________________
FOTOS$$$$$$$555554
(१५) पण्णवणा इंदिय पर्य १५ - उद्देसक -२
९७)
%%%%%
%
%%%
2
CR
%%%%%%%
%%%%%%%%%
%
%%
विसेसाहिया, जिब्भिदियस्स उक्कोसिया उवओगद्धा विसेसाहिया, फासेदियस्स उक्कोसिया उवओगद्धा विसेसाहिया ।६।। [सुत्तं १०१४.७ इंदियओगाहणादारं] १०१४. १ कतिविहाणं भंते ! इंदियओगाहणा पण्णत्ता ? गोयमा ! पंचविहा इंदियओगाहणा पण्णत्ता। तं जहा-सोइंदियओगाहणा जाव फासेंदियओगाहणा। २ एवं णेरइयाणं जाव वेमाणियाणं । णवरं जस्स जइ इंदिया अत्थि।७॥ [सुत्तं १०१५.८ इंदियावायदारं] १०१५. १ कतिविहे णं भंते ! इंदियअवाए पण्णत्ते ? गोयमा ! पंचविहे इंदियअवाये पण्णत्ते। तं जहा-सोइंदियअवाए जाव फासेंदियअवाए। २ एवं णेरइयाणंजाव वेमाणियाणं । नवरं जस्स जत्तिया इंदिया अत्थि।८॥ [सुत्तं १०१६. ९ ईहादारं] १०१६. १ कतिविहा णं भंते ! ईहा पण्णत्ता ? गोयमा ! पंचविहा ईहा पण्णत्ता । तं जहा सोइंदियईहा जाव फासेंदियईहा। २ एवं जाव वेमाणियाणं । णवरं जस्स जति इंदिया।९॥ [सुत्ताई १०१७-२३. १० उग्गहदारं] १०१७. कतिविहे णं भंते ! उग्गहे पण्णत्ते ? गोयमा ! दुविहे उग्गहे पण्णत्ते । तं जहा अत्थोग्गहे य वंजणोग्गहे य। १०१८. वंजणोग्गहे णं भंते ! कतिविहे पण्णत्ते? गोयमा ! चउव्विहे पण्णत्ते। तं जहा- सोइंदियवंजणोग्गहे घाणिदियवंजणोग्गहे जिब्भिदियवंजणोग्गहे फासिदियवंजणोग्गहे। १०१९. अत्थोग्गहे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! छव्विहे अत्थोग्गहे पण्णत्ते । तं जहा सोइंदियअत्थोग्गहे चक्खिदियअत्थोग्गहे घाणिदियअत्थोग्गहे जिब्भिदियअत्थोग्गहे फासिदियअत्थोग्गहे णोइंदियअत्थोग्गहे । १०२०. १ णेरइयाणं भंते ! कतिविहे उग्गहे पण्णते ? गोयमा ! दुविहे उग्गहे पण्णत्ते। तं जहा अत्थोग्गहे य वंजणोग्गहे य। २ एवं असुरकुमाराणं जाव थणियकुमाराणं । १०२१. १ पुढविकाइयाणं भंते ! कतिविहे उग्गहे पण्णत्ते ? गोयमा ! दुविहे उग्गाहे पण्णत्ते । तं जहा अत्थोग्गहे य वंजणोग्गहे य। २ पुढविकाइयाणं भंते ! वंजणोग्गहे कतिविहे पण्णत्ते ? गोयमा ! एगे फासिदियवंजणोग्गहे पण्णत्ते। ३ पुढविकाइयाणं भंते ! कतिविहे अत्थोग्गहे पण्णत्ते? गोयमा ! एगे फासिदियअत्थोग्गहे पण्णत्ते। ४ एवं जाव वणप्फइकाइयाणं। १०२२. १ एवं बेइंदियाण वि । णवरं बेइंदियाणं वंजणोग्गहे दुविहे पण्णत्ते , अत्थोग्गहे दुविहा पण्णत्ते। २ एवं तेइंदिय-चउरिदियाण वि। णवरं इंदियपरिवुड्डी कायव्वा । चउरिदियाणं वंजणोग्गहे तिविहे पण्णत्ते, अत्थोग्गहे चउविहे पण्णत्ते। १०२३. सेसाणं जहाणेरइयाणं (सु. १०२०१) जाव वेमाणियाणं।१०॥ [सुत्तं १०२४. पयारंतरेण इंदियभेया] १०२४. कतिविहाणं भंते ! इंदिया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता । तं जहा- दविदिया य भाविदिया य। [सुत्ताइं १०२५५५.११ दविंदियदारं] १०२५. कति णं भंते ! दव्विदिया पण्णत्ता ? गोयमा ! अट्ठ दविंदिया पण्णत्ता । तं जहा दो सोया २ दो णेत्ता ४ दो घाणा ६ जीहा ७ फासे ८।१०२६. १ णेरइयाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! अट्ठ, एते चेव। २ एवं असुरकुमाराणं जाव थणियकुमाराण वि।१०२७. पुढविकाइयाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! एगे फासेदिए पण्णत्ते। २ एवं जाव वणप्फतिकाइयाणं । १०२८. १ बेइंदियाणं भंते ! कति दविदिया पण्णत्ता ? गोयमा ! दो दव्विदिया पण्णत्ता। तं जहा फासिदिए य जिब्भिदिए य। २ तेइंदियाणं पुच्छा | गोयमा ! चत्तारि दविंदिया पण्णत्ता । तं जहा दो घाणा २ जीहा ३ फासे ४। ३ चउरिदियाणं पुच्छा । गोयमा ! छ दविंदिया पण्णत्ता तं जहा दोणेत्ता २ दो घाणा ४ जीहा ४ फासे६।१०२९. सेसाणं जहा णेरइयाणं (सु. १०२६१)
जाव वेमाणियाणं । १०३०. एगमेगस्सणं भंते ! णेरइयस्स केवतिया दव्विदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धेल्लया ? गोयमा ! अट्ठ। केवतिया पुरेक्खडा ? * गोयमा ! अट्ठ वा सोलस वा सत्तरस वा संखेज्जा वा असंखेज्जा वा अणंता वा। १०३१. १ एगमेगस्स णं भंते ! असुरकुमारस्स केवतिया दविदिया अतीता ?
गोयमा ! अणंता । केवतिया बद्धेल्लगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खडा ? गोयमा ! अट्ठ वा णव वा संखेज्जा वा असंखेज्जा वा अणंता वा । २ एवं जाव थणियकुमाराणं ताव भाणियव्वं । १०३२. १ एवं पुढविकाइय-आउक्काइय-वणप्फकाइयस्स वि। णवरं केवतिया बद्धेल्लग ? त्ति पुच्छाए उत्तरं एक्के फासिदिए पण्णत्ते। २ एवं तेउक्काइय-वाउक्काइयस्स वि। णवरं पुरेक्खडा णव वा दस वा। १०३३. १ एवं बेइंदियाण वि। णवरं बद्धेल्लगपुच्छाए दोण्णि। २ एवं तेइंदियस्स
वि । णवरं बद्धेल्लगा चत्तारि। ३ एवं चउरिदियस्स वि । नवरं बद्धेल्लगा छ । १०३४. पंचेंदियतिरिक्खजोणिय-मणूस-वाणमंतर-जोइसिय-सोहम्मीसाण२ गदेवस्स जहा असुरकुमारस्स (सु. १०३१) । नवरं मणूसस्स पुरेक्खडा कस्सइ अस्थि कस्सइणत्थि, जस्सऽत्थि अट्ट वानव वा संखेज्जा वा असंखेज्जा वा अणंता xoro ######
#श्री आगमगुणमजूषा - १०३२
####5555555F OR
S.C历乐乐乐五折折乐乐听听听听听听听听听听听听听听听听听听听听乐乐历乐乐听听听听听听听听听听听听玩FAQTCN
%%%%%%%%%
%%%%%%%