________________
AGRO$955555
(१५) पण्णवणा पय - १
[१२]
FC$$$$$$$$$$乐乐听听听听听听听听听听听听听听听听听听听听听乐乐乐乐明明纸纸明明明明明明明明可
नपुंसगा ३।४ एएसिणं एवमाइयाणं पज्जत्ताऽपज्जत्ताणं उरपरिसप्पाणं दस जाइकुलकोडीजोणिप्पमुहसतसहस्सा हवंतीति मक्खातं । सेत्तं उरपरिसप्पा। ८५. १ से किं तं भुयपरिसप्पा ? भुयपरिसप्पा अणेगविहा पण्णत्ता । तं जहा-णउला गोहा सरडा सल्ला सरंठा सारा खारा घरोइला विस्संभरा मूसा मंगुसा पयलाइया छीरविरालिया जाहा चउप्पाइया, जे यावऽण्णे तहप्पगारा। २ ते समासतो दुविहा पण्णत्ता । तं तहा-सम्मुच्छिमा य गब्भवक्कंतिया य। ३ तत्थ णं जे ते सम्मुच्छिमा ते सव्वे णपुंसगा। ४ तत्थ णं जे ते गब्भवक्वंतिया ते णं तिविहा पण्णत्ता । तं जहा- इत्थी १ पुरिसा २ नपुंसगा ३ । ५ एतेसि णं एवमाइयाणं ॥ पज्जत्ताऽपज्जत्ताणं भुयपुंरिसप्पाणं णव जाइकुलकोडिजोणीपमुहसतसहस्सा हवंतीति मक्खायं । से तं भुयपरिसप्पथलयरपंचेंदियतिरिक्खजोणियाणा । सेत्तं परिसप्पथलयरपंचेदियतिरिक्खजोणिया। ८६.से किंतं खहयरपंचेदियतिरिक्खजोणिया? खहयरपंचेंदियतिरिक्खजोणिया चउव्विहा पण्णत्ता। तं जहा- चम्मपक्खी १ लोमपक्खी २ समुग्गपक्खी ३ वियतपक्खी ४ । ८७. से किं तं चम्मपक्खी ? चम्मपक्खी अणेगविहा पण्णत्ता । तं जहा-वग्गुली जलोया अडिला भारंडपक्खी जीवंजीवा समुद्दवासया कण्णत्तिया पक्खिबिराली, जे यावऽण्णे तहप्पगारा । सेत्तं चम्मपक्खी। ८८. से किं तं लोमपक्खी ? लोमपक्खी णेगविहा पन्नत्ता । तं जहा-ढंका कंका कुरला वायसा चक्कागा हंसा कलहंसा पायहंसा रायहंसा अडा सेडी बगा बलागा पारिप्पवा कोंचा सारसा मेमेसरा मसूरा मयूरा सतवच्छा गहरा पोंडरीया कागा कामंजुगा वंजुलगा तित्तिरा वट्टगा लावगा कवोया कविंजला पारेवया चिडगा चासा कुक्खुडा सुगा बरहिणा मदणसलागा कोइला सेहा वरेल्लगमादी। सेत्तं लोमपक्खी। ८९. से किंतं समुग्गपक्खी ? समुग्गपक्खी एगागारी पण्णत्ता । ते णं णत्थि इहं, बाहिरएसु दीव-समुद्दएसु भवंति। सेत्तं समुग्गपक्खी। ९०. से किं तं विततपक्खी ? विततपक्खी एगागारा पण्णत्ता । तेणं नत्थि इहं, बाहिरएसुदीव-समुद्दएसु भवंति। सेत्तं विततपक्खी। ९१.१ ते समासतो दुविहा पण्णत्ता। तं जहा सम्मुच्छिमा य गब्भवक्वंतिया य।२ तत्थ णं जे ते सम्मुच्छिमा ते सव्वे नपुंसगा। ३ तत्थ णं जे ते गब्भववंतिया ते णं तिविहा पण्णत्ता । तं जहा इत्थी' १ पुरिसा २ नपुंसगा ३1४ एएसि णं एवमाझ्याणं खहयरपंचेदियतिरिक्खजोणियाणं पज्जत्ताऽपज्जत्ताणं बारस जातीकुलकोडीजोणिप्पमुहसतसहस्सा भवंतीति मक्खातं । सत्तट्ठ जातीकुलकोडिलक्ख नव अद्धतेरसाइं च। दस दस य होति णवगा तह बारस चेव बोधव्वा ।।