SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ arerro5555555555555555555555 5555 GR5555555555555555 (५) भगवई ५ सतं उद्देसक ८ [६६] 1555555555555seems ते अज्जो ! किं सअड्डा समज्झा सपदेसा ? उदाहु अणड्डा अमज्झा अपएसा ? 'अज्जो त्ति नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासी सव्वपोग्गला मे 5 अज्जो ! सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अपएसा । ४. (१) तए णं से नियंठिपुत्ते अणगारे नारदपुत्तं अणगारं एवं वदासी जति णं ते अज्जो! सव्वपोग्गला सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अपदेसा: किं दव्वादेसेणं अज्नो ! सव्वपोग्गला सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अपदेसा ? खेत्तादेसेणं अज्जो ! सव्वपोग्गला सअड्डा समज्झा सपदेसा ? तह चेव । कालादेसेणं० ? तं चेव । भावादेसेणं अज्जो !० ? तं चेव। (२) तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासी दव्वादेसेण वि मे अज्जो ! सव्वपोग्गला सअड्डा समज्झा सपदेसा, नो अणड्डा अमज्झा अपदेसा; खेत्ताएसेण विसव्वपोग्गला सअड्डा०, तह चेव कालादेसेण वि; तं चेव भावादेसेण वि। सु.५-९. दव्वदिआदेसेहिं सव्वपोग्गलाणं नारयपुत्तपरूवणाए नियंठिपुत्तकयनिसेहाणंतरं नारयपुत्तस्स नियंठिपुत्तं पइ सम्भावपरूवणत्थं विन्नत्ती, नियंठिपुत्तकयं दव्वादिआदेसेहिं पुग्गलमप्पाबहुयपुव्वयं समाहाणं च (५). तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वयासी -जति णं अज्जो ! दव्वादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा, नो अणड्डा अमज्झा अपएसा; एवं ते परमाणुपोग्गले वि सअड्डे समझे सपएसे, णो अणड्ढे अमज्झे अपएसे; जति णं अज्जो ! खेत्तादेसेण वि सव्वपोग्गला सअ० ३, जाव एवं ते एगपदेसोगाढे वि पोग्गले सअड्डे समझे सपदेसे; जति णं अज्जो ! कालादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा, एवं ते एगसमयठितीए वि पोग्गले ३ तं चेव, जति णं अज्जो ! भावादेसेणं सव्वपोग्गला सअड्डा समज्झा सपएसा ३, एवं ते एगगुणकालए वि पोग्गले सअढे ३ तं चेव, अह ते एवं न भवति, तो जं वदसि दव्वादेसेण वि सव्वपोग्गला सअ० ३, नो अणड्डा अमज्झा अपदेसा, एवं खेत्तादेसेण वि, काला०, भावादेसेण वि तं णं मिच्छा। ६. तए णं नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं एवं वदासी नो खलु वयं देवाणुप्पिया ! एतमढे जाणामो पासामो, जति णं देवाणुप्पिया! नो गिलायंति परिकहित्तए तं इच्छामि णं देवाणुप्पियाणं अंतिए एतमटुं सोच्चा निसम्म जाणित्तए । ७. तए णं से नियंठिपुत्ते अणगारे नारयपुत्तं अणगारं एवं वदासी दव्वादेसेण वि मे अज्जो सव्वपोग्गला सपदेसा वि अपदेसा वि अणंता । खेत्तादेसेण वि एवं चेव । कालादेसेण वि भावादेसेण वि एवं चेव । जे दव्वतो अपदेसे से खेत्तओ नियमा अपदेसे, कालतो सिय सपदेसे सिय अपदेसे, भावओ सिय सपदेसे सिय अपदेसे । जे खेत्तओ अपदेसे से दव्वतो सिय सपदेसे सिय अपदेसे, कालतो भयणाए, भावतो भयणाए। जहा खेत्तओ एवं कालतो। भावतो जे दव्वतोसपदेसे से खेत्ततो सिय सपदेसे सिय अपदेसे, एवं कालतो भावतो वि । जे खेत्ततो सपदेसे से दव्वतो नियमा सपदेसे, कालो भयणाए, भावतो भयणाए। जहा दव्वतो तहा कालतो भावतो वि। ८. एतेसि णं भंते ! पोग्गलाणं दव्वादेसेणं खेत्तादेसेणं कालादेसेणं भावादेसेणं सपदेसाण य अपदेसाण य कतरे कतरेहितो जाव विसेसाहिया वा ? नारयपुत्ता ! सव्वत्थोवा पोग्गला भावादेसेणं अपदेसा, कालादेसेणं अपदेसा असंखेज्जगुणा, दव्वादेसेणं अपदेसा असंखेज्जगुणा, खेत्तादेसेणं अपदेसा असंखेज्जगुणा, खेत्तादेसेणं चेव सपदेसा असंखेजगुणा, दव्वादेसेणं सपदेसा विसेसाहिया, कालादेसेणं सपदेसा विसेसाहिया, भावादेसेणं सपदेसा विसेसाहिया। ९. तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारं वंदइ नमसइ, नियंठिपुत्तं अणगारं वंदित्ता नमंसित्ता एतमद्वं सम्मं विणएणं भुज्जो भुज्जो खामेति, २त्ता सजमेणं तवसा अप्पाणं भावेमाणे विहरइ। (सु. १०-१३. जीव -चउव्वीसइदंडग-सिद्धेसु वड्डी -हाणी-अवट्ठितत्तवत्तव्वया। १०. 'भंते !' त्ति भगवं गोतमे समणं जाव एवं वदासी जीवा णं भंते ! किं वहृति, हायंति, अवट्ठिया ? गोयमा ! जीवा णो वहुंति, नो हायंति, अवट्ठिता। ११. नेरतिया णं भंते ! किं वडंति, हायंति, अवट्टिता ? गोयमा ! नेरइया वहुंति वि, हायति वि, अवट्टिया वि । १२. जहा नेरइया एवं जाव वेमाणिया । १३. सिद्धा णं भंते ! ० पुच्छा । गोयमा ! सिद्धा वटुंति, नो हायंति. अवट्ठिता वि । सु. म १४. जीवेसु सव्वद्धाअवट्टितत्तपरूवणा) १४. जीवा णं भंते ! केवतियं कालं अवद्विता गोयमा ! सव्वद्धं । ।सु. १५-१९. चउवीसदंडगेसु वड्डी-हाणी अवढितकालमाणपरावणा] १५. (१) नेरतिया णं भले ! केवतियं कालं वडंति ? गोयमा ! जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । (२) एवं हायंति। (३) नेरझ्या णं भंते ! केवतियं कालं अवट्ठिया ? गोयमा ! जहन्नेणं एग समयं, उकासेणं चउव्वीसं मुहुत्ता। (४) एवं सत्तसु वि पुढवीसु वटुंति, हायंति' hero5555555555555555555555555 श्री आगमगुणमंजूषा Pae5555555555555555555555555556 Her055555555555555555555555555555555555555555555555562201 55 听听听听听听听听听听听听听听听听听听
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy