________________
(१५) पण्णवणा इंदिय पयं १५ उद्देसक २
[38]
जसत्थि अट्ठ वा सोलस वा । ६ एगमेगस्स णं भंते! मणूसस्स सव्वट्ठसिद्धगदेवत्ते केवतिया ददिदिया अतीया ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । केवतिया बद्धेल्ल्गा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थिं, जस्सऽत्थि अट्ठ । १०४४. वाणमंतर - जोतिसिए जहा रइए (सु. १०४१) । १०४५. १ सोहम्मगदेवे वि जहा णेरइए (सु. १०४१) । णवरं सोहम्मगदेवस्स विजय- वेजयंत जयंत अपराजियत्ते केवतिया दव्विंदिया ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्स णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा । सव्वट्टसिद्धगदेवत्ते जहा णेरइस्स । २ एवं जाव गेवेज्जगदेवस्स सव्वट्ठसिद्धगदेवत्ते ताव णेयव्वं । १०४६. १ एगमेगस्स णं भंते! विजय-वेजयंत जयंत अपराजियदेवस्स णेरइयत्ते केवतिया दव्विदिया अतीता ? गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुक्खडा ? गोयमा ! णत्थि । २ एवं जाव पंचेंदियतिरिक्खजोणियत्ते । ३ मणूसत्ते अतीया अणंता, बद्धेल्लगा णत्थि, पुरेक्खडा अट्ठ वा सोलस वा चवीसा वा संखेज्जा वा । ४ वाणमंतर जोतिसियत्ते जहा णेरइयत्ते (सु. १०४१) । ५ सोहम्मगदेवत्ते अतीया अणंता। बद्धेल्लगा णत्थि । पुरेक्खडा कस्सइ अत्थि कस्स णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा संखेज्जा वा । ६ एवं जाव गेवेज्जगदेवत्ते । ७ विजय वेजयंत - जयंत अपराजियत्ते अतीया कस्सइ अत्थि कस्स णत्थि, जस्सऽत्थि अट्ठ । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । ८ एगमेगस्स णं भंते! विजय - वेजयंत जयंत अपराजियदेवस्स सव्वट्ठसिद्धगदेवत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! णत्थि । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । १०४७. १ एगमेगस्स णं भंते ! सव्व सिद्धगदेवस्स णेरइयत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! अनंता । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! णत्थि । २ एवं मणूसवज्जं जाव गेवेज्जगदेवते । णवरं मणूसत्ते अतीया अनंता । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! अट्ठ । ३ विजयवेजयंत-जयंत-अपराजियदेवत्ते अतीया कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ । केवतिया बद्धेल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खहा ? गोयमा ! णत्थि । ४ एगमेगस्स णं भंते ! सव्वट्ठसिद्धदेवस्स सव्वट्ठसिद्धगदेवत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! णत्थि । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खड़ा ? गोयमा । णत्थि । १०४८. १ णेरइयाणं भंते ! णेरइयत्ते केवइया दव्विंदिया अतीया ? गोयमा ! अनंता । केवतिया बद्धेल्लगा ? गोयमा ! असंखेज्जा । केवतिया पुरेक्खडा ? गोयमा ! अणंता । २ णेरइयाणं भंते! असुरकुमारत्ते केवतिया दव्विंदिया अतीता ? गोयमा ! अणंता । केवतिया बद्धल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! अनंता । ३ एवं जाव गेवेज्जगदेवत्ते । ४ णेरइयाणं भंते ! विजय-वेजयंत- जयंत अपराजियदेवत्ते केवतिया दविदिया अनीता ? णत्थि । केवतिया बद्धेल्लगा ? णत्थि । केवतिया पुरेक्खडा ? असंखेज्ना । ५ एवं सव्वट्ठसिद्धगदेवत्ते वि । १०४९. एवं जाव पंचेदियतिरिक्खजोणियाणं सव्वट्टसिद्धमदेवत्ते भाणियव्वं । णवरं वणप्फतिकाइयाणं विजय- वेजयंत- जयंत अपराजियदेवते सव्वट्ठसिद्धगदेवत्ते य पुरेक्खडा अणंता; सव्वेसिं मणूस-सव्वइंसिद्धगवज्जाणं सट्टाणे बद्धेल्लगा असंखेज्जा, परट्ठाणे बद्धेल्लगा णत्थि; वणस्सतिकाइयाणं सट्ठाणे बद्धेल्लगा अणंता । १०५०. १ मणुस्साणं णेरइयत्ते अतीता अनंता, बद्धल्लगा णत्थि, पुरेक्खडा अनंता । २ एवं जाव गेवेज्जगदेवत्ते । णवरं सट्ठाणे अतीता अणंता, बदेल्लगा सिय संखेज्जा सिय असंखेज्जा, पुरेक्खडा अनंता । ३ मणूसाणं भंते! विजय -वेजयंत जयंत अपराजियदेवत्ते केवतिया दव्विंदिया अतीता ? संखेज्जा । केवतिया बल्लगा ? णत्थि । केवतिया पुरेक्खडा ? सिय संखेज्जा सिय असंखेज्जा । एवं सव्वट्ठसिद्धगदेवत्ते वि । १०५१. वाणमंतर जोइसियाणं जहा णेरइयाणं (सु. १०४८) । १०५२. सोहम्मगदेवाणं एवं चेव । णवरं विजय- वेजयंत जयंत अपराजियदेवत्ते अतीता असंखेज्जा, बद्वेल्लगा णत्थि, पुरेक्खडा असंखेज्जा । सव्वट्ठसिद्धगदेवत्ते अतीता णत्थि बद्धेल्लगा णत्थि, पुरेक्खडा असंखेज्जा । १०५३. एवं जाव गेवेज्जगदेवाणं । १०५४. १ विजय - वेजयंत जयंत अपराजियदेवाणं भंते! णेरइयत्ते केवतिया श्री आगमगुणमंजूषा १०३४
फ्र