________________
(१०) पण्हावागरणं बीओ सुयवखंधा अ. २ संवरदाराई [१८]
संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावज्जसंपउत्तं भेयविकहकारकं अणत्थवायकलहकारकं अणत्थं वज्जं अव (प्र० आ) वायविवायसंपउत्तं वेलंब ओजधेज्जबहुलं निल्लज्जं लोयगरहणिज्जं दुद्दिद्वं दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तंसि पियधम्मो न तं कूलीणो न सि दाणवती न नंसि सूरो न तंसि पडिरूवा न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवि य तं तवस्सी ण यावि परलोगणिच्छियमती सि सव्वकालं जातिकुलरूववाहिरोगेण वावि जं होइ वज्जणिज्जं दुहिलं (पा० दूहओ) उवयारमतिक्कंतं एवंविहं सच्वंपि न वत्तव्वं, अह केरिसकं पुणाई सच्वं तु भासियव्वं ?, जं तं दव्वेहिं पज्जवेहि य गुणेहिं बहुवि सिप्पेहिं आगमेहि य नामक्वायनिवाउवसग्गतद्वियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकल्लं दसविहंपि सह भणि तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्वं । २४ । इमं च अलियपि सुणफरुसकडुयचवलयवयणप रिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवरद्वं परमट्टं सुट्टु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्जं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुन्नो, बितियं कोहो ण सेवियव्वो, कुद्धो डिकिओ मणूस अलियं भणेज्ज पिसुणं भणेज्ज फरुसं भणेज्ज अलियं पिसुणं फरुसं भणेज्जा कलहं करेज्जा वेरं करेज्ज विकहं करेज्जा कलहं वेरं विकहं करेज्जा सच्च हज्ज सीलं हणेज्न विणयं हणेज्न सच्चं सीलं विणयं हणेज्ज वेसो हवेज्ज वत्थं भवेज्ज गम्मो भवेज्ज वेसो वत्युं गम्मो भवेज्ज एयं अन्नं च एवमादियं भणेज्न कोहम्गिसंपलित्तो • तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ भवति अंतरप्पा संजयकरचरणनयणवलयणो सूरो सच्चज्जवसंपन्नो, ततियं लोभो न सेवियव्वो, लुद्धो लोलो भणेज्ज अलियं खेत्तस्स व वत्थुस्स व कतेण, लुद्धो लोलो भणेज्ज अलियं कित्तीए लोभस्स व कएण, लुद्धो लोलो भणेज्ज अलियं रिद्धीय व सोक्खस्स व कएण, लुद्दो लोलो भज्न अलि भत्तस्स व पाणस्स व कएण, लुद्धो लोलो भणेज्ज अलियं पीठस्स व फलगस्स व कएण, लुद्धो लोलो भणेज्ज अलियं सेज्माए व संधारकस्स व कएण, लुद्दो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व कएण लुद्धो लोलो भणेज्ज अलियं कंबलस्स व पायपुंछणस्स व कएण, लुद्धो लोलो भणेज्ज अलियं ससस्स व सिस्सिणीए व करण, लुद्धो लोलो भणेज्ज अलियं अन्नेसु य एवमादिएसु बहुसु कारणसतेसु, लुद्धो लोलो भणेज्ज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, चउत्थं न भाइयव्वं, भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं घिप्पइ भीतो अन्नंपिहु भेसेज्जा भीता तवसंजमंपिहु मुएज्जा भीतो य भरं न नित्थरेज्जा सप्पुरिसनिसेवियं च मग्गं भीतो न समत्थो अणुचरिउं तम्हा न भातियव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अन्नस्स वा एगस्स वा ( एवमादियस्स वा पा० ) एवं घेज्जेण भाविओ भवति अंतरपा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, पंचमकं हासं न सेवियव्वं, अलियाई असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज्ज हासं अन्नोन्नगमणं च होज्ज मम्मं अन्नोन्नगमणं च होज्ज कम्मं कंदप्पाभियोगगमणं च होज्ज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तम्हा हासं न सेवियव्वं, एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं बितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणा आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं, सिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं ★ ★ ★ बितियं संवरदारं समत्तंत्तिबेमि | २५ || दारं २(७) || जंबू ! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता ! ★★★ महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं श्री आगमगुणमजूषा ७५०
xo