SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (५) भगवई ३ सत्तं उ१ [३९] दीव-समचद्दाणं मज्झंमज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव तामलित्ती नगरी जेणेव तामली मोरियपुत्ते तेणेव उवागच्छंति, २ त्ता तामलिस्स बालतवस्सिस्स उप्पिं सपक्खिं सपडिदिसिं ठिच्चा दिव्वं देविद्धिं दिव्वं देवज्जुतिं दिव्वं देवाणुभागं दिव्वं बत्तीसतिविहं नट्टविहिं उवदंसेति, २ तामलिं बालतवस्सिं तिक्खुत्तो आदाहिणं पदाहिणं करेति वदंति नमसंति, २ एवं वदासी "एवं खलु देवाणुप्पिया ! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो । अम्हं णं देवाणुप्पिया ! बलिचंचा रायहाणी अनिंदा अपुराहिया, अम्हे य णं देवाणुप्पिया ! इंदाहीणा इंदाहिट्ठिया इंदाहीणकज्जा, तं तुब्भे णं देवाणुप्पिया ! बलिचंचं रायहाणिं आढाह परियाणह सुमरह, अहं बंधह, णिदाणं पकरेह, ठितिपकप्पं पकरेह । तए णं तुब्भे कालमासे कालं किच्चा बलिचंचारायहाणीए उववज्जिस्सह तए णं तुब्भे अम्हं इंदा भविस्सह, तए णं तुब्भे अम्हेहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरिस्सह" । ४२. तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं य देवीहि य एवं वुत्ते समाणे एयमहं नो आढाइ, नो परियाणेइ, तुसिणीए संचिट्ठइ । ४३. तए णं ते बलिचंचारायधाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं मोरियपुत्तं दोच्चं पि तिक्खुत्तो आदाहिणप्पदाहिणं करेंति, २ जाव अम्हं च णं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा जाव ठितिकप्पं पकरेह, जाव दोच्चं पि तच्चं पि एवं वुत्ते समाणे जाव तुसिणीए संचिट्ठइ । ४४. तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइज्जमाणा अपरियाणिज्जमाणा जामेव दिसिं पादुब्भूया तामेव दिसिं पडिगया । [सु. ४५. तामलितवस्सिस्स ईसाणदेविंदत्तेण उववाओ] ४५. तेणं कालेणं तेणं समएणं ईसाणे कप्पे अणिदे अपुरोहिते यावि होत्था । तए णं से तामली बालतवस्सी रिसी बहुपडिपुण्णाई सट्ठि वाससहस्साइं परियागं पाउणित्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिंसए विमाणे उववातसभाए देवसयणिज्जंसि देवदूसंतरिते अंगुलस्स असंखेज्जभागमेत्तीए ओगाहणाए ईसाणदेविंदविरहकालसमयंसि ईसाणदेविंदत्ताए उववन्ने । तए णं से ईसाणे देविदे देवराया अहुणोववने पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तंजा आहारपज्जत्तीए जाव भासा - मणपज्जत्तीए । [सु. ४६ ४९. बलिचंचावत्थव्वासुरकयतामलितावसमडयावहीलणवुत्तं -तसवणाणंतरं ईसाणिंदकओ बलिचंचादेवपरितावो ] ४६. तए णं बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य तामलिं बालतवस्सिं कालगयं जाणित्ता ईसाणे य कप्पे देविंदत्ताए उववन्नं पासित्ता आसुरुता कुविया चंडिक्किया मिसिमिसेमाणा बलिचंचाए रायहाणीए मज्झंमज्झेणं निग्गच्छंति, २ ताए उक्किट्ठाए जाव जेणेव भारहे वासे जेणेव तामलित्ती नयी जेणेव तामलिस्स बालतवस्सिस्स सरीरए तेणेव उवागच्छंति, २ वामे पाए सुंबेणं बंधंति, २ तिक्खुत्तो मुहे उड्डुहंति, २ तामलित्तीए नगरीए सिंघाडग-तिग- चउक्क - चच्चर- चउम्मुह- महापह-पहेसु आकड्डविकडिंढ करेमाणा महया २ सद्देणं उग्घोसेमाणा २ एवं वदासि 'केसणं भो ! से तामली बालतवस्सी सयंगहियलिंगे पाणामाए पव्वज्जाइ पव्वइए ! केस णं से ईसाणे कप्पे ईसाणे देविदे देवराया' इति कट्टु तामलिस्स बालतवस्सिस्स सरीरयं हीलंति निंदंति खिसंति गरिहंति अवमन्नंति तज्जंति तालेति परिवर्हेति पव्वहेति आकड्डविकड्डि करेति, हीलेत्ता जाव आकड्डविकड्डि करेत्ता एगंते एडेंति, २ जामेव दिसिं पाउब्या ताव दिसिं पडिगया । ४७. तए णं ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य तामलिस्स बालतवस्सिस्स सरीरयं हीलिज्जमाणं निंदिज्जमाणं जाव आकड्डविकहिं कीरमाणं पासंति, २ आसुरुत्ता जाव मिसिमिसेमाणा जेणेव ईसाणे देविंदे देवराया तेणेव उवागच्छंति, २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेति, २ एवं वदासी एवं खलु देवाणुप्पिया ! बलिचंचारायहाणिवत्थव्वया हवे असुरकुमारा देवा य देवीओ य देवाणुप्पिए कालगए जाणित्ता ईसाणे य कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता जाव एगंते एडेति, २ जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया । ४८. तए णं से ईसाणे देविदे देवराया तेसिं ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमहं सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तत्थेव सयणिज्जवरगए तिवलियं भिउडिं निडाले साहट्टु बलिचंचं रायहाणिं अहे सपक्खिं सपडिदिसिं समभिलोएइ, तए णं सा बलिचंचा श्री आगमगुणमंजूषा - २५४ 666666666
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy