SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ao555555555555555 (७) उवासगदसाओ ७ सदालपुत्ते [१३] 55555555% ? CCF听听听听听听听听听听听听听听听听听听听明明明明明明听听听听听听听听听听听听听听听听听听听听听听听OM र भगवं महावीरे जाव समोसरिए परिसा निग्गया जाव पज्जुवासइ, तए णं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लद्धट्टे समाणे एवं खलु समणे भगवं महावीरे जाव विहरइतं गच्छामिणं समणं भगवं महावीरं वन्दामि जाव पज्जुवासामि एवं सम्पेहेइत्ता हाए जाव पायच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालङ्किसयसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिणिक्खमइ त्ता पोलासपुरं नयरं मज्झमज्झेणं निग्गच्छइ त्ता जेरेव सहस्सम्बवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइत्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता वन्दइ नमसइ त्ता जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सद्दाल पुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दाल पुत्ताइ ! समते भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व०-से नूणं सद्दालपुत्ता ! कल्लं तुम पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि तए णं तुब्भं एगे देवे अन्तियं (१२४) पाउब्भवित्था, तए णं से देवे अन्तलिक्खपडिवन्ने एवं व०-हंभो सद्दालपुत्ता ! तं चेव सव्वं जाव पज्जुवासिस्समि से नूणं सद्दालपुत्ता ! अढे समढे?, हंता अत्थि, नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मङ्खलिपुत्तं पणिहाय एवं वुत्तं, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए० एस णं समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्तेतं सेयं खलु मम समणं भगवं महावीरं वन्दित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए एवं सम्पेहेइ त्ता उट्ठाए उट्टेइ त्ता समणं भगवं महावीरं वन्दइ नमसइत्ता एवं व०-एवं खलु भन्ते ! मम पोलासपुरस्स नयरस्स बहिया पञ्च कुम्भकारावणसया तत्थ णं तुब्भे पाडिहारियं पीढजावसंथारयं ओगिण्हित्ताणं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमद्वं पडिसुणेइत्ता सद्दालपुत्तस्स आजीओवासगस्स पञ्चकुम्भकारावणएसु फासुएसणिज्जं पाडिहारियं पीढफलगजावसंथारयं ओगिण्हित्ताणं विहरइ।४१। तए णं से सद्दालपुत्ते आजीविओसए अन्नया कयाई वायाययं० कोलालभण्डं अन्तो सालाहिंतो बहिया नीणेइत्ता आयवंसि दलयइ, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व०सद्दालपुत्ता ! एस णं कोलालभण्डे कओ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं व०-एस णं भंते ! पुव्विं मट्टिया आसी तओ पच्छा उदएणं निमिज्जइ त्ता छारेण य करिसेण य एगओ मीसिज्जइ त्ता चक्के आरोहिज्जइ तओ बहवे करगा य जाव उट्टियाओ य कज्जन्ति. तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं व० - सद्दालपुत्ता ! एसणं कोलालभंडे किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं कजति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कज्जति ?. तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं व०-भन्ते ! अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं नत्थि उट्ठाणेइ वा जाव परक्कमेइ वा नियमा सव्वभावा, तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीओवासयं एवं व०- सद्दालपुत्ता ! जइणं तुब्भे केई पुरिसे?, बायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेज्जा वा भिन्देज्जा वा अ(वि पा०)च्छिन्देज्जा वा परिट्ठवेज्जा वा अग्गिमित्ताए भारियाए वा सद्धिं विउलाई भोगभोगाई भुञ्जमाणे विहरेज्जा तस्स णं तुमं पुरिसस्स किं दण्डं वत्तेज्जासि ?, भन्ते ! अहं णं तं पुरिसं आओसेज्जा वा हणेज्जा बंधेज्जा वा महेज्जा वा ताञ्जज्जा वा तालेज्जा वा निच्छोडेज्जा वा निब्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा वा. सद्दालपुत्ता ! नो खलु तुब्भं केई पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरइ वा जाव परिट्ठवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाइं भोगभोगाइं भुञ्जमाणे विहरइ नो वा तुमं तं पुरिसं आओसेज्जसि वा हणेज्जसि वा जाव अकाले चेव जीवियाओ' ववरोवेज्जसि जइ नत्थि उठाणेइ वा जाव परक्कमेइ वा नियया सव्वभावा, अह णं तुब्भ केई पुरिसे वायाहयं जाव परिट्ठवेइ तुमं वा तं पुरिसं आओसेसि वा जाव ववरोवेसि वा तो जंवदसि नत्थि उट्ठाणेइ वा जाव नियया सव्वभावा तं ते मिच्छा एत्थ णं से सद्दालपुत्ते आजीविओवासए सम्बुद्धे, तएणं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वन्दइ नमसइत्ता एवं व०- इच्छामिणं भंते ! तुम्भं अन्तिए धम्मं निसामेत्तए, तएणं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य जाव धम्म पडिकहेइ । ४२ । तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अन्तिए धम्म सोच्चा निसम्म हट्ठतुट्ठजावहियए जहा १ आणन्दो तहा गिहिधम्म पडिवज्जइ नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वुडिढपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं 步步步 步 5岁男男男%%%%%%%%% 到19919753E5 %%%% %%%% %% % OC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听乐与乐明垢F2C网
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy