________________
XOXO फ्र
(१०) पण्हावागरणं बीओ सुयक्खंधो ६ अ. १ संवरदाराई [१६]
फ्र
आसमपयं दुहट्ठियाणं (प्र० दुहदुहियाणं) व ओसहिबलं अडवीमज्झे सत्थगमणं एत्तो बिसिट्ठतरिका अहिंसा जा सा पुढवीजल अगणिमारुयवणस्सइबीजहरितजलचरथलचरखहचरतसथावरसव्वभूयखेमकरी, एसा भगवती अहिंसा जा सा अपरिमियनाणदंसणधरेहिं सीलगुणविणयतवसंयमनायकेहिं तित्थंकरेहिं सव्वजगजीववच्छलेहिं तिलोगमहिएहिं जिण चंदेहिं सुठु दिट्ठा (उवलद्धा) ओहिजिणेहिं विण्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुव्वधरेहिं अधीता वेउव्वीहिं पतिन्ना आभिणिबोहियनाणीहिं सुयनाणीहिं मणपज्जवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्ते हिं जल्लोसहिपत्तेहिं विप्पोसहिपत्तेहिं सव्वोसहिपत्तेहिं बीजबुद्धीहिं कुट्ठबुद्धीहिं पदाणुसारीहिं संभिन्नसोतेहिं सुयधरेहिं मणबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं दंसणबलिएहिं चरित्तबलिएहिं खीरासवेहिं मधुआसवेहिं सप्पियासवेहिं अक्खीणमहाणसिएहिं चारणेहिं विज्जाहरेहिं (प्र० जंघाचारणेहिं विज्जाचारणेहिं) उत्थभत्तिएहिं एवं जाव छम्मासभत्तिएहिं उक्खित्तचरएहिं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदाणचरएहिं अन्नइलायएहिं मोणचरएहिं तज्जायसंसकप्पिएहिं उवनिहिएहिं सुद्धेसणिएहिं संखादत्तिएहिं दिट्ठलाभिएहिं अदिट्ठलाभिएहिं पुट्ठलाभिएहिं आयंबिलिएहिं पुरिमड्डिएहिं एक्कासणिएहिं निव्वितिएहिं भिन्नपिंडवाइएहिं परिमियपिंडवाइएहिं अंताहारेहिं पंताहारेहिं अरसाहारेहिं विरसाहारेहिं लूहाहारेहिं तुच्छाहारेहिं अंतजीवीहिं पंतजीवीहिं लूहजीवीहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीवीहिं विवित्तजीवीहिं अखीरमहुसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमठइहि ठाणुक्कडिएहिं वीरासणिएहिं णेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपास(प्र० सप्पि ) गेहिं आयावएहिं अप्पाव (प्र० पाउ) एहिं अणिड्डुभएहिं अकडूयएहिं धूतकेसमंसुलोमनखेहिं सव्वगायपडिकम्मविप्पमुक्केहिं समणुचिन्ना सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणो य जे ते आसीविसउग्गतेयकप्पा निच्छयववसाय ( विणीय पा० ) पज्जत्तकयमतीया णिच्चं सज्झायज्झाणअणुबद्धधम्मज्झाणा पंचमहव्वयचरित्तजुत्ता समिता समितिसु समितपावा छव्विहजगवच्छला निच्चमप्पमत्ता एएहिं अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढवीदग अगणिमारुयतरुगणतसथावरसव्वभूयसं- यमदयट्टयाते सुद्धं उञ्छं गवेसियव्वं अकतमकारियमणाहूयमणुद्दिवं अकीयकडं नवहि य कोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणासुद्धं ववगयचुयचावियच- त्तदेहं च फासूयं च न निसिज्जकहापओयणक्खासु ओवणीयंति न तिमिच्छामंतमूलभे सज्जकज्जहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्खणसासणाते भिक्खं गवेसियन्वं नवि वंदणाते नवि माणणाते नवि पूयणाए नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि
निंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तज्जणाते नवि तालाणाते नवि भेसणतज्जणतालणाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कुह (प्र० प्प) णयाते नवि वणीमयाते नवि गारवकुह ( प्र० प्प) वणीमयाए भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुट्ठे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपत्ते भिक्खू भिक्खेसणाते निरते, इमं च णं सव्वजीवरक्खणदयद्वाते पावयणं भगवया सुकहियं अत्तहियं पेच्चाभावियं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउवसमणं । २२ । तस्स इमा पंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरमणपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिट्ठीए ईरियव्वं कीडपयंगतसथावरदयावरेण निच्वं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिव- ज्जिएण संमं, एवं खलु सव्वपाणा न हीलियव्वा न निदियव्वा न गरहिव्वा नहिंसियव्वा न छिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमिति जोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं चं मणेण अपावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं जरा (भय पा०) मरणपरिकि ले ससंकि लिट्ठ न कयावि मणेण पावतेणं पावगं किंचिवि झायव्वं एवं मणसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, ततियं च वतीते अपावियाते (प्र० अहम्मियं दारुणं नीसंसं वहबंधपरिकिलेससंकिलिट्टं न कयाइ
श्री आगमगुणमजूषा - ७४८
SSOOR