१११।। सेत्तं खहयरपंचेदियतिरिक्खजोणिया। से तं पंचेदियतिरिक्खजोणिया । सेत्तं तिरिक्खजोणिया। [सुत्ताई ९२-१३८. कणुस्सजीवपण्णवणा) ९२. से किं तं मणुस्सा ? मणुस्सा दुविहा पण्णत्ता। तं जहा सम्मुच्छिममणुस्सा य गब्भवक्कंतियमणुस्सा य । ९३. से किं तं सम्मुच्छिममणुस्सा ? कहि णं भंते ! सम्मुच्छिममणुस्सा सम्मुच्छंति ? गोयमा ! अंतोमणुस्सखेते पणुतालीसाए जोयणसयसहस्सेसु अड्डाइज्जेसु दीव-समुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु उप्पण्णाए अंतरदीवएसु गब्भवक्वंतियमणुस्साणं चेव उच्चारेसु वा १ पासवणेसु वा २ खेलेसु वा ३ सिंघाणेसु वा ४ वंतेसु वा ५ पित्तेसु वा ६ पूएसु वा ७ सोणिएसु वा ८ सुक्केसु वा ९ सुक्कपोग्गलपरिसाडेसु वा १० विगतजीवकलेवरेसु वा ११ थी-पुरिसंजोएसु वा १२ [गाकणिद्धमणेसु वा १३] णगरणिद्धमणेसु वा १४ सव्वेसु चेव असुइएसु ठाणेसु, एत्थणं सम्मुच्छिममणुस्सा सम्मच्छंति। अंगुलस्स असंखेज्जइभागमेत्तीए ओगाहणाए असण्णी मिच्छद्दिट्ठी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतोमुहुत्ताउया चेव कालं करेंति । सेत्तं सम्मुच्छिममणस्सा। ९४.से किं तं गब्भवक्कंतियमणुस्सा? गब्भवक्कंतियमणुस्सा तिविहा पण्णत्ता। तं जहा कम्मभूमगा १ अकम्मभूमगा २ अंतरदीवगा ३।९५. से किंतं अंतरदीवया ? अंतरदीवया अट्ठावीसतिविहा पण्णत्ता । तं जहा एगोरुया १ आभासिया २ वेसाणिया ३ णंगोली ४ हयकण्णा ५ गयकण्णा गोकण्णा ७ सुक्कुलिकण्णा ८ आयंसमुहा ९ मेंढमुहा १० अयोमुहा ११ गोमुहा १२ आसमुहा १३ हत्थिमुहा १४ सीमुहा १५ वग्घमुहा १६ आसकण्णा १७ सीहकण्णा १८ अकण्णा १९ कण्णा उरणा २० उक्कामुहा २१ मेहमुहा २२ विज्जुमुहा २३ विज्जुदंता २४ घणदंता २५ लट्ठदंता २६ गूढदंता २७ सुद्धदंता २८ । सेतं
अंतरदीवगा। ९६. से किं तं अकम्मभूमगा तीसतिविहा पन्नत्ता । तं जहा पंचहिं हेमवएहिं पंचहिं हिरण्णवएहिं पंचहिं हरिवासेहिं पंचहिं रम्मगवासेहिं पंचहिं देवकुरूहिं र पंचहिं उत्तरकुरूहिं। सेत्तं अकम्मभूमगा। ९७. १ से किं तं कम्मभूमया पण्णरसविहा पण्णत्ता । तं जहा पंचहिं भरदेहिं पंचहिं एरवतेहिं पंचहिं महाविदेहि। २
SO明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听2
ANEEEEEEEEEEEEEEEEEEEEEEभी आगमगणामंजपा-१०EEEEEEEEEEEEEEEEEEEERNOR