SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ PRO395555555555555555 (५) भगवई ५ सतं उद्देसक - ४ [५९] $$ $$牙牙万岁万万岁万HOOL FORG55555555555555555555555555555555555555555555555HeroY वा उप्पाएज्जा, छविच्छेदं पुण करेज्जा, एसुहुमं च णं साहरिज वा, नीहरिज्ज वा। [सु. १७. पडिग्गहरूवनावाए उदगंसि अभिरममाणं अइमुत्तयमुणिं पेच्छिय ८ संजायसंसयाणं थेराणं अणुसट्ठिपुव्वयं भगवया परूविया अइमुत्तयमुणिसिज्झणावत्तव्वया] १७. (१) तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी अतिमुत्ते णामं कुमारसमणे पगनिभद्दए जाव विणीए। (२) तए णं से अतिमुत्ते कुमारसमणे अन्नया कयाइ महावुट्ठिकायंसि निवयमाणंसि कक्खपडिग्गह -रयहरणमायाए बहिया संपट्टिते विहाराए। (३) तए णं से अतिमुत्ते कुमारसमणे वाहयं वहमाणं पासति, २ मट्ठियापालिं बंधति, २ 'नाविया मे २' णाविओ विव णावमयं पडिग्गहकं, उदगंसि कट्ट पव्वाहमाणे पव्वाहमाणे अभिरमति। (४) तं च थेरा अद्दक्खु । जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, २ एवं वदासी एवं खलु देवाणुप्पियाणं अंतेवासी अतिमुत्ते णाम कुमारसमणे, सेणं भंते ! अतिमुत्ते कुमारसमणे कतिहिं भवग्गहणेहिं सिज्झिहिति जाव अंतं करेहिति ? 'अज्जो !' ति समणे भगवं महावीरे ते थेरे एवं वदासी एवं खलु अज्जो ! ममं अंतेवासी अतिमुत्ते णामं कुमारसमणे पगतिभद्दए जाव विणीए, सेणं अतिमुत्ते कुमारसमणे इमेणं चेव भवग्गहणेणं सिज्झिहिति जाव अंतं करेहिति । तं मा णं अज्जो ! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमन्नह । तुब्भे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह, अगिलाए उवगिण्हह, अगिलाए भत्तेणं पाणेणं विणयेणं वेयावडियं करेह । अतिमुत्ते णं कुमारसमणे अंतकरे चेव, अंतिमसरीरिए चेव। (५) तए णं ते थेरा भगवंतो समणेणं भगवता महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदति णमंसंति, अतिमुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव वेयावडियं करेति। [सु. १८. महासुक्कदेवजुयलपुच्छाए भगवओ सत्तसयाणं सिस्साणं सिज्झणावत्तव्वया] १८. (१) तेणं कालेणं तेणं समएणं महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्डीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूता। (२) तए णं ते देवा समणं भगवं महावीरं वंदंति, नमसंति, वंदित्ता नमंसित्ता मणसा चेव इमं एतारूवं वागरणं पुच्छंति कति णं भंते ! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिंति जाव अंतं करेहिति ? तए णं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे, तेसिं देवाणं मणसा चेवं इमं एतारूवं वागरणं वागरेति एवं खलु देवाणुप्पिया ! मम सत्त अंतेवासिसताई सिज्झिहिति जाव अंतं करेहिति। (३) तए णं ते देवा समणेणं भगवया महावीरेणं मणसा पुढेणं मणसा चेव इमं एतारूवं वागरणं वागरिया समाणा अट्ठतुट्ठा जाव हयहियया समणं भगवं महावीरं वंदंति णमंसंति, २ त्ता मणसा चेव सुस्सूसमाणा णमंसमाणा अभिमुहा जाव पज्जुवासंति । [सु. १९. सिस्ससिज्झणापुच्छयदेवसंबंधियाए गोयमपुच्छाए भगवओ निद्देसाणुसारेण गोयमस्स देवेहितो सब्भावावगमो] १९. (१) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती णाम अणगारे जाव अदूरसामंते उड्डेजाणू जाव विहरती। (२) तए णं तस्स भगवतो गोतमस्स झाणंतरियाए वट्टमाणस्स इमेयारूवे अज्झथिए जाव समुप्पज्जित्था ‘एवं खलु दो देवा महिड्डीया जाव महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउब्भूया, तं नो खलु अहं ते देवे जाणामि कयरातो कप्पातो वा सग्गातो वा विमाणातो वा कस्स वा अत्थस्स अट्ठाए इहं हव्वमागता ?' तं गच्छामि णं भगवं महावीरं वंदामि णमंसामि जावपज्जुवासामि, इमाइंचणं एयारूवाईवागरणाई पुच्छिस्सामित्ति कट्ट एवं संपेहेति, २ उठाए उद्वेति, २ जेणेव समणे भगवं महावीरे जाव पज्जुवासति। (३) 'गोयमा !' इ समणे भगवं महावीरे भगवं गोयम एवं वदासी से नूणं तव गोयमा ! झाणंतरियाए वट्टमाणस्स इमेतारूवे अज्झत्थिए जाव जेणेव मम अंतिए तेणेव हव्वमागए । से नूणं गोतमा ! अढे समढे ? हंता, अत्थि । तं गच्छाहि णं गोतमा ! एते चेव देवा इमाइं एतारूवाइं वागरणाइं वागरेहिति। (४) तए णं भगवं गोतमे समणेणं भगवया महावीरेणं अब्भणुण्णाए समाणे समणं भगवं महावीरं वंदति णमंसति, २ जेणेव ते देवा तेणेव पहारेत्थ गमणाए। (५) तए णं ते देवा भगवं गोतमं एज्जमाणं पासंति, २ हट्ठा जाव हयहिदया खिप्पामेव अब्भुट्टेति, २ खिप्पामेव पच्चूवगच्छंति, २ जेणेव भगवं गोतमे तेणेव उवागच्छंति, २त्ता जाव णमंसित्ता एवं वदासी एवं खलु भंते ! अम्हे महासुक्कातो कप्पातो महासामाणातो विमाणातो दो देवा महिड्डिया जाव पादुब्भूता, तए णं अम्हे समणं भगवं महावीरं वंदामो णमंसामो, २ मणसा चेव इमाइं एतारूवाई वागरणाइं पुच्छामो कति णं भंते ! देवाणुप्पियाणं अंतेवासिसयाई सिज्झिहिति जाव अंतं करेहिंति ? तएणं समणेश Meros5555 श्री आगमगुणमजूषा - २७४ 55555555555552OR 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听CE
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy