________________
COC玩玩乐乐乐乐乐乐听听听听听听听听听听听听听玩乐乐明明明明明明明明明乐听听听听听听听听听听听听听
OCG5步步步步步步步步步步 (१०) पण्हावागरणं बीओ सुयक्रवधा : अ.१.२ संवरदाराई १७]
153 4 5%%%%%%servey वईए पावियाए) पावकं न किंचिवि भासियव्वं एवं वतिसमिति- जोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजसो ८ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छं गवेसियव्वं अन्नाए (अगढिते पा०)(प्र० अगिद्धे) अदुढे अदीणे (प्र० अविमणे) अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेसणाते जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पासं गमणागमणातिचारे पडिक्कमणपडिक्कंते आलोयदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारं च अप्पमत्तो, पुणरवि अणेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिज्जरमणे पवतणवच्छल्लभावियमणे उट्ठेऊण य पहठ्ठतुट्टे जहारायणियं निमंतइत्ता य साहवे भावओ य विइण्णे य गुरुजणेणं उपविढे संपमज्जिऊण ससीसं कायं तहा करतलं अमुच्छिते अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अणाइले अकुद्धे अणत्तट्टिते असुरसुरं अचवचवं अदुतमविलंबियं अपडिसाडि आलोयभायणे जयं पय(प्र० जयमप्पम)त्तेण ववगयसंजोगमणिंगालं च विगयधूमं अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठयाए भुंजेज्जा (प्र० भोत्तव्वं) पाणधारणट्ठयाए संजएण समियं एवं आहारसमितिजोगेणंभाविओभवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाणनिक्खेवणासमिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपो-त्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्ठयाए वातातवदंसमसगसीयपरिरक्खणट्ठयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निच्चं पडिलेणपप्फोडणपमज्जणाए अहो य राओ अ अप्पमत्तेणं होइ सययं निक्खिवियव्वं च गिण्हियव्वं च
भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणच- रित्तभावणाए अहिंसए संजते सुसाहू, + एवमिणं संवरस्स दारं सम्मं संवरियं होति सुप्पणिहियं इमेहिं पंचहिवि कारणेहि मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एस जोगो णेयव्वो धितिमया
मतिमया अणासवो अकलुसो अच्छिद्दो (प्र० अपरिस्सावी) असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं आराहियं आणाते अणुपालियं भवति, एयं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवितं सुदेसितं पसत्थं पढम संवरदारं समत्तंतिबेमि ।२३ ॥ संवरद्दारं १(६) ॥जंबू ! बितियं ** च सच्चवयणं सुद्धं सुचियं सिवं सुजायं सुभासियं सुव्वयं सुकहियं सुदिटुं सुपतिट्ठियं सुपइट्ठियजसं सुसंजमियवयणबुइयं सुरवरनरवसभपवरबलवगसुविहिय- जणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहृदेसकं च लोगुत्तमं वयमिणं विज्जाहरगगणगमणविज्जाण साहकं संगमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जंतं अच्छेरकारकं अवत्थतरेसु बहुएसुमाणुसाणं सच्चेण महासमुद्दमज्झवि चिट्ठति न निमज्जति मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुज्झन्ति न य मरंति थाहं ते लभंति सच्चेण य अगणिसंभमंमिवि न डझंति उज्जुगा मणूसा सच्चेण य तत्ततेल्लतउलोहसीसकाई छिवंति धरेति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेण य परिग्गहीया असिपंजरगया छुटृति समराओवि णिइंति अणहा य सच्चवादी वहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं नियंति अणहा य सच्चवादी सादेव्वाणि (प्र०सण्णिज्झाणिवि) य देवयाओ करति सच्चवयणे रताणं, तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं (महरिसिसमयपइन्नचिन्तं पा०) देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्जासाहणत्थं चारणगमणसमणसिद्धविज्ज मणुयगणाणं वंदणिज्ज अमरगणाणं अच्चणिज्ज असुरगणाणं च पूणिज्जं अणेगपासंडिपरिग्गहितं जं तं लोकंमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओसोमतरगं चंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरं सरयनयलाओ सुरभितरं गंधमादणाओ जेविय लोगम्मि अपरिसेसा मंतजोगा जवा य विज्जा य जंभका य अत्थाणि य सत्थाणि य सिक्खाओ य आगमा य सव्वाणिवि ताई सच्चे पइट्ठियाई. सच्वंपिय
乐听听听听听听听听听听听听听听听听国乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听
VIDEducation International 2010_03
For Private & Personal Use Only
www.jainelibrary.oney