SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ GRC555555555555555 (५) भगवई ३ सत्तं उ. ४.५ [४८] 155555555555555yeprog FAOR955555555555555555555555555555555555555555555555fhDXOK वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा हत्थिरूवं वा जाणरूवं वा एवं जुग्ग-गिल्लि -थिल्लि -सीय -संदमाणियरूवं वा विउव्वित्तए ? गोयमा ! णो इमढे समढे। वाउक्काए णं विकुव्वमाणे एगं महं पडागासंठियं रूवं विकुव्वइ । ७. (१) पभूणं भंते ! वाउकाए एगं महं पडागासंठियं रूवं विउव्वित्ता अणेगाइं जोयणाई गमित्तए ? हंता, पभू । (२) से भंते ! कि आयड्डीए गच्छइ, परिड्डीए गच्छइ ? गोयमा ! आतड्डीए गच्छइ, णो परिड्डीए गच्छइ। (३) जहा आयडीए एवं चेव आयकम्मुणा वि, आयप्पओगेण वि भाणियव्वं । (४) से भंते ! किं ऊसिओदयं गच्छइ, पतोदयं गुच्छई ? गोयमा ! ऊसिओदयं पि गच्छइ, पतोदयं पि गच्छइ। (५) से भंते ! किं एगओपडागं गच्छइ, दुहओपडागं गच्छइ ? गोयमा ! एगओपडागं गच्छइ, नो दुहओपडागं गच्छइ। (६) से णं भंते ! किं वाउकाए पडागा ? गोयमा ! वाउकाए णं से, नो खलु सा पडगा। सु. ८-११. बलाहगस्स इत्थिपभिइपरिणामणाइपण्णवणं ८. पभू णं भंते ! बलाहगे एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा परिणामेत्तए ? हंता पभू । ९. (१) पभूणं भंते ! बलाहए एणं महं इत्थिरूवं परिणामेत्ता अणेगाइं जोयणाइंगमित्तए ? हंता, पभू। (२) से भंते ! किं आयड्डीए गच्छइ, 'परिड्डीए गच्छइ ? गोयमा ! नो आतिड्डीए गच्छति, परिड्डीए गच्छइ। (३) एवं नो आयकम्मुणा, परकम्मणा । नो आयपयोगेणं, परप्पयोगेणं । (४) ऊसितोदयं वागच्छइ पतोदयं वा गच्छइ। १०. से भंते ! किं बलाहए इत्थी ? गोयमा ! बलाहएणं से, णो खलु सा इत्थी। एवं पुरिसे, आसे, हत्थी। ११. (१) पभूणं भंते ! बलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाइं जोयणाई गमित्तए जहा इत्थिरूवं तहा भाणियव्वं । णवरं एगओचक्कवालं पि, दुहओचक्कवालं पि भाणियव्वं ।(२) जुग्गगिल्लि-थिल्लि-सीया संदमाणियाणं तहेव। [सु. १२-१४. चउवीसदंडयउववज्जमाणजीवलेसापरूवणा] १२. जीवेणं भंते ! जे भविए नेरइएसु उववज्जित्तए सेणं भंते! किंलेसेसु उववज्जति ? गोयमा ! जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० कण्हलेसेसु वा नीललेसेसु वा काउलेसेसु वा । १३. एवं जस्स जालेस्सा सा तस्स भाणियव्वा जाव जीवेणं भंते ! जे भविए जोतिसिएसु उववज्जित्तए० पुच्छा । गोयमा ! जल्लेसाइं दव्वाई परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु । १४. जीवे णं भंते ! जे भविए वेमाणिएसु उववज्जित्तए से णं भंते ! किंलेस्सेसु उववज्जइ ? गोयमा ! जल्लेसाई दव्वाई परियाइत्ता कालं करेइ तल्लेसेसु उववज्जइ, तं० तेउलेस्सेसु वा पम्हलेसेसु वा । [ सु. १५-१९. भावियप्पमणगारं पडुच्च वेभारपव्वयाणुल्लंघण-उल्लंघण-परूवणा रूवविउव्वणपरूवणाइ य] १५. अणगारेणं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए पलंघेत्तए वा? गोयमा ! णो इणढे समढे। १६. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उल्लंघेत्तए वा ? हता, पभू । १७. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाई रायगिहे नगरे रूवाइं एवइयाइं विकुवित्ता वेभारं पव्वयं अंतो अणुप्पविसित्ता पभू समंवा विसमं करेत्तए, विसम वा समं करेत्तए ? गोयमा ! णो इणढे समढे। १८. एवं चेव बितिओ वि आलावगो ; णवरं परियातित्ता पभू । १९. (१) से भंते ! किं मायी विकुव्वति, अमायी विकुव्वइ ? गोयमा ! मायी विकुव्वइ, नो अमाई विकुव्वति। (२) से केणतुणं भंते ! एवं वुच्चइ जाव नो अमायी विकुव्वइ ? गोयमा ! मायी णं पणीयं पाण-भोयणं भोच्चा वामेति, तस्स णं तेणं पणीएणं पाणभोयणेणं अट्ठि-अट्ठिमिंजा बहलीभवंति, पयणुए मंस -सोणिए भवति, जे वि य से अहाबादरा पोग्गला ते विय से परिणमंति, तं जहा सोतिदियत्ताए जाव फासिदियत्ताए, अट्ठि-अद्विमिंज-केस-मंसु-रोम-नहत्ताए सुक्कत्ताए सोणियत्ताए। अमायी णं लूहं पाण-भोयणं भोच्चा भोच्चा णो वामेइ, तस्स णं तेणं लहेणं पाणभोयणेणं अट्ठि-अट्ठिमिजा० पतणूभवति, बहले मंस-सोणिए, जे वि य से अहाबादरा पोग्गला ते वि य से परिणमंति; तं जहा उच्चारत्ताए पासवणत्ताए जाव सोणियत्ताए। से तेणद्वेणं जाव नो अमायी विकुव्वइ। (३) मायी णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा। (४) अमायी णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! त्ति०★★★तइयसए चउत्थो उद्देसो समत्तो।।३.४||★★★ पंचमो उद्देसओ 'इत्थी' अहवा 'अणगारविकुव्वणा' *** [सु. १-१५. भावियप्पमणगारं पडुच्च इत्थिरूव-असि-पडागा -जण्णोवइत-पल्हत्थिय - 虽听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听明與明明乐乐乐乐乐乐听听听听听G Mero55555555555555555555555 श्री आगमगुणमजूषा-२६३5555555555555555555555555556ROR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy