SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ F%h%诉听听听听听听听听听乐 PAGROF555555555555555 (५) भगवई ५ सतं उसक- ३-४ [५८) [सु. ५. चउव्विहं जोणि पडुच्च आउबंधवियारो] ५.से नूणं भंते! जे जं भविए जोणि उववज्जित्तए से तमाउयं पकरेइ, तं जहा-नेरतियाउयं वा जाव देवाज्यं का? हता, 5 गोयमा ! जे जं भविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तं जहा-नेरइयाउयं वा, तिरि०, मणु०, देवाउयं वा । नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तं जहा रयणप्पभापुढविनेरइयाउयं वा जाव अहेसत्तमापुढविनेरइयउयं वा । तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तं जहा-एगिदियतिरिक्खजोणियाज्यं वा. भेदो सव्वो भाणियव्वो । मणुस्साउयं दुविहं । देवाउयं चउव्विहं । सेवं भंते ! सेवं भंते ! त्ति। ***|| पंचमस्सए तइओ उद्देसओ॥५.३॥** चउत्थो उद्देसओ 'सद्द' ** [सु. १-४. छउमत्थ- केवलीणं संख-सिंगाइसदसवणवियारो] १. छउमत्थे णं भंते ! मणुस्से आउडिज्जमाणाई सद्दाइं सुणेति, तं जहा-संखसद्दाणि वा, सिंगसहाणि वा, संखियसद्दाणि वा, खरमुहिसदाणि वा, पोयासदाणि वा, परिपिरियासहाणि वा, पणवसदाणि वा, पडहसहाणि वा, भंभासदाणि वा, होरंभसद्दाणि वा भेरिसदाणि वा, झल्लरिसद्दाणि वा, दुंदुभिसहाणि वा, तताणि वा, वितताणि वा, घणाणि बा, झुसिराणि वा ? हंता ? गोयमा ! छउमत्थे णं मणूसे आउडिज्जमाणाइं सद्दाइं सुणेति, तं जहा-संखसद्दाणि वा जाव झुसिराणि वा । (२) ताइं भंते ! किं पुट्ठाइं सुणेति ? अपुट्ठाईसुणेति ? गोयमा ! पुट्ठाई सुणेति, नो अपुट्ठाई सुणेति जाव णियमा छद्दिसिं सुणेति । (३) छउमत्थे णं भंते ! मणुस्से किं आरगताई सद्दाई सुणेइ ? पारगताई सद्दाई सुणेइ ? गोयमा! आरगयाई सद्दाइं सुणेइ, नो पारगयाई सद्दाई सुणेइ। ४ (१) जहा णं भंते ! छउमत्थे मणुस्से आरगयाइं सद्दाई सुणेइ, नो पारगयाई सद्दाइं सुणेइ तहाणं भंते ! केवली किं आरगयाइं सहाई सुणेइ, नो पारगयाइं सद्दाई सुणेइ ? गोयमा ! केवली णं आरगयं वा पारगयं वा सव्वदूरमूलमणंतियं सदं जाणइ पासइ। (२) से केणद्वेणं तं चेव केवली णं आरगयं वा जाव पास ? गोयमा! केवली णं पुरन्थिमेणं मियं पिजाणइ, अमियं पिजाणइ, एवं दाहिणेणं, पच्चत्थिमेणं, उत्तरेणं, उई, अहे मियं पिजाणड अभियं पिजाणइ, सव्वं जाणइ केवली, सव्वं पासइ केवली, सव्वतो जाणइ पासइ, सव्वकालं जा० पा०, सव्वभावे जाणइ केवली, सव्वभावे पासइ केवली, अणते नाणे केवलिस्स, अणते दंसणे केवलिस्स, निव्वुडे नाणे केवलिस्स, निव्वुडे दंसणे केवलिस्स । से तेणद्वेणं जाव पासइ। [सु. ५-६. छउमत्थ-केवलीण हासउस्सुआवणवियारो] ५. छउमत्थे णं भंते ! मणुस्से हसेज वा ? उस्सुआएज्ज वा ? हंता, हसेज्ज वा, उस्सुयाएज्ज वा। ६. (१) जहा णं भंते ! छउमत्थे मणस्से हसेज्ज वा उस्सुतहा णं केवली वि हसेज वा, गोयमा ! नो इमढे समढे। (२) से केणटेणं भंते ! जाव नोणं तहा केवली हसेज वा, उस्सुयाएज्ज वा ? गोयमा ! जं णं जीवा चरित्तमोहणिज्जकम्मस्स उदएणं हसंति वा उस्सुयायंति वा, सेणं केवलिस्स नत्थि, से तेणतुणं जाव नो णं तहा केवली हसेज्ज वा, उस्सुयाएज्ज वा। स. ७-९. हसमाण -उस्सुयमाणेसुजीव -चउवीसदंडएसु एगन -पुहत्तेणं सत्तऽट्ठकम्मबंधपरूवणा] ७. जीवेणं भंते ! हसमाणे वा उस्सयमाणे वा कति कम्मपगडीओ बंधति ? गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा। ८. एवं जाव वेमाणिए । ९. पोहत्तिएहिं जीवेगिदियवज्जो तियभंगो। [सु. १०-११. छउमत्थ-केवलीणं निहावियारो] १०.छउमत्थे णं भंते! मणूसे निदाएज्ज वा ? पयलाएज्ज वा? हंता, निदाएज्ज वा, पयलाएज्ज वा।११.जहा हसेज्ज वातहा, नवरं दरिसणावरणिज्जस्स कम्मस्स उदएणं निहायंति वा, पयलायति वा । से णं केवलिस्स नत्थि । अन्नं तं.चेव। सु. १२-१४. निद्दायमाण-पयलायमाणेसु जीव-चउवीसदंडएस एगत्तपुहत्तेणं सत्तऽढुकम्मबंधपरूवणा) १२. जीवेणं भंते ! निद्दायमाणे वा पयलायमाणे वा कति कम्मपगडीओ बंधति ? गोयमा ! सत्तविहबंधए वा अट्ठविहविहबंधए वा। १३. एवं जाव वेमाणिए । १४. पोहत्तिएसु जीवेगिदियवज्जा तियभंगो। (सु. १५-१६. गब्भावहारविसए हरिणेगमेसिदेववत्तव्वया] १५. हरी णं भंते ! नेगमेसी सक्दते इत्थीगब्भं साहरमाणे किं गब्भाओ गब्भं साहरति ? गम्भाओ जोणिं साहरइ ? जोणीतो गब्भं साहरति ? जोणीतो जोणिं साहरइ ? गोयमा ! नो गब्भातो गब्भं साहरति, नो गब्भाओ जोणिं साहरति, नो जोणीतो जोणिं साहरति, परामसिय परामसिय अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भ साहरइ। १६. पभू णं भंते! हरिणेगमेसी सक्कस्स दुते इत्थीगब्भं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा ? हंता, पभू, नो चेव णं तस्स गब्भस्स किंचि वि आबाहं वा विबाहंक 55555555555555F2C SIGR95555555555555555555555555555555555 乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听名 5 55555555555 श्री आरामगुणमंजूषा-२७.३055555555555555555555555SION
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy