SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ AGR955555555555 (५) भगवई ३सतं उ-१ [४०] 555555555555555yeNOR BAGR95555555555555555555555555555555555555555555555555DIOK रायहाणी ईसाणेणं देविदेणं देवरण्णा अहे सपक्खिं सपडिदिसिं समभिलोइया समाणी तेणं दिव्वप्पभावेणं इंगालब्भूया मुम्मुरब्भूया छारिन्भूया तत्तकवेल्लकब्भूया 5 तत्ता समजोइन्भूया जाया यावि होत्था । ४९. तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तं बलिचंचं रायहाणिं इंगालब्भूयं जाव समजोतिब्भूयं पासंति, २ भीया तत्था तसिया उब्विग्गा संजायभया सव्वओ समंता आधाति परिधावेति, २ अन्नमन्नस्स कायं समतुरंगेमाणा २ चिट्ठति। [सु. ५०-५१. ईसाणिदं पइ बलिचंचादेवाणं अवराहखामणं आणावसवट्टित्तं च] ५०. तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरणोतं दिव्वं देविढि दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे सपक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजयेणं वद्धाविति, २ एवं वयासी अहोणं देवाणुप्पिएहिं दिव्वा देविड्डी जाव अभिसमन्नागता, तं दिट्ठा णं देवाणुप्पियाणं दिव्वा देविड्डी जाव लद्धा पत्ता अभिसमन्नागया। तं खामेमो णं देवाणुप्पिया!, खमंतु णं देवाणुप्पिया!, खंतुमरिहंतिणं देवाणुप्पिया!, णाइ भुज्जो एवंकरणयाए त्ति कट्ट एयमटुं सम्मं विणयेणं भुज्जो २ खामेति । ५१. तते णं से ईसाणे देविद देवराया तेहिं बलिचंचारायहाणीवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमढें सम्मं विणएणं भुज्जो २ खामिए समाणे तं दिव्वं देविड्डिं जाव तेयलेस्सं पडिसाहरइ । तप्पभितिं च णं गोयमा ! ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढ़ति जाव पज्जुवासंति, ईसाणस्स य देविदस्स देवरण्णो आणा -उववाय -वयण -निद्देसे चिट्ठति। [सु. ५२. ईसाणदेविंददेविड्डिवत्तव्वयाए उवसंहारो] ५२. एवं खलु गोयमा ! ईसाणेणं देविदेणं देवरण्णा सा दिव्वा देविड्डी जाव अभिसमन्नागया।। सु. ५३-५४. ईसाणिंदस्स ठिति -अणंतरभवपरूवणा ] ५३. ईसाणस्स णं भंते ! देविंदस्स देवरण्णो केवतियं कालं ठिती पण्णत्ता ? गोयमा ! सातिरेगाइं दो सागरोवमाइं ठिती पन्नत्ता। ५४. ईसाणे; णं भंते ! देविंद देवराया ताओ देवलोगाओ आउक्खएणं जाव कहिं गच्छिहिति? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति। [सु. ५५-६१. सक्कीसाणाणं परोप्परं विमाणउच्चत्ताइ -पाउब्भव -पेच्छणा -संलाव -किच्चकरण -विवादनिवारणपरूवणा] ५५. (१) सक्कस्स णं भंते ! देविंदस्स देवरण्णो विमाणेहिंतो ईसाणस्स देविंदस्स देवरण्णो विमाणा ईसिं उच्चयरा चेव ईसिं उन्नयतरा चेव ? ईसाणस्स वा देविंदस्स देवरण्णो विमाणेहितो सक्कस्स देविंदस्स देवरण्णो विमाणा ईसिनीययरा चेव ईसिं निण्णयरा चेव ? हंता, गोतमा ! सक्कस्स तं चेव सव्वं नेयव्वं । (२) से केणद्वेणं ? गोयमा ! से जहानामए करतले सिया देसे उच्चे देसे उन्नये, देसे णीए देसे निण्णे, से तेणतुणं०। ५६. (१) पभू णं भंते ! सक्के देविद देवराया ईसाणस्स देविंदस्स देवरण्णो अंतियं पाउब्भवित्तए ? हंता पभू। (२) सेणं भंते ! किं आढामीणे पभू, अणाढामीणे पभू ? गोयमा ! आढामीणे पभू, नो अणाढामीणे पभू । ५७. (१) पभू णं भंते ! ईसाणे देविदे देवराया सक्कस्स देविंदस्स देवरण्णो अंतियं पाउन्भवित्तए ? हंता, पभू । (२) से भंते ! किं आढामीणे पभू, अणाढामीणे पभू ? गोयमा ! आढामीणे वि पभू, अणाढामीणे वि पभू । ५८. पभू णं भंते ! सक्के देविद देवराया ईसाणं देविंदं देवरायं सपक्खिं सपडिदिसिं समभिलोएत्तए ? जहा पादुब्भवणा तहा दो वि आलवगा नेयव्वा । ५९. पभूणं भंते ! सक्के देविदै देवराया ईसाणेणं देविदेणं देवरण्णा सद्धिं आलावं वा संलावं वा करेत्तए ? हंता, पभू । जहा पादुब्भवणा। ६०. (१) अत्थि णं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिज्जाइं समुप्पज्जति ? हंता, अत्थि। (२) से कहमिदाणिं पकरेति ? गोयमा ! ताहे चेव णं से सक्के देविदे देवराया ईसाणस्स देविंदस्स देवरण्णो अंतियं पाउब्भवति, ईसाणे णं देविद देवराया सक्कस्स देविंदस्स देवरण्णो अंतियं पाउन्भवइ 'इति भो ! सक्का ! देविंदा ! देवराया ! दाहिणड्डलोगाहिवती!'; 'इति भो ! ईसाणा ! देविंदा ! देवराया ! उत्तरड्डलोगाहिवती! । 'इति भो!, इति भो त्ति ते अन्नमन्नस्स किंच्चाई करणिज्जाइं पच्चणुभवमाणा विहरंति। ६१. (१) अत्थिणं भंते ! तेसिं सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुप्पज्जति ? हंता, अत्थि। (२) से कहमिदाणिं पकरेति ? गोयमा ! ताहे चेव णं ते सक्कीसाणा देविंदा देवरायाणो सणंकुमारं देविंदं देवराय मणसीकरेति । तए णं से सणकुमारे देविद देवराया तेहिं शु सक्कसाणेहिं देविदेहिं देवराईहिं मणसीकए समाणे खिप्पामेव सक्कीसाणाणं देविंदाणं देवराईणं अंतियं पादुब्भवति । जं से वदइ तस्स आणाउववाय -वयण -निद्देसे Mero ###55555555555555 | श्री आगमगुणमंजूषा - २५५ 5555555555555 5555555 FORG SHEE:55555555555555555555555555555555555555555555555555
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy