SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ (७) उबासगढ़साओ सालपुने [१२] फफफफफफफफ0 0 सुन्दरीणं गोसालस मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्टाणेइ वा जाव नियया सव्वभावा मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अत्थि उट्ठाणे वा जाव अणियया सव्वभावा तं ते मिच्छा, तए णं से देवे कुण्डकोलिएणं एवं वुत्ते समाणे सङ्किए जाव कलुससमावन्ने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पामोक्खमाइक्खित्त नाममुद्दयं च उत्तरिज्जयं च पुढवीसिलापट्टए ठवेइ ना जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। तेणं कालेणं० सामी समोसढे, तए णं. से कुण्डको लिए समणोवासए इमीसे कहाए लट्टे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पज्नुवासर, धम्मका | ३६ | कुण्डकोलियाइ ! समणे भगवं महावीरे कुण्डकालियं समणोवासयं एवं व० से नूणं कुण्डकोलिया ! कल्लं तुब्भ पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि असोगवेणियाए एगे देवे अन्तियं पाउब्भवित्था, तए णं से देवे नाममुदं च तहेव जाव पडिगए से नूणं कुण्डकोलिया ! अड्डे समठ्ठे ?, हन्ता अत्थि, तं धन्ने सि णं तुमं कुण्डकोलिया ! जहा कामदेवो अज्जोइ ! समणे भगवं महावीरे समणे निरगंथे य निग्गंधीओ य आमन्तेति त्ता एवं व० जइ ताव अज्जो ! गिहिणो गिहिमज्झ (प्र० ज्झि) वसन्ता अन्नउत्थिए अट्ठेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टपसिणवागरणे करेन्ति सक्का पुणाइ अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिय अहि निप्पट्टपसिणवागरणा करित्तर. तए णं समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विणएणं पडिसुणन्ति, तए णं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइ त्ता पसिणाई पुच्छइ त्ता अट्ठमादियइ त्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं विहरइ |३७| तए णं तस्स कुण्डकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छराई वइक्कन्ताई पणरसमस्स संवच्छरस्स अन्तरा माणस्स अन्ना कयाई जहा कामदेवो तहा जेट्ठपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरूणज्झए विमाणे जाव अन्तं काहिइ. निक्खेवो |३८|| | कुण्डकोलियज्झयण] ॥६॥ सत्तमस्स उक्खेवो. पोलासपुरे नामं नरे सहसम्ब उज्जारे जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवस आजीविसमयंसि लद्धट्ठे गहियद्वे पुच्छियट्टे विणिच्छियट्टे अभिगयट्टे अट्ठिमिंजपेम्माणुरागरने य अयमाउसो ! आजीविसमए अट्ठे अयं परमठ्ठे सेसे अणट्टेत्ति आजीविसमएणं अप्पाणं भावेमाणे विहरइ, तस्स णं सद्दालपुत् आजीविओवासगस्स एक्का हिरण्णकांडी निहाणपउत्ता एक्का वुढिपत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहास्सिएणं वएणं. तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पञ्च कुम्भकारावणसया होत्था, तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकुल्लिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसए य अलिञ्जरए य जम्बूलए य उट्टियाओ य करेन्ति अन्नं य से बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकुल्लिं तेहिं बहूहिं करएहिं य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरन्ति । ३९ । तए से सद्दालपुत्ते आजीविओवासए अन्नया कयाई पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छड़ त्ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपत्तिं उवसम्पज्नित्तारं विहरइ, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउन्भवित्था. तए णं से देवे अन्तलिक्खपडिवन्ने सखिङ्गिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं व०- एहिइ णं देवाणुप्पिया ! कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपडुप्पन्नाणागयजाण अहा जिणे केवल सव्वण्णू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे वन्दणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मङ्गलं देवयं चेइयं जाव पज्जुवासणिजे तच्चक्रम्मसम्पयासंपत्ते तं णं तुमं वन्देज्जाहि जाव पजुवासेनाहि पाडिहारिएणं पीढफलगसिज्जासंधारएणं उवनिमन्तेज्जाहि दोच्चंपि तच्चंपि एवं वयइ ना जामेव दिसं पाउब्भूए तामेव दिसं पडिगए. तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस इमेयाख्वे अज्झत्थिए० समुप्पन्ने एवं खलु ममं धम्मायरिए धम्मोवएसए गोसाले मङखलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पत् सेल् इहं हवमागच्छिस्स तए णं तं अहं वन्दिस्सामि नाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमन्तिस्सामि । ४०। तए णं कल्लं जाव जलन्ते समणे Education I फफफफफफफफफफफफफफफफफफ श्री आगमगणमंजपा १०० 201666666666666666
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy