाए जम्बूए, णामधेज्जा दुवालस ॥५३॥ जम्बूए णं अट्ठमंगलगा०, से केणतुणं भंते ! एवं वुच्चइ-जम्बू सुदंसणार?, गो० ! जम्बूए णं सुदंसणाए अणाढिए णामं देवे जम्बुद्दीवाहिवई परिवसइ महिद्धीए०, सेणं तत्थ चउण्डं सामाणिअसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं०, जम्बुद्दीवस्स णं दीवस्स जम्बूए सुदंसणाए अणाढिआए रायहाणीए अण्णेसिंच बहूणं देवाण य जाव विहरइ, से तेणटेणं गो० ! एवं वुच्चइ०, अदुरूत्तरं च णं गो० ! जम्बू सुदंसणा जाव भुविं च धुवा णिअआ सासया अक्खया जाव अवट्ठिआ, कहिं णं भंते ! अणाढिअस्स देवस्स अणाढिआ णामं रायहाणी पं०?, गो० ! जम्बुद्दीवे मन्दरस्स पव्वयस्स उत्तरेणं जं चेव पुव्ववण्णिअं जमिगापमाणं तं चेव णेअव्वं जाव उववाओ अभिसेओय निरवसेसो।९११ सेकेणतुणं भंते ! एवं वुच्चइ-उत्तरकुरा कुरा?, गो० ! उत्तरकुराए उत्तरकुरूणामं देवे परिवसइ महिद्धीए जाव पलिओवमट्ठिइए, से तेणद्वेणं गो० ! एवं वुच्चइ-उत्तरकुरा २, अदुत्तरं च णं जाव सासए०, कहिं णं भंते ! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पं०?, गो० ! मंदरस्स पव्वयस्स उत्तरपुरत्थिमेणं णी (प्र० ने) लवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरत्थिमेणं वच्छस्स चक्कवट्टिविजयस्स पच्चत्थिमेणं एत्थणं महाविदेहे वासे मालवंते णामं वक्खारपव्वए पं० उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खंभो यणवरमिमं णाणत्तं सव्ववेरूलिआमए अवसिटुं तं चेव जाव 总听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 Educationinternational 2010_03 - - - - - - - MERIrrir श्री धामणमजषा. १२२७ ॥55555555555555555555555;OR
SR No.003268
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages88
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy