SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 6666666666666 (७) उवासगदसाओ ७ सदालपुत्ते (१५) सारक्खमाणे सङ्घोवेमाणे निव्वाणमहावाडं साहत्थिं सम्पावेइ से तेणट्टेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महागोवे, आगए णं देवाणुप्पिया इहं महासत्थवाहे ?, के णं देवाणुप्पिया ! महासत्थवाहे ?, सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे, से केणट्टेणंह ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे जाव विलुप्पमाणे उम्मग्गपडिवन्ने धम्ममएणं पन्थेणं सारक्खमाणे निव्वाणमहापट्टणाभिमुहे साहत्थिं सम्पावेइ से तेणद्वेणं सद्दालपुत्ता ! एवं वुच्चइ समणे भगवं महावीरे महासत्थवाहे, आगए णं देवाणुप्पिया ! इहं महाधम्मकही ?. के णं देवाणुप्पिया ! महाधम्मकही ?, समणे भगवं महावीरे महाधम्मकही, से केणट्टेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणं; ० उम्मग्गपडिवन्ने सप्पहविप्पणट्ठे मिच्छत्तबलाभिभूए अडविहकम्मतमपडलपडोच्छन्ने बहूहिं अट्ठेहि य जाव वागरणेहि य चाउरन्ताओ संसारकन्ताओ साहत्थिं नित्थारेइ से तेणद्वेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महाधम्मकही, आगए णं देवाणुप्पिया ! इहं महानिज्जामए ? देवाप्पा? महानिज्जामए ? समणे भगवं महावीरे महानिज्जामए, से केणट्टेणं० ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे० बुड्ढमाणे उप्पियमाणे धम्ममईए नावाए निघाणतीराभिमुहे साहत्थिं सम्पावेइ से तेणद्वेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे हम से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं व०- तुब्भे णं देवाणुप्पिया ! इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा (इयमेहाविणो पा० ) इयविण्णाणपत्ता पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए ? नो तिणट्टे समट्ठे, सेकेण देवाप्पिया ! एवं वच्चइ नो खलु पभू तुब्भे मम धम्मायरिण्णं जाव महावीरेणं सद्धिं विवादं करेत्तए ?, सद्दालपुत्ता ! से जहानामए केइ पुरिसे तरुणे जुगवं जाव निउणसिप्पो गए एवं महं अयं एलयं वा सूयरं वा कुक्कुडं वा तित्तिरं वा वट्टयं वा लावयंवा कवोयंवा कविञ्जलं वा वायसं वा सेणयं वा हत्यंसि वा पायंसि वा खुरंसि वा पुच्छंसि वा पिच्छंसि वा सिंगंसि वा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निच्चलं निप्फन्दं धरेइ एवामेव समणे भगवं महावीरे ममं बहूहिं अट्ठेहि ऊ जाव वागणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ से तेणट्टेणं सद्दालपुत्ता ! एवं वुच्चइ- नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेण सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवसए गोसालं मङ्खलिपुत्तं एवं व० जम्हा णं देवाणुप्पिया ! तुब्भं मम धम्मायरियस्स जाव महावीरस्स सन्तेहिं तच्चेहिं तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हा णं अहं तुब्भे पाडिहारिएणं पीढजावसंथारएणं उवनिमन्तेमि नो चेव णं धम्मोत्ति वा तवोत्ति वा तं गच्छतु मम कुम्भारावणेसु पाडिहारियं पीढफलग जाव ओगिण्हित्ताणं विहरह, तए णं से गोसाले मङ्खलिपुत्ते सद्दालपुत्तं समणोवासयं जाहे नो संचाएइ बहूहिं आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गन्थाओ पावयणाओं चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते पोलासपुराओ नगराओ पडिणिक्खमइ त्ता बहिया जणवयविहारं विहरइ । ४४ । तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा वइक्कन्ता पणरसमस्स संवच्छरस्स अन्तरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउब्भवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असं हाय सद्दालपुत्तं समणोवासयं एवं व० जहा चुल्लणीपियस्स तहेव देवो उवसग्गं करेइ नवरं एक्क्के पुत्ते नद मंससोल्लए करेइ जाव कणीयसं घाएइ ता जाव आयञ्चइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं व०- हंभो सद्दालपुत्ता समणोवासया ! अपत्थियपत्थया जाव न भञ्जसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्माणुरागरत्ता समसुहदुक्खसाइया तं ते साओ गिहाओ नीणेमि त्ता तव अग्गओ घाएमि त्ता नव मंससोल्लए करेमि त्ता आदाणभरियंसि कडाहयंसि अद्दहेमि त्ता तव गायं मंसेण य सोणिएण य आयञ्चामि जहा णं तुमं अट्ठदुहट्ट जाव ववरोविज्जसि, तए णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे श्री आगमगुणमंजूषा १० NON 29
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy