SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (५) भगवड़ ५ सत्त उहसक - ७-८ [१५]. 555555555555555OSRO जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवे खेत्तट्ठाणाउए, ओगाहणट्ठाणाउए असंखेज्जगुणे, दव्वट्ठाणाउए असंखेजगुणे, भावट्ठाणाउए असंखेज्जगुणे। खेत्तोगाहणदव्वे भावट्ठाणाउयं च अप्पबहुं । खेत्ते सव्वत्थोवे सेसा ठाणा असंखगुणा ॥१॥ [सु. ३०-३६. चउव्वीसइदंडगेसु सारंभाइवत्तव्वया) ३०. (१) नेरइया णं भंते ! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा ? गोयमा ! नेरझ्या सारंभा सपरिग्गहा, नो अणारंभा णो अपरिग्गहा । (२) से केणट्टेणं जाव अपरिग्गहा ? गोयमा ! नेरइया णं पुढविकायं समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति, सचित -अचित-मीसयाइं दव्वाइं परिग्गहियाइं भवति; से तेणटेणं तं चेव । ३१. (१) असुरकुमारा णं भंते ! किं सारंभा सपरिग्गहा ? उदाहु अणारंभा अपरिग्गहा ? गोयमा ! असुरकुमारा सारंभा सपरिग्गहा, नो अणारंभा अपरिग्गहा। (२) से केणटेणं० ? गोयमा ! असुरकुमारा णं पुढविकायं समारंभंति जाव तसकायं समारंभंति, सरीरा परिग्गहिया भवंति, कम्मा परिग्गहिया भवंति, भवणा परि० भवंति, देवा देवीओ मणुस्सा मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ परिग्गहियाओ भवंति, आसण -सयणभंडमत्तोवगरणा परिग्गहिया भवंति, सचित-अचित्त-मीसयाई दव्वाइं परिग्गहियाइं भवंति; से तेणटेणं तहेव । (३) एवं जाव थणियकुमारा। ३२. एगिदिया जहा नेरइया। ३३. (१) बेइंदिया भिंते ! किं सारंभा सपरिग्गहा १० तं चेव जाव सरीरापरिग्गहिया भवंति, बाहिरया भंडमत्तोवगरणा परि० भवंति, सचित्त-अचित्त० जाव भवंति। (२) एवं जाव चउरिदिया। ३४. पंचिदियतिरिक्खजोणिया णं भंते ! तं चेव जाव कम्मा परिग्गहिया भवंति, टंका कूडा सेला सिहरी पब्भारा परिग्गहिया भवंति, जल-थल-बिल-गुड-लेणा परिग्गहिया भवंति, उज्झर-निज्झर-चिल्लल-पल्लल-वप्पिणा परिग्गहिया भवंति, अगड-तडाग-दह-नदीओवावि-पुक्खरिणी -दीहिया गुंजालिया सरा सरपंतियाओ सरसरपंतियाओ बिलपंतियाओ परिग्गहियाओ भवंति, आराम-उज्जाणा काणणा वणाई वणसंडाई वणराईओ परिग्गहियाओ भवंति, देवउल-सभा-पवा-थूभा खातिय-परिखाओ परिग्गहियाओ भवंति, पागारऽट्टालग-चरिया-दार-गोपुरा परिग्गहिया भवंति, पासाद-घर-सरण-लेणआवणा परिग्गहिता भवंति, सिंघाडगतिग-चउक्क-चच्चर-चउम्मुह-महापहा परिग्गहिया भवंति, सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय संदमाणियाओ परिग्गहियाओ भवंति, लोही-लोहकडाह-कडच्छुया परिग्गहिया भवंति, भवणा परिरगहिया भवंति, देवा देवीओ मणुस्स मणुस्सीओ तिरिक्खजोणिया तिरिक्खजोणिणीओ आसण-सयण -खंभ-भंड-सचित्ता अचित्त-मीसयाई दव्वाइं परिग्गहियाइं भवंति; से तेणद्वेणं० । ३५. जहा तिरिक्खजोणिया तहा मणुस्सा वि भाणियव्वा । ३६. वाणमंतर-जोतिस-वेमाणिया जहा भवणवासी तहा नेयव्वा। [सु. ३७-४४. पंचप्पयारहेउ-अहेऊणं वत्तव्वया] ३७. पंच हेतू पण्णत्ता, तं जहा हेतुं जाणति, हेतुं पासति, हेतुं बुज्झति, हेतुं अभिसमागच्छति, हेतुं छउमत्थमरणं मरति । ३८. पंचेव हेतू पण्णत्ता, तं जहा हेतुणा जाणति जाव हेतुणा छउमत्थमरणं मरति । ३९. पंच हेतू पण्णत्ता, तं जहा हेतुं न जाणइ जाव हेतुं अण्णाणमरणं मरति। ४०. पंच हेतू पण्णत्ता, तं जहा हेतुणा ण जाणति जाव हेतुणा अण्णाणमरणं मरति । ४१. पंच अहेऊ पण्णत्ता, तं जहा अहेउं जाणइ जाव अहेउं केवलिमरणं मरति । ४२. पंच अहेऊ पण्णत्ता, तं जहा अहेउणा जाणइ जाव अहेउणा केवलिमरणं मरइ। ४३. पंच अहेऊ पण्णत्ता, तं जहा अहेउं न जाणइ जाव अहेउं छउमत्थमरणं मरइ। ४४.पंच अहेऊ पण्णत्ता, तं जहा अहेउणा न जाणइ जाव अहेउणा छउमत्थमरणं मरइ । सेवं भंते ! सेवं भंते ! त्ति०।★★★|| पंचमसए सत्तमो उद्देसओ समत्तो॥५.७ ॥★★★ अट्टमो उद्देसो 'नियंठ'★★★ [सु.१.२. भगवओ सिस्साणं नारयपुत्त-नियंठिपुत्ताणं एगत्थविहरणं १. तेणं कालेणं तेणं समएणं जाव परिसा पडिगता। तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी नारयपुत्ते नामं अणगारे पगतिभद्दए जाव विहरति ।२. तेणं कालेणं तेणं समएणं समणस्स भगवओ म महावीरस्स अंतेवासी नियंठिपुत्ते णामं अणगारे पगतिभद्दए जाव विहरति । ।सु. ३-४. पुग्गलपच्चइयसअद्ध-समझ-सपदेसादिविसयाए नियंठिपुत्तपुच्छाए , नारयपुत्तस्स पच्चुत्तरं] ३. तएणं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणगारे तेणेव उवागच्छति, उवागच्छित्ता नारयपुत्तं अणगारं एवं वदासी सव्वपोग्गला CF听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听2 5529 xex55555555555555555555555 श्री आगभगुणमंजूषा - २८०555555555555555555555555OTO
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy