SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ AOR95555555555555 (५) भगवई ३ सतं उ .५ [४९] 五五五五五五五五五五五五五五五RSOR 55555555555555555555555555555555555555555sexog पलियंक -आसइरूवविउव्वणापण्णवणादि] १. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुवित्तए ? णोइ०।२. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुब्वित्तए ? हंता, पभू। ३. (१) अणगारे णं भंते ! भावियप्पा केवतियाइं पभू इत्थिरूवाइं विकुवित्तए ? गोयमा ! से जहानामए जुवइ जुवाणे हत्थेणं हत्थंसि गेण्हेज्जा, चक्कस्स वा नाभी + अरगाउत्ता सिया एवामेव अणगारे वि भावियप्पा वेउव्वियसमुग्घाएणं समोहण्णइ जाव पभू णं गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहिं इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव एस णं गोयमा ! अणगारस्स भावियप्पणो अयमेयारूवे विसए विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकुव्विंसु वा ३। (२) एवं परिवाडीए नेयव्वं जाव संदमाणिया। ४. से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारेणं भावियप्पा असिचम्मपायहत्थकिच्चगएणं 'अप्पाणेणं उड्डे वेहासं उप्पइज्जा ? हंता, उप्पइज्ना। ५. अणगारेणं भंते ! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाई विउवित्तए ? गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विउव्विंसु वा ३ । ६. से जहानामए केइ पुरिसे एगओपडागं काउं गच्छेज्जा, एवामेव अणगारे वि भावियप्पा एगओपडागहत्थकिच्चगएणं अप्पाणेणं उर्दु वेहासं उप्पतेज्जा ? हंता, गोयमा ! उप्पतेज्जा । ७. (१) अणगारे णं भंते ! भावियप्पा केवतियाई पभू एगओपडागहत्थकिच्चगयाइं रूवाइं विकुवित्तए? एवं चेव जाव विकुव्विंसु वा ३। (२) एवं दुहओपड़ागं पि। ८. से जहानामए केइ पुरिसे एगओजण्णोवइतं काउं गच्छेज्जा, एवामेव अणगारे वि भा० एगओजण्णोवइतकिच्चगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पतेज्जा ? हंता, उप्पतेज्जा । ९. (१) अणगारे णं भंते ! भावियप्पा केवतियाई पभू एगतोजण्णोवतितकिच्चगयाई रूवाई विकुवित्तए ? तं चेव जाव विकुव्विंसु वा ३। (२) एवं दुहओजण्णोवइयं पि। १०. (१) से जहानामए केइ पुरिसे एगओपल्हत्थियं काउं चिट्ठज्जा एवामेव अणगारे वि भावियप्पा ? तं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओपल्हत्थियं पि। ११. (१) से जहानामए केयि पुरिसे एगओपलियकं काउं चिट्ठज्जा०? तं चेव जाव विकुव्विंसु वा ३ । (२) एवं दुहओपलियंकं पि। १२. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एणं महं आसरूवं वा हत्थिरूवं वा सीह-वग्य-वग-दीविय-अच्छ-तरच्छ-परासररूवं वा अभिजुंजित्तए ? णो इणढे समढे, अणगारे णं एवं बाहिरए पोग्गले परियादित्ता पभू। १३. (१) अणगारे णं भंते ! भावियप्पा एगं महं आसरूवं वा अभिजुंजित्ता ?पभू अणेगाइं जोयणाई गमित्तए ? हंता, पभू। (२) से भंते! किं आयड्डीए गच्छति, परिड्डीए गच्छति ? गोयमा ! आयड्डीए गच्छइ, नो परिड्डीए गच्छइ। (३) एवं आयकम्मुणा, नो परकम्मुणा । आयप्पयोगेणं, नो परप्पयोगेणं । (४) उस्सिओदगं वा गच्छइ पतोदगं वा गच्छइ । १४. (१) से णं भंते । किं अणगारे आसे ? गोयमा ! अणगारे णं से, नो खलु से आसे। (२) एवं जाव परासररूवं वा । १५. (१) से भंते ! किं मायी विकुव्वति ? अमायी विकुव्वति गोयमा ! मायी विकुव्वति, नो अमायी विकुव्वति। (२) माई णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ अन्नयरेसु आभिओगिएसु देवलोगेसु देवत्ताए उववज्जइ । (३) अमाई णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अन्नयरेसु अणाभिओगिएसुदेवलोगेसु देवत्ताए उववज्जइ । सेवं भंते २ त्ति० [सु. १६. पंचमुद्देसऽत्थाहिगारसंगहणीगाहा १६. गाहा इत्थी असी पडागा जण्णोवइते य होइ बोद्धव्वे। पल्हत्थिय पलियंके अभियोगविकुव्वणा मायी ॥१॥ *** तइए सए पंचमो उद्देसो समत्तो॥३.५॥ *** छट्ठो उद्देसओ 'नगर' अहवा 'अणगारवीरियलद्धी' *** [सु.१-५. भावियप्पणो मिच्छद्दिहिस्सऽणगारस्स वीरियाइलद्धिप्पभावओ नगरंतररूवजाणणापासणापरूवणा] १. अणगारे णं भंते ! भावियप्या मायी मिच्छद्दिट्टी वीरियलन्द्रीए वेउब्वियलद्धीए विभंगनाणलद्धीए वाणारसिं नगरिं समोहए, समोहण्णित्ता रायगिहे नगरे रूवाइं जाणति पासति ? हंता, जाणइ पासइ। २. (१) से भंते ! किं तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ? गोयमा ! णो तहाभावं जाणइ पासइ, अण्णहाभावं जाणइ पासइ। (२) सेकेणटेणं भंते ! एवं वुच्चइ 'नो तहाभावं जाणइ पासइ, अन्नहाभावं जाणइ पासइ ? गोयमा ! त्तस्स णं एवं 听听听听听听 SOOR rev5555555555555555555555 श्री आगमगुणमंजूषा - २६४ 55555555555555555555555555OOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy