SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ३ सतं उ६५ [५० ] 5555555 भवति एवं खलु अहं रायगिहे नगरे समोहए, समोहण्णित्ता वाणारसीए नगरीए रुवाई जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणट्टेणं जाव पासति । ३. अणगारे णं भंते ! भावियप्पा मायी मिच्छद्दिट्ठी जाव रायगिहे नगरे समोहए; समोहण्णित्ता वाणारसीए नगरीए रूवाइं जाणइ पासइ ? हंता, जाणइ पासइ । तं चेव जाव तस्स णं एवं होइ एवं खलु अहं वाणारसीए नगरीए समोहए, २ रायगिहे नगरे रुवाई जाणामि पासामि, से से दंसणे विवच्चासे भवति, से तेणद्वेणं जाव अन्नहाभावं जाणइ पासइ । ४. अणगारे णं भंते ! भावियप्पा मायी मिच्छद्दिट्टी वीरियलद्धीए वेउव्वियलद्धीए विभंगणाणलद्धीए वाणारसिं नगरं रायगिहं च नगरं अंतरा य एवं महं जणवयवग्गं समोहए, २ वाणारसिं नगरिं रायगिहं च नगरं तं च अंतरा एवं महं जणवयवग्गं जाणति पासति ? हंता, जाणति पासति । ५. (१) से भंते! किं तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ? गोयमा ! णो तहाभावं जाणति पासइ, अन्नहाभाव जाणइ पासइ । (२) से केणट्टेणं जाव पासइ ? गोयमा ! तस्स खलु एवं भवति एस खलु वाणारसी नगरी, एस खलु रायगिहे नगरे, एस खलु अंतरा एगे महं जणवयवग्गे, नो खलु एस महं वीरियलद्धी वेउब्वियलद्धी विभंगनाणलद्धी इड्डी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए, से से दंसणे विवच्चासे भवति, से तेणट्टेणं जाव पासति । [सु. ६-१०. भावियप्पणो सम्मद्दिट्ठिस्सऽणगारस्स वीरियाइलद्धिप्पभावओ नगरंतररूवजाणणा -पासणापरूवणा] ६. अणगारे णं भंते! भावियप्पा अमायी सम्मद्दिट्ठी वीरियलद्धीए वेडव्वियलद्धीए ओहिनाणलदीए रायगिहे नगरे समोहए, २ वाणरसीए नगरीए रुवाई जाणइ पासइ ? हंता । ७. (१) से भंते । किं तहाभावं जाणइ पासइ ? अन्नाभावं जाणति पासति ? गोयमा ! तहाभावं जाणति पासति, नो अन्नाभावं जाति पासति । (२) से केणद्वेणं भंते ! एवं वुच्चइ ? गोयमा ! तस्स णं एवं भवति एवं खलु अहं रायगिहे नगरे समोहए, समोहण्णित्ता वाणारसीए नगरीए रुवाई जाणमिपासामि, से से दंसणे अविवच्चासे भवति, से तेणट्टेणं गोयमा ! एवं वुच्चति । ८. बीओ वि आलावगो एवं चेव, नवरं वाणारसीए नगरीए समोहणावेयव्वो, रायगिहे नगरे रुवाई जाणइ पासइ । ९. अणगारे णं भंते! भावियप्पा अमायी सम्मद्दिट्ठी वीरियलद्धीए वेउव्वियलद्धीए ओहिनाणलद्धीए रायगिहं नगरं वाणारसिं च नगरिं अंतरा य एगं महं जणवयवग्गं समोहए, (२) रायगिहं नगरं वाणारसिं च नगरिं तं च अंतरा एगं महं जणवयवग्गं जाणइ पासइ ? हंता, जाणइ पासइ । १०. (१) से भंते ! किं तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ? गोयमा ! तहाभावं जाणइ पासइ, णो अन्नहाभावं जाणइ पासइ । (२) से केणट्टेणं ? गोयमा ! तस्स णं एवं भवति नो खलु एस रायगिहे णगरे, णो खलु एस वाणारसी नगरी, नो खलु एस अंतरा एगे जणवयवग्गे, एस खलु ममं वीरियलद्धी वेउव्वियलद्धी ओहिणाणलद्धी इड्डी जुती जसे बले वीरिए पुरिसक्कारपरक्कमे लदे पत्ते अभिसमन्नागए, से से दंसणे अविवच्चासे भवति, से तेणट्टेणं गोयमा ! एवं वुच्चति तहाभावं जाणति पासति, नो अन्नाभावं जाणति पासति । [ सु. ११-१३. भावियप्पमणगारं पडुच्च नगराइरूवविउव्वणापरूवणा] ११. अणगारे णं भंते । भावियप्पा बाहिरए पोग्गले अपरियाइत्ता पभू एवं महं गामरूवं वा नगरूवं वा जाव सन्निवेसरूवं वा विकुव्वित्तए ? णो इणट्ठे समट्ठे । १२. एवं बितिओ वि आलावगो, णवरं बाहिरए पोग्गले परियादित्ता पभू । १३. अणगारे णं भंते । भावियप्पा के वतियाई पभू गामरूवाइं विकुव्वित्तए ? गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गेण्हेज्जा तं चेव जाव विकुव्विसु वा ३ । एवं जाव सन्निवेसरूवं वा । [सु. १४-१५. चमराईणं इंदाणं आयरक्खदेवसंखापरूवणा] १४. चमरस्स णं भंते । असुरिंदस्स असुररण्णो कति आयरक्खदेवसाहस्सीओ पण्णत्ताओ ? गोयमा ! चत्तारि चउसट्ठीओ आयरक्खदेवसाहस्सीओ पण्णत्ताओ । ते णं आयरक्खा० ओ जहा रायप्पसेणइज्जे । १५. एवं सव्वेसि इंदाणं जस्स जत्तिया आयरक्खा ते भाणियव्वा । सेवं भंते ! सेवं भंते! ति० । । ★ ★ ★ तइयसए शे उद्देसो समत्तो ।। ३६ ।। ★ ★ ★ सत्तमो उद्देसओ 'लोगपाला' ★★★ [सु. १. सत्तमुद्देसुवुग्धाओ ] १. रायगिहे नगरे जाव पज्जुवासमाणे यासी सु. २- ३. सक्कस्स लोगपाल - तव्विमाणनामाई २. सक्क्स्स णं भंते! देविंदस्स देवरण्णो कति लोगपाला पण्णत्ता ? गोयमा ! चत्तारि Xeron श्री आगमगणमंजवा - २६५ 14545454545454555645454545454545454545454X
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy