SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ NG:0555555555555555 (७) उवासगदसाओ ५ चुल्लसयए - ६ कुण्डकोलिए [११] 55555牙牙牙牙牙牙牙牙牙牙乐20只 OTC5听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明听听听听听听听听听听听听听听听听FO जहा चुल्लणीपियस्स भद्दा भणइ एवं निरवसेसं जाब सोहम्मे कप्पे अरूणकन्ते विमाणे उववन्ने चत्तारि पलिओवमाइं ठिई महाविदेहे वासे सिज्झिहिइ० । निक्खेवो ३१ ।। ।सुरादेवज्झयणं ||४|| [उक्खेवो पञ्चमस्स) । एवं खलु जम्बू ! तेणं कालेणं० आलंभिया नामं नयरी सङ्खवणे उज्जाणे जियसत्तू राया चुल्लसयए गाहावई अढे जाव छ हिरण्णकोडीओ जाव छव्वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे जहा आणन्दो तहा गिहिधम्म पडिवज्जइ सेसं जहा कामदेवो जाव धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ।३२ । तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं जाव असिं गहाय एवं व हंभो चुल्लसयगा समणोवासया जाव न भञ्जसि तो ते अज्ज जेट्ठ पुतं साओ गिहाओ नीणेमि एवं जहा चुल्लणीयियं नवयं एक्कक्के सत्त मंससोल्लाया जाव कणीयसं आयञ्चामि, तए रं से चुल्लसयए समणोवासए जाव विहरइ, तए णं सेदेवे चुल्लसयगं समणोवासयं चउत्थंपि एवं व०-हंभो चुल्लसयगा समणोवाया ! जाव न भञ्जसि तो ते अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिपउत्ताओ छ पवित्थरपउत्ताआ ताओ साओ गिहाओ नीणेमि त्ता आलंभियाए नयरीए सिङ्घाडगजावपहेसु सव्वओ समन्ता विप्पइरामि जहाणं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि. तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्चंपि तच्चपि तहेव भणइ जाव ववरोविज्जसि. तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स अयमेयारूवे अज्झत्थिए० अहोणं इमे पुरिसे अणारिए जहा चुल्लणीपिया तहा चिन्तइ जाव कणीयसं जाव आइञ्चइ जाओवि य णं इमाओ ममं छ हिरण्ण कोडीओ निहाणपउत्ताओ छ वुद्दिपउत्ताओ छ पवित्थरपउत्ताओ ताओवि य णं इच्छइ मम साओ गिहाओ नीणेत्ता आलंभियाए नयरीए सिङ्घाडग जाव विप्पइरित्तए तं सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकटु उद्धाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ ।३३। सेसं जहा चुल्लणीपियस्स जाव सोहम्मे कप्पे अरूणसिट्टे विमाणे उववन्ने चत्तारि पलिओवमाइं ठिई सेसं तहेव जाव महाविदेहे वासे सिज्झिहिइ० निक्खेवो |३४|| [चुल्लसयगज्झयणं] ५॥ [छट्ठस्स उक्खेवओ]। एवं खलु जम्बू ! तेणं कालेणं० कम्पिल्लपुरे नयरे (प्र० पुढवीसिलापट्टए चेइए) सहस्सम्बवणे उज्जाणे जियसत्तू राया कुण्डकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छवृछिपउताओ छ पवि० छव्वया दसगोसाहस्सिएणं वएणं सामी समोसढे जहा कामदेवो तहा सावयधम्म पडिवज्जइ सच्चेव वत्तव्वया जाव पडिलाभेमाणी विहरइ । ३५। तए णं से कुण्डकोलिए समणोवासए अन्नया कयाई पुव्वावरण्हकालसमयंसिजेणेव असोगवणिया जेणेव पुढवीसिलापट्टए तेणेव उवागच्छइत्ता नाममुद्दगं च उत्तरिज्जगं च पुढवीसिलापट्टए ठवेइत्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपणत्तिं उवसम्पज्जित्ताणं विहरइ, तएणं तस्स कुण्डकोलियस्स समणोवासयस्स एगे देवे अन्तियं पाउब्भवित्था, तए णं से देवे नाममुदं च उत्तरिज्जं च पुढवीसिलापट्टयाओ गेण्हइ त्ता सखिङिखणिं अन्तलिक्खपडिवन्ने कुण्डकोलियं समणोवासयं एवं व०-हंभो कुण्डकोलिया समणोवासया सुन्दरी णं देवाणुप्पिया ! गोसालस्स मखलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्ठाणेइ वा कम्मेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा नियय सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उट्ठाणेइ वा जाव परक्कमेइ वा अणियया सव्वभावा, तए णं से कुण्डकोलिए समणोवासए तं देवं एवं व०-जइ णं देवा ! सुन्दरी गोसालस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्ठाणेइ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ पहावीरस्स धम्मपण्णत्ती अस्थि उठाणेइ वा जाव अणियया सव्वभावा, तुमे णं देवाणुप्पिया ! इमा एयारूवा दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे किण्णा लद्धे किंणा पत्ते किंणा अभिसमण्णागए किं उठाणेणं जाव पुरिसक्कारपरक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तएणं से देवे कुण्डकोलियं समणोवासयं एवं व०-एवं खलु देवाणुप्पिया ! मए इमेयारूवा दिव्वा देविड्ढी० अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, तए णं से कुण्डकोलिए समणोवासए तं देवं एवं व०-जइ णं देवा ! तुमे इमा एयारूवा दिव्वा देविड्ढी० अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अमिसमन्नागया जेसिंणं जीवाणं नत्थि उठाणेइ वा जाव परक्कमेइ वा ते किं न देवा ? अह णं देवा तुमे एयारूवा दिव्वा देविड्ढी० उट्ठाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि CF明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听 Nexc5555555555555555555555555 श्री आगमगुणमंजूषा-140505555555555555555555555555556OR
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy