SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ OFFE5 சிசிசிசிசிசிசிசிசிசி (७) उवासगदसाआ २ कामदेव [७] मिसिमिसीयमाणे कामदेवं समणोवासयं एवं व हंभो कामदेवा समणोवासया ! अप्पत्थियपत्थिया दुरन्तपन्तलक्खणा हीणपुण्णचाउद्दसिया सिरिहिरिधिइकित्तिपरिवज्जिया धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया० धम्मपिवासिया० नो खलु कप्पर तव देवाणुप्पिया ! जं सीलाई वयाई वेरमणाई पच्चक्खाणाई पोससहोववासाई चालित्तए वा खोभित्तए वा खण्डित्तए वा भञ्जित्तए वा उज्झित्तए वा परिचइत्तए वा, तं जइ णं तुमं अज्जन सीलाई जाव पोसहोववासाइं न छड्डसि न भञ्जेसि तो ते अहं अज्ज इमेणं नीलुप्पल जाव असिणा खण्डाखण्डिं करेमि, जहा णं तुमं देवाणुप्पिया ! अट्ठदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि तए णं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुद्विग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ । १९ । तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ त्ता दोच्चंपि तच्चपि कामदेवं एवं व०- हंभो कामदेवा समणोवासया ! अप्पत्थियपत्थिया० जइ णं तुमं अज्ज जाव ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं दोच्वंपि तच्वंपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता आसुरुत्ते ० तिवलियं भिउडिं निडाले साहट्टु कामदेवं समणोवासयं नीलुप्पल जाव असिणा खण्डाखण्डि करेइ, तए णं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ । २०। तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गन्थाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे सन्ते तन्ते परितन्ते सणियं पच्चोसक्कइ त्ता पोसहसालाओ पडिणिक्खमइ त्ता दिव्वं पिसायरूवं विप्पजहइ त्ता एगं महं दिव्वं हत्थिरूवं विउव्वइ, सत्तङ्गपट्ठियं सम्मंसंठियं सुजायं पुरओ उदग्गं पिट्ठओ वराहं अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधराधरकरं अब्भुग्गयमउलमल्लियाविमलधवलदन्तं कञ्चणकोसीपविट्ठदन्तं आणामियचावललियसंवल्लियग्गसोण्डं कुम्मपडिपुण्णचलणं वीसइनखं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हत्थिरूवं विउव्वइ त्ता जेणेव पोसहसाला जेणेव कामदेव समणोवासए तेणेव उवागच्छइ त्ता कामदेवं समणोवासयं एवं व०- हंभो कामदेवा समणोवासया ! तहेव भणइ जाव न भञ्जेसि तो तं अज्ज अहं सोण्डाए गिण्हामि त्ता पोसहसालाओ नीणेमि त्ता उड्ढं वेहासं उव्विहामि त्ता तिक्खेहिं दंतमुसलेहिं पडिच्छामि त्ता अहेधरणितलंसि तिक्खुत्तो पाएसु लोलेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ. तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता दोच्वंपि तच्वंपि कामदेवं समणोवासयं एवं व०- हंभो कामदेवा ! तहेव जाव सोवि विहरइ, तए णं से देवे हत्थिरूवे कामदेव समणोवासयं अभीयं जाव विहरमाणं पासइ त्ता आसुरुत्ते० कामदेवं समणोवासयं सोण्डाए गेण्हेइ त्ता उड्ढं वेहासं उव्विहइ ता तिक्खेहिं दंतमुसलेहिं पडिच्छा अधरणितलंसि तिक्खुत्तो पाए लोलेइ, तए णं से कामदेवे समणोवासए तं उज्जलं जाव अहियासेइ | २१ | तए णं से देवे हथिरूवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कइ त्ता पोसहसालाओ पडिणिक्खमइ त्ता दिव्वं हत्थिरूवं विप्पजहइ त्ता एवं महं दिव्वं सप्परूवं विऊव्वइ, उग्गविसं चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुण्णं अञ्जणपुञ्जनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचञ्जलजीहं धरणीयलपेणिभूयं उक्कडफुडकुडिलजडिलक्सवियडफडाडोवकरणदच्छं लोहागरधम्ममाणधम्मधमेन्तघोसं अणागलियतिव्वचण्डरोस सप्परूवं विउव्वइ त्ता जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ त्ता कामदेवं समणोवासयं एवं व०- हंभो कामदेवा समणोवासया ! जाव न भञ्जेसि तो ते अज्जेव अहं सरसरस्स कार्य दुरुहामि ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेडेमि त्ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेमि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परूवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, सोवि दोच्चंपि तच्चपि भणइ कामदेवोवि जाव विहरइ, तए णं से देवे सप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ त्ता आसुरुत्ते० कामदेवस्स समणोवासयस्स सरसरस्स कायं दुरुहइ त्ता पच्छिमभाएणं तिक्खुत्तो गी KYORK श्री आगमगुणमंजुषा : ७०२ 67. KKKKKKKKKKKKKK
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy