SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (७) उवासगदसाओ ८ महासयए [१६] सद्दालपुत्तं समणोवासयं दोच्चंपि तच्वंपि एवं व०- हंभो सद्दालपुत्ता समणोवासया ! तं चेव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चपि तच्चपि एवं वुत्तस्स समाणस्स अयं अज्झत्थिए० समुप्पन्ने, एवं जहा चुल्लणीपिया तहेव चिन्तेइ, जेणं ममं जेवं पुत्तं० जेणं ममं मज्झिमयं पुत्तं० जेणं ममं कणीयसं पुत्तं जाव आयञ्चइ जाविय णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपिय इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए जहा चुल्लणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ सेसं जहा चुल्लणीपियावत्तव्वया नवरं अरुणभू(चू)ए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ०, निक्खेवो । ४५ ॥ [सद्दालपुत्तज्झयणं | ७ || | अट्टमस्स उक्खेवओ,] एवं खलु जम्बू ! तेणं काणं० रायगिहे नयरे गुणसीले चेइए सेणिए राया, तत्थ णं रायगिहे महासयए नामं गाहावई परिवसइ अड्ढे जहा आणन्दो नवरं अट्ठ हिरण्णकोडीओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ वूडिढपउत्ताओ अट्ठ हिरण्णकोडीओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था अहीण जाव सुरूवाओ, तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडीओ अट्ठ वया दसगोसाहस्सिएणं वएणं होत्था, अवसेसाणं दुवालसण्हं भारियाणं कोलघरिया एगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । ४६ । तेणं कालेणं० सामी समोसढे परिसा निग्गया जहा आणन्दो तहा निग्गच्छइ तहेव सावयधम्मं पडिवज्जइ नवरं अट्ठ हिरण्णकोडीओ सकंसाओ उच्चारेइ अट्ठ वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसं मेहुणविहिं पच्चक्खाइ, सेसं सव्वं तहेव, इमं च णं एयारूवं अभिग्राहं अभिगिण्हs - कल्लाकल्लिं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तए णं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तए णं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ । ४७ । तए णं तीसे रेवईए गाहावइणीए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुडुम्ब जाव इमेयारूवे अज्झत्थिए० एवं खलु अहं इमासिं दुवालस सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सयाई भोगभोगाई भुञ्जमाणी विहरित्तए तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेण वा सत्थपओगेण वा विसप्पओगेण वा जीवियाओ ववरोवित्ता एयासि एगमेगं हिरण्णकोडिं एगमेगं वयं च सयमेव उवसम्पज्जित्ताणं महासयएणं समणोवासएणं सद्धिं उरालाई जाव विहरित्तए, एवं सम्पेहेइ त्ता तासिं दुवालसण्हं सवत्तीणं अन्तराणि य छिद्दाणि य विवराणि (विरहाणि प्र०) य पडिजागरमाणी विहरइ, तए णं सा रेवई गाहावइणी अन्नया कयाई तासिं दुवालसण्हं सवत्तीणं अन्तरं जाणित्ता छ सवत्तीओ सत्थपओगेणं उद्देवेइ त्ता छ सवत्तीओ विसप्पओगेणं उद्दवेइ त्ता तासिं दुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं च वयं सयमेव पडिवज्जइ त्ता महासयएणं समणोवासएणं सद्धिं उरालाई भोगभोगाइं भुञ्जमाणी विहरइ, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेरि य तलिएहि य चहुं च मेरगं च मज्जं च सीधुं च पसन्नं च आसाएमाणी० विहरइ । ४८ । तए णं रायगिहे नयरे अन्नया कयाई अमाघाए घुट्ठे यावि होत्या, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया० कोलघरिए पुरिसे सद्दावेइ त्ता एवं व०. तुब्भे देवाणुप्पिया ! मम कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवें दुवे पोय उद्देवेहता ममं उवणेह, तए णं ते कोलघरिया पुरिसा रेवईए गाहावइणीए तहत्ति विणएणं पडिसुणन्ति ता रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्ला ल्लं दुवे दुवे गोणपोयए वहेन्ति त्ता रेवईए गाहावइणीए उवणेन्ति तए णं सा रेवई गाहावइणी तेहिं गोणमंसेहिं सोल्लेहि य० सुरं च० आसाएमाणी० विहर ।४९ । तए णं तस्स महासयगस्स समाणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा वइक्कन्ता एवं तहेव जेट्ठपुत्तं ठवेइ जाव पोसहसालार धम्मपण्णत्तिं सम्पज्जत्ताणं विहरइ, तए णं सा रेवई गाहावइणी मत्ता लुलिया विइण्णकेसी उत्तरिज्जयं विकड्ढेमाणी २ जेणेव पोसहसाला जेणेव महासयए समणोवासए तेणेव उवागच्छइ त्ता मोहुम्मायजणणारं सिङ्गारियाई इत्थिभावानं उवदंसेमाणी २ महासययं समणोवासयं एवं व०. हंभो महासयया ! समणोवासया धम्मकामया पुणकामया सग्गकामया मोक्खकामया धम्मकडिया० धम्मपिवासिया० किण्णं तुब्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा जपणं तुमं मए ducation International 2010 03 Enc Bruste & Personalise Or www.jainelibrary. 五五五五五五五五五五五的出出的出事的的O25 396666666666666 LELELELELELELELELELELEL Xx
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy