SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. २४ उ १२ [ २९९] दोसु गमएसु, ततियगमए भवादेसो तहेव अट्ठ भवग्गहणाई । कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई । ४-६ गमगा । २४. सो चेव अप्पणा उक्कोसकालट्ठितीओ जाओ, एयस्स वि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा, नवरं तिसु वि गमएस ठिती जहन्त्रेणं बारस संवच्छराई, उक्कोसेण वि बारस संवच्छराई । एवं अणुबंधो वि । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गणा । कालासेणं उवयुज्जिऊण भाणियव्वं जाव नवमे गमए जहन्नेणं बावीसं वाससहस्साइं बारसहिं संवच्छरेहिं अब्भहियाई, उक्कोसेणं अट्ठासीति वाससहस्साइं अडयालीसाए संवच्छरेहिं अब्भहियाई, एवतियं० । ७-९ गमगा । [ सु. २५. पुढविकाइयउववज्जंतम्मि तेइंदियम्मि उववायपरिमाणाइवीसइदारपरूवणं ] २५. जति तेइंदिएहिंतो उववज्जइ० ? एवं चेव नव गमका भाणियव्वा । नवरं आदिल्लेसु तिसु वि गमएस सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं तिन्नि गाउयाइं । तिन्नि इंदियाइं । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं एकूणपण्णं रातिंदियाइं । ततियगमए काला सेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अट्ठासीतिं वाससहस्साइं छण्णउयरातिदियसतमब्भहियाइं, एवतियं० । मज्झिमा तिन्नि गमगा तहेव । पच्छिमा वि तिण्णि गमगा तहेव, नवरं ठिती जहन्नेणं एकूणपण्णं राइंदियाइं, उक्कोसेण वि एकूणपण्णं राइंदियाइं । संवेहो उवजुंजिऊण भाणितव्वो । १-९ गमगा । [ सु. २६. पुढविकाइयउववज्जंतम्मि चउरिदियम्मि उववाय परिमाणाइवीसइदारपरूवण] २६. जति चउरिदिएहिंतो उवव० ? चेव चउरिदियाण वि नव गमगा भाणियव्वा, नवरं एएस चेव ठाणे नाणत्ता भाणितव्वा सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, उक्कोसेणं चत्तारि गाउयाई । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छम्मासा । एवं अणुबंधो वि । चत्तारि गाउयाई । ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं छम्मासा । एवं अणुबंधो वि । चत्तारि इंदिया । सेसं तहेव जाव नवमगमए कालाएसेणं जहन्नेणं बावीस वाससहस्साई छहिं मासेहिं अब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउवीसाए मासेहिं अब्भहियाई, एवतियं० । १- ९ गमगा । [ सु. २७-२८. पंचेंदियतिरिक्खजोणिए पडुच्च पुढविकाइयउववायनिरूवणं] २७. जइ पंचेंदियतिरिक्खजोणिएहिंतो उववज्नंति किं सन्निपंचेदियतिरिक्खजोणिएहिंतो उववज्र्ज्जति असन्निपंचेदियतिरिक्खजो ०? गोयमा ! सन्निपंचेंदिय०, असन्निपंचेदिय० । २८. जइ असण्णिपंचिदिय० किं जलचरेहिंतो उवव० जाव किं पज्जत्तएहिंतो उववज्जंति, अपज्जत्तएहिंतो एव० ? गोयमा ! पज्जत्तएहिंतो वि उवव०, अपज्जत्तएहिंतो वि उववज्जति । [ सु. २९-३०. पुढविकाइयउववज्जं तम्मि असन्निपंचेंदियतिरिक्खजोणियम्मि उववाय परिमाणाइवीसइदारपरूवणं ] २९. असन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भविए पुढविकाइएस उववज्जित्तए से णं भंते! केवति०? गोयमा ! जहन्नेणं अंतोमुहुत्त० उक्कोसेणं बावीसवाससह० | ३०. ते णं भंते ! जीवा० ? जहेव बेइंदियस्स ओहियगमए लद्धी तहेव, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जति०, उक्कोसेणं जोयणसहस्सं । पंच इंदिया । ठिती बंध जणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी । सेसं तं चेव । भवाएसेणं जहन्त्रेणं दो भवग्गहणाइं, उक्कोसेणं अट्ठ भवग्गहणाई । कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं० । नवसु वि गमएस कायसंवेहो भवाएसेणं जहन्नेणं दो भवग्गहणा, उक्कोसेणं अट्ठ भवग्गहणाइं । कालाएसेणं उवजुज्जिऊण भाणितव्वं, नवरं मज्झिमएसु तिसु गमएस - जहेव बेइंदियस्स मज्झिल्लएसु तिसु गमएसु । पच्छिल्लएसु तिसु गमएस जहा एयरस चेव पढमगमए, नवरं ठिती अणुबंधो जहन्त्रेणं पुव्वकोडी, उक्कोसेण वि पुव्वकोडी। सेसं तहेव जाव नवगमए जहन्त्रेणं पुव्वकोडी बावीसाए वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं कालं सेविज्जा० । १-९ गमगा [सु. ३१-३३. पुढविकाइयउववज्जंतम्मि सन्निपंचेंदियतिरिक्खजोणियम्मि उववाय- परिमाणाइवीसइदारपरूवणं ]३१. जदि सन्निपंचेंदियतिरिक्खजोणिए० किं संखेज्जवासाउय०, असंखेज्जवासाउय ०? गोयमा ! संखेज्जवासाउय०, नो असंखेज्जवासाउय० । ३२. जदि संखेज्जवासाउय० किं जलचरेहिंतो० ? सेसं जहा असण्णीणं जाव - ३३. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जंति ०? एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इह वि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जतिभागं, ΣCKOFF! श्री आगमगुणमंजूषा - ५१४ ५६ A RO 5 5 5 5 5 5 MOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy