________________
NO 5 S 5 5 5 5 55555555
(१५) पण्णवणा पय१
[ ११ ]
FOR
सम्मुच्छिते सव्वे नपुंसगा । ३ तत्थ णं जे ते गब्भवक्कंतिया ते तिविहा पण्णत्ता । तं जहा इत्था १ पुरिसा २ नपुंसगा ३ । ४ एतेसि णं एवमाइयाणं जलयरपंचेदियतिरिक्खजोणियाणं पज्जत्तापज्जत्ताणं अद्धतेरस जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीति मक्खायं । से त्तं जलयरपंचेदियतिरिक्खजोणिया ६९. से किं तं थलयरपंचेंदियतिरिक्खजोणिया ? थलयरपंचेंदियतिरिक्खजोणिया दुविहा पण्णत्ता । तं जहा - चउप्पयजलयरपंचेंदियतिरिक्खजोणिया य परिसप्पथलयरपंचेदियतिरिक्खजोणिया य । ७०. से किं तं चउप्पयथलयरपंचेदियतिरिक्खजोणिया ? चउप्पयथलयरपंचेदियतिरिक्खजोणिया चउव्विहा पण्णत्ता । तं जहा - एगखुरा १ दुखुरा २ गंडीपदा ३ सणप्फदा ४ । ७१. से किं तं एगखुरा ? एगखुरा अणेगविहा पण्णत्ता । तं जहा - अस्सा अस्सतरा घोडगा गद्दमा गोरक्खरा कंदलगा सिरिकंदलगा आवत्ता, जे यावऽण्णे तहप्पगारा। से त्तं एगखुरा । ७२. से किं तं दुखुरा ? दुखुरा अणेगविहा पण्णत्ता । तं जहा - उट्टा गोणा गवया रोज्झा पसया महिसा मिया संवरा वराहा अय-एलग रुरु सरभ- चमर- कुरंग गोकण्णमादी । से त्तं दुखुरा । ७३. से किं तं गंडीपया ? गंडीपया अणेगविहा पण्णत्ता । तं जहा - हत्थी पूयणया मंकुणहत्थी खग्गा गंडा, जे यावऽण्णे तहप्पगारा। से त्तं गंडीपया । ७४. से किं तं सणप्फदा ? सणप्फदा अणेगविहा पण्णत्ता । तं जहा- सीहा वग्घा दीविया अच्छा तरच्छा परस्सरा सियाला बिडाला सुणगा कोलसुणगा [ ग्रन्थाग्रम् ५००] कोकंतिया ससगा चित्तगा चित्तलगा, जे यावऽण्णे तहप्पगारा । से त्तं सदा । ७५.१ ते समासतो दुविहा पण्णत्ता । तं जहा सम्मुच्छिमा य गब्भवक्कंतिया य । २ तत्थ णं जे ते सम्मुच्छिमा ते सव्वे णपुंसगा । ३ तत्थ णं जे ते गब्भवक्कतिया ते तिविहा पण्णत्ता । तं जहा- इत्थी १ पुरिसा २ णपुंसगा ३ । ४ एतेसि णं एवमादियाणं थलयरपंचिंदियतिरिक्खजोणिया पज्जत्ताऽपज्जत्ताणं दस जाईकुलकोडिजोणिप्पमुहसयसहस्सा हवंतीति मक्खातं । से त्तं चउप्पयथलयरपंचेंदियतिरिक्खजोणिया ७६. से किं तं परिसप्पथलयरपंचेदियतिरिक्खजोणिया ? परिसप्पथलयरपंचेदियतिरिक्खजोणिया दुविहा पण्णत्ता । तं जहा उरपरिसप्पथलयरपंचेदियतिरिक्खजोणिया य भुयपरिसप्पथलयरपंचेदियतिरिक्खजोणिया य । ७७. से किं तं उरपरिसप्पथलयरपंचेंदियतिरिक्खजोणिया ? उरपरिसप्पथलयरपंचेदियतिरिक्खजोणिया चउव्विहा पण्णत्ता । तं जहा - अही १ अयगरा २ आसालिया ३ महोरगा ४ । ७८. से किं तं अही ? अही दुविहा पण्णत्ता । तं जहा - दव्वीकरा य मउलिणो य । ७९. से किं तं दव्वीकरा ? दव्वीकरा अणेगविहा पण्णत्ता । तं जहाआसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालविसा उस्सासविसा निस्सासविसा कण्हसप्पा सेदसप्पा काओदरा दज्झपुप्फा कोलहा मेलिमिंदा, जे यावणे तपगारा । से त्तं दव्वीकरा । ८०. से किं तं मउलिणो ? मउलिणो अणेगविहा पण्णत्ता । तं जहा दिव्वागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणो मालिणो अही अहिसलागा पडागा, जे यावऽण्णे तहप्पगारा। से त्तं मउलिणो से त्तं अही । ८१. से किं तं अयगरा ? अयगरा एगागारा पण्णत्ता से त्तं अयगरा । ८२. से किं तं आसालिया ? कहि णं भंते! आसालिया सम्मुच्छति ? गोयमा ! अंतोमणुस्सखित्ते अड्ढाइज्जेसु दीवेसु, निव्वाघाएणं पण्णरससु कम्मभूमीसु, वाघातं पडुच्च पंचसु महाविदेहेसु, चक्कवट्टिखंधावारेसु वा वासुदेवखंधावेरेसु बलदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु वा गामनिवेसे सु नगरनिवेसेसु निगमणिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु वा दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एतेसि णं चेव विणासेसु एत्थ णं आसालिया समुच्छति, जहण्णेणं अंगुलस्स संखेज्जइभागमेत्तीए ओगाहणाए उक्कोसेणं बारसजोयणाई, तयणुरूवं चणं विक्खंभबाहल्लेणं भूमिं दालित्ताणं समुट्ठेति अस्सण्णी मिच्छद्दिट्ठी अण्णाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ । से त्तं आसालिया । ८३. से किं तं महोरगा ? महोरगा अणेगविहा पण्णत्ता । तं जहा अत्थेगइया अंगुलं पि अंगुलपुहत्तिया वि वियत्थिं पि वियत्थिपुहत्तिया वि रयणिं पि रयणिपुहत्तिया वि कुच्छिं पि कुच्छिपुहत्तिया वि धणुं पि धणुपुहत्तिया वि गाउयं पि गाउयपुहत्तिया वि जोयणं पि जोयणपुहत्तिया वि जोयणसत्तं नि जोयणसतपुहत्तिया वि जोयणसहस्सं पि । ते णं थले जाता जले वि चरंति थले वि चरंति । ते णत्थि इहं, बाहिरएसु दीव-समुद्दएस हवंति, जे यावऽण्णे तहप्पगारा। से त्तं महोरगा । ८४. १ ते समासतो दुविहा पण्णत्ता । तं जहासम्मुच्छिमा य गब्भवक्कंतिया य । २ तत्थ णं जे ते सम्मुच्छिमा ते सव्वे नपुंसगा । ३ तत्थ णं जे ते गब्भवक्वंतिया ते णं तिविहा पण्णत्ता । तं जहा- इत्थी १ पुरिसा MOTOR ॐ श्री आगमगुणमंजूषा ९४६
KOYON