SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ POR555555555555555 (५) भगवई श.१६ उ - ५-६ [२४०] 五五五五五五5555550) 555555555555555555555OOK AGRO55555555555555555555555555 मुणिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महति जाव परिसा पडिगता। "तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोच्चा निसम्म हट्टतुट्ठ० उट्ठाए उडेति, उ० २ मुणिसुव्वतं अरहं वंदति नमंसति, वं० २ एवं वदासी 'सद्दहामि णं भंते ! निग्गंथं पावयणं जाव से जहेयं तुब्भे वदह । जं नवरं ॥ देवाणुप्पिया ! जेट्टपुत्तं कुटुंबे ठावेमि, तएणं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि' । 'अहासुहं देवाणुप्पिया ! मा पडिबंधं' । “तए णं से गंगदत्ते गाहावती मुणिसुव्वतेणं अरहया एवं वुत्ते समाणे हद्वतुट्ठ० मुणिसुव्वतं अरहं वंदति नमसति, वं०२ मुणिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उज्जाणातो पडिनिक्खमति, पडि० २ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छति, उवा०२ विपुलं असण-पाण० जाव उवक्खडावेइ, उव० २ मित्त-णाति-णियग० जाव आमंतेति, आ० २ ततो पच्छा प्रहाते जहा पूरणे (स० ३ उ०२ सु० १९) जाव जेट्टपुत्तं कुडुंबे ठावेति, ठा०२ तं मित्त-णाति० जाव जेठ्ठपुत्तं च आपुच्छति, आ० २ पुरिससहस्सवाहिणिं सीयं हति, पुरिससह०२ मित्त-णाति-नियग० जाव परिजणेणं जेट्टपुत्तेण य समणुगम्ममाणमग्गे सव्विड्डीए जाव णादितरवेणं हत्थिणापुरं नगरं मज्झमज्झेणं निग्गच्छति, नि०२ जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, उ०२ छत्तादिए तित्थगरातिसए पासति, एवं जहा उद्दायणो (स०१३ उ० ६ सु०३०) जाव सयमेव आभरणं ओमुयइ, स०२ सयमेव पंचमुट्ठियं लोयं करेइ, स०२ जेणेव मुणिसुव्वये अरहा, एवं जहेव उद्दायणो (स० १३ उ० ६ सु० ३१) तहेव पव्वइओ। तहेव एक्कारस अंगाई अधिज्जइ जाव मासियाए संलेहणाए सढि भत्ताइं अणसणाए जाव छेदेति, सट्ठि०२ आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवत्ताए उववन्ने । “तए णं से गंगदत्ते देवे अहुणोववन्नमेत्तए समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छति, तं जहा आहारपज्जत्तीए जाव भासा-मणपज्जत्तीए । “एवं खलु गोयमा ! गंगदत्तेणं देवेणं सा दिव्वा देविड्डी जाव अभिसमन्नगया"। [सु. १७. गंगदत्तदेवठितिपरूवणा] १७. गंगदत्तस्सणं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! सत्तरससागरोवमाइं ठिती पन्नत्ता। [सु. १८. गंगदत्तदेवस्स कमेणं सिद्धिगामित्तनिरूवणं ]१८. गंगदत्ते णं भंते ! देवे ताओ देवलोगाओ आउक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । सेवं भंते ! सेवं भंते ! त्ति० ।।।१६.५|| ★★★ छट्ठो उद्देसओ 'सुमिणे'** [सु. १. सुविणस्स पंच पगारा] १. कतिविधे णं भंते ! सुविणदंसणे पन्नत्ते? ' गोयमा ! पंचविहे सुविणदंसणे पन्नत्ते, तं जहा अहातच्चे पयाणे चिंतासुविणे तव्विवरीए अव्वत्तदंसणे। [सु. २. सुत्तजागरस्स सुविणदंसणनिरूवणं ] २. सुत्त है णं भंते ! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति ? गोयमा ! नो सुत्ते सुविणं पासति, नो जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति ।[. सु. ३. जीवेसु सुत्तत्त-जागरत्त-सुत्तजागरत्तनिरूवणं] ३. जीवाणं भंते ! किं सुत्ता, जागरा, सुत्तजागरा ? गोयमा ! जीवा सुत्ता वि, जागरा वि, सुत्तजागरा वि। [सु. ४-५. नेरइय-एगिदिय-विगलिदिएसु सुत्तत्तनिरूवणं] ४. नेरतिया णं भंते ! किं सुत्ता० पुच्छा । गोयमा ! नेरइया सुत्ता, नो जागरा, नो सुत्तजागरा। ५. एवं जाव चउरिदिया। [सु. ६. पंचेदियतिरिक्खजोणिएसु सुत्तत्त-सुत्तजागरत्तनिरूवणं ] ६. पंचिदियतिरिक्खजोणिया णं भंते ! किं सुत्ता० पुच्छा । गोयमा ! सुत्ता, नो जागरा, सुत्तजागरा वि। सु. ७. मणुस्सेसु सुत्तत्त-जागरत्त-सुत्तजागरत्तनिरूवणं ७. मणुस्सा जहा जीवा। [सु. ८. वाणमंतर-जोतिसिय-वेमाणिएसुसुत्तत्तनिरूवणं ] ८. वाणमंतर-जोतिसिय-वेमाणिया जहा नेरइया। [सु. ९. संवुड -संवुडासंवुडेसु सुविणदंसणनिरूवणं] ९. संवुडे णं भंते ! सुविणं पासति, असंवुडे सुविणं पासति, संवुडासंवुडे सुविणं पासति ? गोयमा ! संवुडे वि सुविणं पासति, असंवुडे वि सुविणं पासति, संवुडासंवुडे वि सुविणं पासति । संवुडे सुविणं पासति अहातच्चं पासति । असंवुडे सुविणं पासति तहा वा तं होज्जा, अन्नहा वा तं होज्जा। संवुडासंवुडे सुविणं पासति एवं चेव । [सु. १०-११. जीव-चउवीसइदंडएसु सत्तादि इव संवुडाइदिरूवणं] १०. जीवा णं भंते ! किं संवुडा, असंवुडा, संवुडासंवुडा ? गोयमा ! जीवा संवुडा वि, असंवुडा वि, संवुडासंवुडा वि । ११. एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो। [सु. १२-१४. सुविण-महासुविण -सव्वसुविणसंखानिरूवणं]१२. कति णं भंते ! सुविणा पन्नत्ता ? गोयमा ! बायालीसं सुविणा पन्नत्ता। १३. ROC听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明乐乐乐乐乐CC YOO$$$$$$$55555555 श्री आगमगुणमजूषा-४५५555555555555555555555 5OOK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy