SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (७) उवासगदसाओ १ अ, आणन्द [५] 历历历万岁万万岁万岁万岁万RMOS COO$$$$$$$$$$$$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听听D लोलुयच्चुयं नरयं चउरासीइवाससहस्सट्टिइयं जाणइ पासइ ।१४१ तेणं कालेणं० समणे भगवं महावीरे समोसरिए, परिसा निग्गया जाव पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई नाम अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसङ्घयणे कणगपुलनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरबम्भचेरवासी उच्छूढसरीरे सवित्तविउलतेउलेसे छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झियाइ तइयाए पोरिसीए अतुरियं अचवलं असम्भन्ते मुहपुत्तिं पडिलेहेइ त्ता भायणवत्थाइं पडिलेहेइ त्ता भायणवत्थाई पमज्जइ त्ता भायणाई उग्गाहेइ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ त्ता समणं भगवं महावीरं वंदइ नमसइ ता एवं वयासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए छट्टक्खमणपारणगंसि वाणियगामे नयरे तेणेव उवागच्छइ त्ता वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, तए णं भगवं गोयमे समणेणं भगवया महावीरेण अब्भणुण्णाए समाणे समणस्स भगवओ महावीरस्स अन्तियाओ दूइपलासाओ चेइयाओ पडिणिक्खमइत्ता अतुरियमचवलमसम्भन्ते जुगन्तरपरिलोयणाए दिट्ठीए पुरओईरियं सोहेमाणे जेणेव, वाणियगामे नयरे तेणेव उवागच्छइत्ता वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडइ, तएणं से भगवं गोयमे वाणियगामे नयरे जहा पण्णत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापज्जत्तं भत्तपाणं सम्म पडिग्गाहेइत्ता वाणियगामाओ पडिणिग्गच्छइत्ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ-बहुजणो अन्नमन्नस्स एवमाइक्खइ० एवं खलु देवाणुप्पिया ! समणस्स भगवओ महावीरस्स अन्तेवासी आणन्दे नामं समणोवासए पोसहसालाए अपच्छिम जाव अणवकङ्घमाणे विहरइ, तएणं तस्स गोयमस्स बहुजणस्स अन्तिए एयं अटुं सोच्चा निसम्म अयमेयारूवे अज्झत्थिए०-तं गच्छामिणं आणन्दं समणोवासयं पासामि एवं सम्पेहेड त्ता जेणेव कोल्लाए सन्निवेसे जेणेव आणन्दे समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ, तए णं से आणन्दे समणोवासए भगवं गोयम एज्जमाणं पासइ त्ता हट्ट जाव हियए भगवं गोयमं वन्दइ नमसइ त्ता एवं वयासी-एवं खलु भन्ते ! अहं इमेणं उरालेणं जाव धमणिसन्तए जाए नो संचाएमि देवाणुप्पियस्स अन्तियं ॥ पाउब्भवित्ताणं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए तुब्भे णं भन्ते । इच्छा-कारेणं अणभिओयेणं इओ चेव एह जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वन्दामि नमसामि, तए णं से भगवं गोयमे जेणेव आणन्दे समणोवासए तेणेव उवागच्छइ ।१५। तए णं से आणंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वन्दइ नमसइ त्ता एवं वयासी- अत्थि णं भंते ! गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुप्पज्जइ ? हन्ता अत्थि, जइ णं भंते ! गिहिणो जाव समुप्पज्जइ एवं खलु भंते ! ममवि गिहिणो गिहमज्झावसन्तस्स ओहिनाणे समुप्पन्ने, पुरच्छिमेणं लवणसमुद्दे पञ्चजोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि, तए णं से भगवं गोयमे आणन्दं समणोवासयं एवं वयासी-अस्थि णं आणन्दा ! गिहिणो जाव समुप्पज्जइ, नो चेव णं एअमहालए तं णं तुमं आणन्दा ! एयस्स ठाणस्स आलोएहि जाव तवोकम्म पडिवज्जाहि, तए णं से आणन्दे समणोवासए भगवं एवं वयासी- अत्थि णं भंते ! जिणवयणे सन्ताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवज्जिज्जइ ?, नो तिणद्वे समढे, जइणं भन्ते ! जिणवयणे संताणं जाव भावाणं नो आलोइज्जइ जाव तवोकम्मं नो पडिवज्जिज्जइ तंणं भंते! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवज्जह, तएणं से भगवं गोयमे आणन्देणं समणोवासएणं एवं वुत्ते समाणे सङ्किए कङ्खिए विइगिच्छासमावण्णे आणन्दस्स अन्तियाओ पडिणिक्खमइत्ता जेणेव दूइयलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइत्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमाणागमणाए पडिक्कमइ त्ता एसणमणेसणं आलोएइ त्ता भत्तपाणं पडिदंसेइ त्ता समणं भगवं महावीरं वन्दइ नमसइ त्ता एवं वयासी- एवं खलु भंते ! अहं तुब्भेहिं अब्भणुण्णाए तं चेव सव्वं कहेइ जाव तए णं अहं सङ्किए० आणन्दस्स समणोवासगस्स अन्तियाओ पडिणिक्खमामि त्ता जेणेव इहं तेणेव हव्वमागए, तं णं भंते! ' किं आणन्देणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवज्जेयव्वं उदाहु मए ?, गोयमाइ ! समणे भगवं महावीरे भगवं गोयम एवं वयासी- गोयमा ! तुम OFFFFFFFFFFFFFFFFFFFFFFFF5 श्री आगमगुणमंजूषा - ७०० 55555FFFFFFFFFFFFFFFFFFFFFFOLOR 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C恩
SR No.003257
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages29
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy