SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ AOMOSSFFFFFFF<<<<FFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFF Fo5555555555555 (७) उवासगदसाओ४ सुरादेव [१०] 15岁男%%%%%%%%%20% समणोवासया ! अपत्थियपत्थया० वज्जिया जइ णं तुमं जाव ववरोविज्जसि तए णं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे मम अभीयं जाव विहरमाणं पासइता मम दोच्वंपि तच्चपि एवं व०-हंभो चुल्लणीपिया समणोवासया! तहेव जाव गायं आयञ्चइ, तए णं अहं तं उज्जलं जाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कणीयसं जाव आयञ्चइ अहं तं उज्जलं जाव अहियासेमि. तएणं से पुरिसे मम अभीयं जाव पासइ त्ता मम चउत्थंपि एवं व०-हंभो चुल्लणीपिया समणोवासया ! अपत्थियपत्थया जाव न भज्जसि तो ते अज्ज जा इमा माया गुरू जाव ववरोविज्जसि एवं वुत्ते समाणे अभाए जाव विहरामि जए णं से पुरिसे दोव्वंचि त च्वंपि भय एवं व० - हंभो चुल्लणीपिया समणोवासया ! अज्ज जाव ववरोविज्जसि तएणं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोच्वंपि तच्चपि मम एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए०-अहोणं इमे पुरिसे अणारिए जाव समायरइ जेणं ममं जेटुं पुत्तं साओ गिहाओ तहेव जाव कणीयसं जाव आयञ्चइ तुब्भेवि य णं इच्छ साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए तं सेयं खलु ममं एयं पुरिसं गिण्हित्तएत्तिकटु उद्धाइए , सेविय आगासे उप्पइए. मएवि य खम्भे आसाइए महया महया सद्देणं कोलाहले कए. तएणं सा भद्दा सत्थवाही चुल्लणीपियं समणोवासयं एवं व०-नो खलु केई पुरिसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीणेइ त्ता तव अग्गओ घाएइ एस णं केई पुरिसे तव उवसग्गं करेइ एस णं तुमे विदरिसणे दिढे तं णं तुम इयाणि भग्गवए भग्गनियमे भग्गपोसहे विहरसि तं णं तुमं पुत्ता ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, तए णं से चुल्लणीपिया समणोवासए अम्मगाए भद्दाए सत्यवाहीए तहत्ति एयमट्ट विणएणं पडिसुणेइ त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ।२८। तए णं से चुल्लणीपिया समणोवासए पढम उवासगपडिमं उवसम्पज्जित्ताणं विहरइ, पढम उवासगपडिमं अहासुत्तं जहा आणन्दो जाव एक्कारसवि. तए णं से चुल्लणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरूणप्पभे विमाणे देवत्ताए उववन्ने चत्तारि पलिओवमाइं ठिई पं० महाविदेहे वासे सिज्झिहिइ०, निक्खेवो।२९॥ [चुल्लणीपियज्झयणं ३ ॥ [उक्खेवओ चउत्थस्स अज्झयणस्स एवं खलु जंबू ! तेणं कालेणं० वाणारसी नामं नयरी कोट्ठए (काममहावणे पा०) चेइए जियसत्तू राया सुरादेवे गाहावइ अड्ढे ० छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं धन्ना भारिया सामी समोसढे जहा आणन्दो तहेव पडिवज्जइ गिहिधम्म. जहा कामदेवो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ।३०। तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असि गहाय सुरादेवं समणोवासयं एवं व०-हंभो सुरादेवा समणोवासया ! अपत्थियपत्थया० जइणं तुम सीलाइं जाव न भञ्जसि तो तेजेट्ठ पुत्तं साओ गिहाओ नीणेमित्ता तव अग्गओ घाएमित्ता पञ्च मंससोल्लए करेमित्ता आदाणभरियंसि कडाहयंसि अद्दहेमित्ता तव गायं मंसेण य सोणिएण य आयञ्चमि जहाणं तुम अकाले चेव जीवियाओ ववरोविज्जसि एवं मज्झिमयं कणीयसं एक्कक्के पञ्च सोल्लया, तहेव करेइ जहा चुल्लणीपियस्स नवरं एक्कक्के पञ्च सोल्लया. तएणं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं व०-हंभो सुरादेवा समणोवासया ! अपत्थियपत्थया जाव न परिच्चयसि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायङ्के पक्खिवामि तं०-'सासे कासे जाव कोढे' जहा णं तुमं अट्टदुहट्ट जाव ववरोविज्जसि, तए णं से सुरादेवे समणोवासए जाव विहरइ एवं देवो दोच्वंपि तच्वंपि भणइ जाव धवरोविज्जसि, तए णं तस्स सुरादेवस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए० णं इमे पुरिसे अणारिए जाव समायरइ जेणं ममं जेट्ठ पुत्तं जाव कणीयसंजाव आयञ्चइ जेविय अहो इमे सोलस रोगायङ्का तेवि य इच्छइ मम सरीरगंसि पक्खिवित्तए तं सेयं खलु मम एवं पुरिसं गिण्हित्तएत्तिकटु उद्धाइए सेवि य आगासे उप्पइए तेण य खम्भे आसाइए महया महया सद्देणं कोलाहले कए. तए णं सा धन्ना भारिया कोलाहल सोच्चा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइत्ता एवं व०-किण्णं देवाणुप्पिया ! तुब्भेहिं महया महया सद्देणं कोलाहले कए ?. तएणं से सुरादेवे समणोवासए धन्नं भारियं एवं व०-एवं खलु देवाणुप्पिए ! केवि पुरिसे तहेव कहेइ जहा चुल्लणीपिया धन्नावि पडिभणइ जाव कणीयसं नो खलु देवाणुप्पिया! तुब्भं केवि पुरिसे सरीरंसि जमगसमगं सोलस रोगायङ्के पक्खिवइ एस णं केवि पुरिसे तुभं उवसग्गं करेइ सेसंह Mero5555555555555555555श्री आगमगुणमंजूषा - ७०५1555555555555 55EGOR 明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听明明明明明乐乐乐乐听听听听听e MINEducation international 2010-03 PanvesareasunToFeOne ww.jainelibrary.org
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy