SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ % %%%% %% %% (७) उवासगदसाओ ७ सदालपुत्ते [१४] 55555555555CS HOLIC乐听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明( वएणं जाव समणं भगवं महावीरं वन्दइ नमसइ त्ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइत्ता पोलासपुरं नयरं मझमझेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ त्ता अग्गिमित्तं भारियं एवं व०- एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे तं गच्छाहि णं तुमं समणं भगवं महावीर वन्दाहि जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जाहि. तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमद्वं विणएणं पडिसुणेइ, तएणं से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सद्दावेइ वा एवं ब०- खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघण्टसुत्तरज्जुगवरकञ्चणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलक यामेलएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह त्ता मम एयमाणत्तियं पच्चप्पिणह. तए णं ते कोडुबियपुरिसा जाव पच्चप्पिणन्ति, तए णं सा अग्गिमित्ता भारिया ण्हाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालङ्कियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरुहइ त्ता पोलासपुरं नगरं मज्झंमज्झेणं निग्गच्छइ त्ता जेणेव सहस्सम्बवणे उज्जाणे धम्मियाओ जाणाओ पच्चोरुहइ त्ता जेणेव समणे० तेणेव उवागच्छइ त्ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता तिक्खुत्तो जाव वन्दइ नमसइ त्ता नच्चासन्ने नाइदूरे जाव पञ्जलिउडा ठिझ्या चेव पज्जुवासइ, तए णं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुठ्ठा समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं व०. सद्दहामि णं भंते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह जहा णं देवाणुप्पियाणं अन्तिए बहवे उग्गा भोगा जाव पव्वइया नो खलु अहं संचाएमि देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव अहण्णं देवाणुप्पियाणं अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवासविहं गिहिधम्म पडिवज्जामि, अहासुहं देवाणुप्पिया ! मा पडिबन्धं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म पडिवज्जइत्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइत्ता जामेव दिसंपाउन्भूया तामेव दिसंपडिगया, तएणं समणे भगवं महावीरे अन्नया कयाई पोलासपुराओ नयराओ सहस्सम्बवणाओ० पडिनिग्गच्छइ (प्र० पडिनिक्खमइ) त्ता बहिया जणवयविहारं विहरइ ।४३ । तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं से गोसाले मङ्खलिपुत्ते इमीसे कहाए लद्धढे समाणे० एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गथाणं दिट्ठि पडिवन्ने तं गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गंथाणं दिदि वामेत्ता पुणरवि आजीवियदिढेि गेण्हावित्तएत्तिकट्ट एवं सम्पेहेइत्ता आजीवियसङ्घसम्परिवुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइत्ता आजीवियसभाए भण्डगनिक्खेवं करेइ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ तए णं से सबलपुते समणो वासए गोसालं भंइवलिपुत्तं एज्जमाणं पासइ त्ता नो आढाइ नो परिजाणइ अणाढायमाणे अपरियाणमाणे तुसिणीए संचिट्ठइ तए णं से गोसाले मखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइज्जमाणे अपरिजाणिज्जमाणे पीठफलगसेज्जासंथारट्ठाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं व०- आगए णं देवाणुप्पिया ! इह महामाहणे?, तएणं से सद्दालपुत्ते समणोवासए गोसालं मङखलिपुत्तं एवं व० - के णं देवाणुप्पिया ! महामाहणे?, तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं व०- समणे भगवं महावीरे महामाहणे, सेकेणटेणं देवाणुप्पिया! एवं वुच्चइ समणे भगवं महावीरे महामाहणे?, एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदसंधरे जाव महियपूइए जाव तच्चकम्मसम्पयासम्पउत्ते से तेणटेणं देवाणुप्पिया ! एवं वुच्चइ समणे भगवं महावीरे महामाहणे, आगए णं देवाणुप्पिया ! इहं महागोवे ?, के णं देवाणुप्पिया ! महागोवे ?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु १ देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलुप्पमाणे धम्ममएणं दण्डेणं xoro#####555555555555555 श्री आगमगुणमंजूषा - ७०९ 55555555555555FFFFFFFF FOLOR 玩玩玩乐乐听听听听听听听听乐% 听听听听听听听听听听听听听乐乐明QQ
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy