SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ फ्र (५) भगवई ५ सतं उद्देसक ४.५०६ [६१] ५ (१) केवली णं भंते! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पादं वा बाहं वा ऊरुं वा ओगाहित्ताणं चिट्ठति, पभू णं भंते! केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव ओगाहित्ताणं चिट्ठित्तए ? गोयमा ! णो इमट्ठे समट्ठे। (२) से केणद्वेणं भंते! जाव केवली णं अस्सिं समयंसि जेसु आगासपदेसेसु थं वा जाव चिट्टतिनो णं पभू केवली सेयकालंसि वि तेसु चेव आगासपदेसेसु हत्थं वा जाव चिट्टित्तए ? गोयमा ! केवलिस्स णं वीरियसजोगसद्दव्वताए चलाई उवगरणाई भवंति, चलोवगरणट्टयाए य णं केवली अस्सिं समयंसि जेसु आगासपदेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकालंसि वि तेसु चेव जाव चिट्टित्तए । से तेणट्टेणं जाव वुच्चइ - केवली णं अस्सिं समयंसि जाव चिट्ठित्तए । | सु. ३६. चोद्दसपुव्विं पडुच्च घड कड रहाइदव्वाणं सहस्सगुणकरणसामत्थपरूवणं] ३६. (१) पभू णं भंते ! चोद्दसपुव्वी घडाओ घडसहस्सं, पडाओ पडसहस्सं, कडाओ कडसहस्सं, रहाओ रहसहस्सं, छत्ताओ छत्तसहस्सं, दंडाओ दंडसहस्सं अभिनिव्वत्तित्ता उवदंसेत्तए ? हंता, पभू । ( २ ) से केणट्टेणं पभू चोहसपुब्वी जाव उवदंसेत्तए ? गोयमा ! चउद्दसपुव्विस्स णं अणंताइं दव्वाइं उक्करियाभेदेणं भिज्नमाणाई लाई पत्ताइं अभिसमन्नागताइं भवंति। से तेणद्वेणं जाव उवदंसित्तए । सेवं भंते! सेवं भंते ! त्ति० । ।।५.४॥ ★★★ पंचमो उद्देसओ 'छउम'★★★ [सु. १. छउमत्थं पडुच्च केवलेणं संजमेणं असिज्झणावत्तव्वया] १. छउमत्थे णं भंते! मणूसे तीयमणंतं सासतं समयं केवलेणं संजमेणं० जहा पढमसए चउत्थुद्देसे आलावगा तहा नेयव्वं जाव 'अलमत्थु' त्ति वत्तव्वं सिया । [ सु. २-४. जीव- चउवीसदंडएस एवंभूय- अणेवंभूयवेयणावत्तब्वया ] २. (१) अन्नउत्थिया णं भंते ! एवमाइक्खति जाव परूवेति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेति, से कहमेयं भंते! एवं ? गोयमा ! जं णं ते अन्नउत्थिया एवमाक्खति जाव वेदेति, जे ते एवमाहंसु मिच्छा ते एवमाहंसु । अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि- अत्थेगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, अत्थेइया पण या जीवा सत्ता अणेवंभूयं वेदणं वेदेति । (२) से केणट्टेणं अत्थेगइया० तं चेव उच्चारेयव्वं । गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति । जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अणेवंभूयं • वेदणं वेदेति । से तेणट्टेणं० तहेव । ३. (१) नेरतिया णं भंते! किं एवंभूतं वेदणं वेदेति ? अणेवंभूयं वेदणं वेदेति ? गोयमा ! नेरइया णं एवंभूयं पि वेदणं वेदेति. अवंभूयं पिवेदेणं वेदेति । (२) से केणद्वेणं० ? तं चेव । गोयमा ! जे णं नेरइया जहा कडा कम्मा तहा वेयणं वेदेति ते णं नेरइया एवंभूयं वेदणं वेदेति । जेणं नेरतिया जहा कडा कम्माण तहा वेदणं वेदेति ते णं नेरइया अणेवंभूयं वेदणं वेदेति । से तेणट्टेणं० । (४) एवं जाव वेमाणिया । संसारमंडलं नेयव्वं । सेवं भंते ! सेवं भंते! त्ति जाव विहरइ ॥ ★★ ॥ पंचमसए पंचमो उद्देसओ समत्तो ।। ५.५ ।। छट्टो उद्देसओ 'आउ' ★★★ सु. १४. अप्पाउय दीहाउय - असुभदीहाउयसुभदीहाउयकम्मबंध हे उपरूवणा] १. कहं णं भंते ! जीवा अप्पाउयत्ताए कम्मं पकरेति ? गोतमा ! तिहिं ठाणेहिं, तं जहा-पाणे अइवापत्ता, मुसं वइत्ता, तहारूवं ...समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पार-खाइम साइमेणं पडिलाभेत्ता, एवं खलु जीवा अप्पाउयत्ताए कम्मं पकरेति । २. कहं णं भंते ! जीवा दीहाउयत्ताए कम्मं पकरेति ? गोयमा ! तिहिं ठाणेहिं नो पाणे अतिवाइत्ता, नो मुसं वदित्ता, तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असण-पाण- खाइमसाइमे पडिला भेत्ता, एवं खलु जीवा दीहाउयत्ताए कम्मं पकरेति । ३. कहं णं भंते ! जीवा असुभदीहाउयत्ताए कम्मं पकरेति ? गोयमा ! पाणे अतिवाइत्ता, मुसं वत्ता, तहारूवं समणं वा माहणं वा हीलित्ता निदित्ता खिसित्ता गरहित्ता अवमन्नित्ता, अन्नतरेणं अमणुण्णेणं अपीतिकारएणं असण पाण- खाइमसाइमेणं पडिलाभेत्ता, एवं खलु जीवा असुभदीहाउयत्ताए कम्मं पकरेति । ४. कहं णं भंते! जीवा सुमदीहाउयत्ताए कम्मं पकरेति ? गोयमा ! नो पाणे अतिवानित्ता, नो मुसं वइत्ता, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता जाव पज्जुवासित्ता, अन्नतरेणं मणुण्णेणं पीतिकारएणं असण-पाण- खाइम साइमेणं पडिलाभेत्ता, एवं खलु जीवा सुभदीहाउयत्ताए कम्मं करेति । [ सु. ५-८. भंडविक्किणमाणगाहावइ-काययाणं भंडावहारं पडुच्च आरंभियाइपंच किरियावत्तव्वया । ५. गाहावतिस्स णं भंते ! भंडं विक्किणमाणस्स A श्री आगमगुणमजूषा २७६ SOON
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy