SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (१५) पण्णवणा इंदिय पयं १५ - उद्देसक-२ [९८] 555555555555555520 $$$$$$$$$$$$$$$$ वा। १०३५. सणंकुमार-माहिंद-बंभ-लंतग-सुक्क-सहस्सार-आणय-पाणय-आरण-अच्चुय-गेवेज्जगदेवस्सय जहा नेरइयस्स (सु.१०३०)।१०३६. एगमेगस्स जणं भंते ! विजय-वेजयंत-जयंत-अपराजियदेवस्स केवतिया दविंदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ। केवतिया पुरेक्खडा? गोयमा ! अट्ट वा सोलस वा चउवीसा वा संखेज्जा वा। १०३७. सव्वट्ठसिद्धगदेवस्स अतीता अणंता, बद्धेल्लगा अट्ठ, पुरेक्खडा अट्ठ। १०३८. १ णेरइयाणं भंते ! केवतिया दव्विदिया अतीया ? गोयमा! अणंता । केवतिया बद्धेल्लगा? गोयमा! असंखेज्जा। केवतिया पुरेक्खडा? गोयमा! अणंता। २ एवं जाव गेवेज्जगदेवाणं । णवरं मणूसाणं बद्धेल्लगा सिय संखेज्जा सिय असंखेज्जा।१०३९. विजय-वेजयंत-जयंत-अपराजियदेवाणं पुच्छा । गोयमा ! अतीता अणंता, बद्धेल्लगा असंखेज्जा, पुरेक्खडा असंखेज्जा । १०४०. १ सव्वट्ठसिद्धगदेवाणं पुच्छा । गोयमा ! अईया अणंता, बद्धलगा संखेज्जा, पुरेक्खज संखेज्जा । १०४१. १ एगमेगस्स णं भंते ! णेरइयस्सणेरइअत्ते केवतिया दव्विदिया अतीया ? गोयमा! अणंता। केवतिया बद्धेल्लया ? गोयमा ! अट्ठ। केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा। २ एगमेगस्स णं भंते ! णेरइयस्स असुरकुमारत्ते केवतिया दव्विदिया अतीता? गोयमा ! अणंता। केवतिया बद्धेल्लगा ? गोयमा ! णत्थि। केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव थणियकुमारत्ते। ३ एगमेगस्स णं भंते ! णेरइयस्स पुढविकाइयत्ते केवतिया दविंदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेल्लया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि एक्को वा दो वा तिण्णि वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं जाव वणप्फइकाइयत्ते। ४ एगमेगस्स णं भंते ! णेरइयस्स बेइंदियत्ते केवतिया दव्विदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धेल्लगा ? गोयमा ! णत्थि। केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि दो वा चत्तारि वा छ वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं तेइंदियत्ते वि, णवरं पुरेक्खडा चत्तारि वा अट्ठ वा बारस वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं चउरिदियत्ते वि नवरं पुरेक्खडा छ वा बारस वा अट्ठारस वा संखेज्जा वा असंखेज्जा वा अणंता वा। ५ पंचेदियतिरिक्खजोणियत्ते जहा असुरकुमारत्ते। ६ मणूसत्ते वि एवं चेव । णवरं केवतिया पुरेक्खडा ? गोयमा ! अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा । सव्वेसिंमणूसवज्जाणं पुरेक्खडा मणूसते कस्सइ अत्थि कस्सइ णत्थि त्ति एवं ण म वुच्चति । ७ वाणमंतर-जोइसिय-सोहम्मग जाव गेवेज्जगदेवत्ते अतीया अणंता; बद्धेल्लगा णत्थि, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता। ८ एगमेगस्स णं भंते ! णेरइयस्स विजय-वेजयंत-जयंत-अपराजियदेवत्ते केवतिया दविदिया अतीया ? गोयमा ! णत्थि । केवतिया बद्धेल्लगा ? गोयमा ! णत्थ । केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अण्ण वा सोलस वा। ९ सव्वट्ठसिद्धगदेवत्ते अतीया णत्थि; बद्धेल्लगा णत्थि; पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । १०४२. एवं जहा णेरइयदंडओ णीओ तहा असुरकुमारेण विणेयव्वो जाव पंचेदियतिरिक्खजोणिएणं । णवरं जस्स सट्ठाणे जति बद्धेल्लगा तस्स तइ भाणियव्वा । १०४३. १ एगमेगस्स णं भंते ! मणूसस्स णेरयइते केवतिया दव्वेदिया अतीया ? गोयमा ! अणंता । केवतिया बद्धेलिया गोयमा ! णत्थि केवतिया पुरेक्खडा? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा अणंता वा । २ एवं जाव पंचेदियतिरिक्खजोणियत्ते । णवरं एगिदिय-विगलिदिएसु जस्स जत्तिया पुरेक्खडा तस्स तत्तिया भाणिव्वा। ३ एगमेगस्स णं भंते ! मणूसस्स मणूसत्ते केवतिया दव्विदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धेल्लगा।? ' अट्ठ। केवतिया पुरेक्खडा ? कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा। ४ वाणमंतर - फ जोतिसिय जाव गेवेज्जगदेवत्ते जहाणेरइयथष । ५ एगमेगस्स णं भंते ! मणूसस्स विजय-वेजयंत-जयंताऽपराजियदेवत्ते केवइया दविदिया अतीया ? गोयमा ! कस्सइ अत्थि कस्सइणत्थि, जस्सऽत्थि अट्ठ वा सोलस वा। केवतिया बद्धेल्लगा? गोयमा ! णत्थि। केवतिया पुरेक्खडा? गोयमा! कस्सइ अत्थि कस्सइ णत्थि, WOR04999 999 श्री आगमगुणमंजूषा - १०३३ ॥555555 5 5555 OOK KO乐听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听 $乐明明听听听听听乐% %%%%%%%%%% 15%%%%%%%%%%%%%% O%%%%%%%%
SR No.003265
Book TitleAgam 15 Upang 04 Pragnapana Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages181
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy