SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ 10.05%步五步步步步步步步步步步步明 (७) उवासगदसाआ १ अ. आणन्द,२- कामदेव [६] $$$ $$$ $$ $$R OE 7955555555555555555555555555$$$$$$$$$$$$$$$$$$$$$$$SION चेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं एयमढें खामेहि, तएणं से भगवं गोयमे समणस्यभगवओ महावीरस्सतह त्ति एयम8 विणयेणं पडिणेइत्ता तस्य ठणस्स आलोएहि जाव पडिवज्जइ, आणन्दं समयोवसियं एयम8 खामेइ तएणं समये भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ।१६। तए णं से आणन्दे समणोवासए बहूहिं सीलव्वय० जाव अप्पाणं भावेत्ता वीसं वासइं समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणं झूसित्ता सढि भत्ताई अणसणाए छेदेत्ता आलोइयपडिक्कन्ते समाहिपत्ते कालमासे काल-किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरस्थिमेणं अरुणे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाई ठिई पं०, तत्थ णं आणन्दस्सवि देवस्स चत्तारि पलिओवमाई ठिई पं०, आणन्दे णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं० अणन्तरं चयं कहिं गच्छिहिइ कहिं उवज्जिहिइ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ, निक्खेवो ।१७।। [आणन्दज्झयणं १] ।। जइ णं भंते ! समणेणं भगवया महावीरेणं जाव सम्पत्तेणं सत्तमस्स अङ्गस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पं० [दोच्चस्सणं भंते ! अज्झयणस्स के अढे पं०?, एवं खलु जम्बू ! तेणं कालेणं० चम्पा नाम नयरी होत्था पुण्णभद्दे चेइए जियसत्तू राया कामदेवे गाहावई भद्दा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुडिढपउत्ताओ छ पवित्थरपउत्ताओ छव्वया दसगोसाहस्सिएणं वएणं समोसरणं जहा आणन्दो तहा निग्गओ तहेव सावयधम्म पडिवज्जइ सा चेव वत्तव्वया जाव जेट्टपुत्तं मित्तनाइ० आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइत्ता जहा आणन्दो जाव समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ताणं विहरइ।१८। तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे मायी मिच्छादिट्ठी अन्तियं पाउब्भूए. तएणं से देवे एगं महं पिसायरूवं विउव्वइ तस्स णं देवस्स पिसायरूवस्स इमे एयारूवे वण्णारूवे वण्णावासे पं० सीसं से गोकिलञ्जसंठाणसंठियं (विगयकप्पयनिभं. वियडकोप्परनिभं पा०) सालिभसेल्लसरिसा से केसा कविला तेएणं दिप्पमणा उट्टियाकभल्लसंठाणसंठियं (महल्लिउट्टियाकभल्लसरिसोवमं पा०) निडालं मुगुंसपुंछं व तस्स भुमगाओ फुग्गफुग्गाओ (जडिलकुडिलाओ पा०) विगयबीभच्छू दसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा उरब्भपुडसन्निभा (उरब्भपुडसंठाणसंठिया पा०) से नासा झुसिरा जमलचुल्लीसंठाण (महल्लकुब्ब पा०) संठिया दोवि तस्स नासापुडया (कपोला पा०) घोडयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदयसणाई (फरूसाओ उद्धलोभाआ दाढियाओ पा०) उट्ठा उदस्स चेव लम्बा (से घोडगस्स जहा दोडवि लंबमाणा पा०) फालसरिसा से दन्ता जिब्मा सुपाकत्तरं चेव विगयबीभच्छदेसणिजा (हिंगुलुंयधाउकंदरबिलंव तस्स वयणं पा०) हलकुद्दालसंठिया से हणुया गल्लकडिल्लं व तस्स खड्डं फुटुं कविलं फरुसं महल्लं मुइङ्गारोवमे से खन्धे पुरवरकवाडोवमे से वच्छे कोट्टियासंठाणसंठिया दोवि तस्स बाहा निसापाहाणसंठाणसंठिया दोवि तस्स अग्गहत्था निसालोढसंठाणसंठियाओ हत्थेसु अङ्गुलीओ सिप्पिपुडगसंठिया से नक्खा (अडयालगसंठियाओ उहा तस्स रोमगुविलो पा०) पहावियपसेवओ व्व उरंसि लम्बंति दोवि तस्स थणया पोट्टं अयकोट्ठौ व्व वढें पाणकलणुसरिसा से नाई (भग्गकडी विगयवंकपट्टीअसरीसा दोवि तस्स विसगा पा०) विक्कगसं ठाणसंठिया से नेसे किण्णपुडसंजणसंठिया दोवि तस्स वसणा जमलकोट्टियासंठाणसंठिया दोवि तस्स उरू अज्जुणगुटुं व तस्स जाणूई कुडिलकुडिलाई विगयबीभच्छदंसणाई जङ्घाओ कक्कडीओ लोभेहिं उवचियाओ अहरीलोढसंठाणसंठिया दोवि तस्स पाया अहरीलोढसंठाणसंठियाओ पाएसु अगुलीओ सिप्पपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए (असिमूसगमहिसकालए भरियमेहवण्णे लंबोट्टे निग्गयदंते पा०) अवदालियवयणविवरनिलयग्गजीहे सरडकयमालियाए उन्दुरमालापरिणद्धसुकयचिंधे नउलकयकण्णपुरे कण्णपुरे सप्पकयवेगच्छे अप्फोडन्ते (मुसगकय भुलए विच्छुयकयवेयच्छे सप्पकयजण्णोवइए अभिन्नमुहनयणनकरववरक घचितनियंसणे पा०) अभिगजन्ते विमुक्कदृट्टहासे नाणा विहपञ्चवण्णे हि लोमे हिं उवचिए एगं महं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं असिंखुरधारं गहाय जेणेव पोसहसालाजेणेव कामदेवे समणोवासए तेणेव उवागच्छइत्ता आसुरुत्ते रूढ़े कुविए चण्डिक्किए । DEducation international 2010_03 ---- - www.jainelibrary.ob --.-.-.-.-. -111-1-1-LELEELEurnncuuuuuNONY GO乐乐听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听Fo For Private&Personal use Only
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy