________________ 1595555555555555 (10) पहाबागरणं बीआ सुयक्खंधो. अ. 5 संवरदाराई [4] 5555555555555520 P अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणट्ठकिविणबहुदुरभिंगंधेसु अन्नेसु य एवमादिएसु गंधेसु अमणुन्नपावएसु न फ तेसु समणेण रूसियव्वं जाव पणिहियपंचिदिएचरेज्ज धम्म, चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते ?, उग्गाहिमविविहपाणभोयणगुलक यखंड क यतेल्लघयक यमक्खे सु बहुविहेसु लवणरससंजुत्तेसु महुमं सबहुप्पगारमज्जियनिट्ठाणगदालियंबसेहबुदुद्धदहिसरयवज्जवरवारूणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुन्नभद्दएसु न तेसु समणेण सज्जियव्वं जाव न सइं च मतिं च तत्थ कुज्जा, पुणरवि जिब्भिदिएण सायिय रसातिं अमणुन्नपावगाई, किं ते ?, अरसविरससीयलुक्खणिज्जप्पपाणभोयणाई दोसीणवावन्नकुहियपूइयअमणुन्नविणट्ठपसूयबहुदुब्भिगंधियाइं तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अन्नेसु य एवमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव चरेज्न धम्म, पंचमगं फासिदिएण फासिय फासाइं मणुन्नभद्दकाइं, किं ते ?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणालदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीयले य पवणे गिम्हकाले सुहफासाणि य बहूणि सयणाणि य पाउरणगुणे य सिसिरकाले अंगारपतावणा य आयवनिद्धउसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिव्वइकरा ते अन्नेसु य एवमादितेसु गिज्झियव्वं न फासेसु मणुन्नमद्दएसुन तेसु समणेण सज्जियव्वं न रज्जियव्वं न मुज्झियव्वं न मुच्छियव्वं न विणिग्यायं आवज्जियव्वं न लुभियव्वं न अज्झोववज्जियव्वं न तूतियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुज्जा, पुणरवि फासिदिएण फासिय फासातिं अमणुन्नपावकाइं. किं ते ?. अणेगवधबंधतालणतज्जणअतिभारारोवणए अंगभंजणसूतीनखप्पवेसगायपच्छायणलक्खारसखारतेल्लकलकलंततउअसीसककाललोहसिंचणहडिबंधरज्जुनिगलसंकलहत्थंडुयकुंभिपाकदहणसीहपुच्छण- उब्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्ठसीसछे यणजिब्भंछणवसणनयणहिययदंतभंजणजोत्तलयक सप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविच्छु अगाणि विच्छु यडक्कवायातवदंसमसक निवाते दुट्ठणिसेज्जणिसी हियदुब्भिकक्खडगुरूसीयउसिणलुक्खेसुबहुविहेसु अन्नेसुय एवमाइएसु फासेसु अमणुन्नपावकेसुन तेसु समणेण रूसियव्वं न हीलियव्व न निदियव्व न गरहियव्वं मन खिसियव्वं न छिदियव्वं न भिदियव्वं न वहेयव्वं न दुगुंछावत्तियं च लब्भा उप्पाएउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा अमणुन्नामणुन्नसुब्भिअसुब्भिरागदोसपणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज्ज धम्मं / एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिमणवयकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो. एवं पंचमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं / *** पंचमं संवरदारं समत्तंतिबेमि // द्वारं 5 (10) // एयातिं वयाई पंचवि सुव्वयमहव्वयाइं हे उसयविचित्तपुक्खलाई कहियाइं अरिहंतसासणे पंच समाणेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति / 29 / पण्हावागरणे णं एगो सुयक्खंधो दस अज्झयणा एक्कसरगा दससुचेव दिवसेसु म उद्दिसिज्जंति एगंतरेसु आयंबिलेसु निरूद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स।३०|| KOK95555555555555555555555555555555555555555555555550: OS GO乐乐乐与乐乐乐乐乐所乐乐乐听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听2GB ---For-PawatestosoneLLIA-Only