SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ FAGE195555555555555555 (५) भगवई ५सतं उद्देसक : ८.५ [१७] 5555555555555555 5555555555555555555555555555555555555555ODXOS भाणियव्वं । नवरं अवट्टितेसु इमं नाणत्तं, तं जहा रयणप्पभाए पुढवीए अडतालीसं मुहुत्ता, सक्करप्पभाए चोद्दस राइंदियाइं, वालुयप्पभाए मासं, पंकप्पभाए दो मासा, धूमप्पभाए चत्तारि मासा, तमाए अट्टमासा, तमतमाए बारस मासा। १६. (१) असुरकुमारा वि वडंति हायंति, जहा नेरइया । अवट्ठिता जहन्नेणं एक्कं समयं, उक्कोसेणं अट्टचत्तालीसं मुहुत्ता। (२) एवं दसविहा वि । १७. एगिदिया वहूति वि, हायंति वि, अवट्टिया वि । एतेहिं तिहि वि जहन्नेणं एक समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं। १८. (१) बेइंदिया वहुँति हायंति तहेव । अवट्ठिता जहन्नेणं एक्कं समयं, उक्कोसेणं दो अंतोमुहुत्ता। (२) एवं जाव चतुरिदिया। १९. अवसेसा सव्वे वटुंति, हायंति तहेव । अवट्ठियाणं णाणत्तं इमं, तं जहा सम्मुच्छिमपंचिदियतिरिक्खजोणियाणं दो अंतोमुहुत्ता । गब्भवक्कंतियाणं चउव्वीसं मुहुत्ता। सम्मुच्छिममणुस्साणं अट्ठचत्तालीसं मुहुत्ता । गब्भवक्कंतियमणुस्साणं चउव्वीसं मुहुत्ता । वाणमंतर-जोतिस-सोहम्मीसाणेसु अट्ठचत्तालीसं मुहुत्ता । सणंकुमारे अट्ठारस रातिदियाइं चत्तालीसं य मुहुत्ता । माहिद चउवीसं रातिदियाई, वीस य मुहुत्ता। बंभलोए पंच चत्तालीसं रातिदियाई । लंतए नउतिं रातिदियाई । महासुक्के स8 रातिदियसतं । सहस्सारे दो रातिदियसताई। आणय-पाणयाणं संखेज्जा मासा । आरणऽच्चुयाणं संखेज्जाइं वासाइं । एवं गेवेज्जगदेवाणं । विजय-वेजयंतॐ जयंत-अपराजियाणं असंखिज्जाइ वाससहस्साई । सव्वट्ठसिद्धे य पलिओवमस्स संखेज्नतिभागो। एवं भाणियव्वं-वडंति हायंति जहन्नेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं; अवट्ठियाणं जं भणियं । [सु. २०. सिद्धेसु वड्डी-अवद्वितकालमाणपरूवणा] २०. (१) सिद्धा णं भंते ! केवतियं कालं वड्डंति ? गोंयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अट्ठसमया। (२) केवतियं कालं अवट्ठिया ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं छम्मासा। [सु. २१-२८. जीवचउव्वीसइदंडग-सिद्धेसु सोवचयाइचउभंगीवत्तव्वया] २१. जीवा णं भंते ! किं सोवचया, सावचया, सोवचयसावचया, निरुवचयनिरवचया ? गोयमा ! जीवाणो सोवचया, नो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । २२. एगिदिया ततियपदे, सेसा जीवा चउहि वि पदेहिं भाणियव्वा । २३. सिद्धा णं भंते ! ०पुच्छा । गोयमा ! सिद्धा सोवचया, णो सावचया, णो सोवचयसावचया, निरुवचयनिरवचया । २४. जीवा णं भंते ! केवतियं कालं निरुवचयनिरवचया ? गोयमा! सव्वद्धं । २५. (१) नेरतिया णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्कं समय, उक्कोसेणं आवलियाए असंखेज्जइभागं । (२) केवतियं कालं सावचया? एवं चेव। (३) केवतियं कालं सोवचयसावचया? एवं चेव। (४) केवतियं कालं निरुवचयनिरवचया ? गोयमा ! जहन्नेणं एवं समयं, उक्कोसेणं बारस मुहुत्ता। २६. एगिदिया सव्वे सोवचयसावचया सव्वद्धं । २७. सेसा सव्वे सोवचया वि, सावचया वि, सोवचयसावचया वि, निरुवचयनिरवचया वि जहन्नेणं एगं समयं, उक्कोसेणं आवलियाए असंखेज्जतिभागं अवट्ठिएहिं वक्कंतिकालो भाणियव्वो। २८. (१) सिद्धा णं भंते ! केवतियं कालं सोवचया ? गोयमा ! जहन्नेणं एक्वं समयं, उक्कोसेणं अट्ठ समया। (२) केवतियं कालं निरुवचयनिरवचया ? जहन्नेणं एवं समय, उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते ! त्ति ।★★★ पंचमसए अट्ठमो उद्देसो ॥५.८ ॥ नवमो उद्देसओ 'रायगिह में ★ ★ [सु. १. नवमुद्देसगस्स उवुग्घाओ। १. तेणं कालेणं तेणं समएणं जाव एवं वयासी [सु. २. अंगभूय-अंतट्ठियवत्थुसमवाएण रायगिहनगरपञ्चभिण्णावत्तव्वया] २. (१) किमिदं भंते ! 'नगरं रायगिह' ति पवुच्चति ? किं पुढवी 'नगरं रायगिह' ति पवुच्चति ? आऊ 'नगरं रायोगह' ति पवुच्चति ? जाव वणस्सती ? जहा एयणुद्देसए पंचिंदियतिरिक्खजोणियाणं वत्तव्वता तहा भाणियव्वं जाव सचित-अचित-मीसयाई दव्वाई 'नगरं रायगिहंति पवुच्चति ? गोतमा! पुढवी वि 'नगरं रायगिह ति पवुच्चति जाव सचित-अचित-मीसयाइं दव्वाइं 'नगरं रायगिहति पवुच्चति। (२) से केणटेणं० ? गोयमा ! पुढवी जीवा ति य अजीवा ति य 'नगरं रायगिह ति पवुच्चति जाव सचित्त-अचित्त-मीसयाई दव्वाइं जीवा ति य अजीवा ति य 'नगरं रायगिह ति पवुच्चति, से तेणटेणं तं चेव। [सु. ३. उजजोय -अंधयारवत्तव्वया] ३. (१) से नूणं भंते ! दिया उज्जोते, राति अंधकारे ? हता, गोयमा ! जाव अंधकारे। (२) से केणटेणं० ? गोतमा ! दिया सुभा पोग्गला, सुभे पोग्गलपरिणामे, रत्तिं असुभा पोग्गला, असुभे पोग्गलपरिणामे, से तेणद्वेणं०। [सु. ४-९. 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CN R9555 Roo 5 55555555555555 श्री आगमगुणमजूषा - २८२ 55555555555555555EGOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy