SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (५) भगवई श. १६ उ ५ [२३९ ] फ्र अमायिसम्मद्दिउिववन्नए य । “तए णं से मायिमिच्छादि उववन्नए देवे तं अमायिसम्मद्दिट्टिउववन्नगं देवं एवं वदासि परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणय । "तए णं से अमायिसम्मद्दिट्ठीउववन्नए देवे तं मायिमिच्छद्दिट्ठिउववन्नगं देवं एवं वयासी परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया । "तं मायिमिच्छद्दिट्ठीउववन्नगं देवं एवं पडिहणइ, एवं पडिहणित्ता ओहिं पउंजति, ओहिं० २ ममं ओहिणा आभोएति, ममं २ अयमेयारूवे जाव समुप्पज्जित्था 'एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे जेणेव भारहे वासे उल्लुयतीरस्स नगरस्स बहिया एगजंबुए चेइए अहापडिरूवं जाव विहरति, तं सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए' त्ति कट्टु एवं संपेहेति, एवं संपेहित्ता चउहि वि सामाणियसाहस्सीहिं० परियारो जहा सूरियाभस्स जाव निग्घोसनाइतरवेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव उल्लुयतीरे जेणेव एगजंबुए चेतिए जेणेव ममं अंतियं तेणेव पहारेत्थ गमणाए । तए णं से सक्के देविदे देवराया तस्स देवस्स तं दिव्वं देविद्धिं दिव्वं देवजुतिं दिव्वं देवाणुभावं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाई पुच्छति, पु० २ संभंतिय जाव पडिगए ।" [सु. ९-१३. गंगंदत्ताभिहाणअमायिसम्मद्दिट्ठिमहासुक्कदेवपुच्छाए भगवओ मायिमिच्छद्दिविदेवं पर गंगदत्तदेववत्तव्वस्स सच्चट्ठनिरूवणाइ ] ९. जावं च णं समणे भगवं महावीरे भगवतो गोयमस्मद्वं परिकहेति तावं च णं से देवे तं देसं हव्वमागए। १०. तए णं से देवे समणं भगवं महावीरं तिक्खुत्तो वंदति नम॑सति, २ एवं वदासी "एवं खलु भंते! महासुक्के कप्पे महासमाणे विमाणे एगे मायिमिच्छद्दिट्टिउववन्नए देवे ममं एवं वदासी 'परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्लानो परिणया अपरिणया' । तए णं अहं तं मायिमिच्छद्दिट्ठिउववन्नगं देवं एवं वदामि 'परिणममाणा पोग्गलपरिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, जो अपरिणया' । से कहमेयं भंते! एवं ?” ११. 'गंगदत्ता ! ई समणे भगचं महावीरे गंगदत्तं देवं एवं वदासी अहं पिणं गंगदत्ता ! एवमाइक्खामि० ४ परिणममाणा पोग्गला जाव नो अपरिणया, सच्चमेसे अट्ठे । १२. तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतियं एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं वंदति, नम॑सति, २ नच्चासन्ने जाव पज्जुवासइ । १३. तए णं समणे भगवं महावीरे गंगदत्तस्स तीसे य जाव धम्मं परिकहेति जाव आराहए भवति । [ सु. १४. भगवया परूवियं गंगदत्तदेवस्स भवसिद्धियाइत्तं, गंगदत्तदेवस्स व सट्टाणगमणं ] १४. तए णं से गंगदत्ते देवे समणस्स भगवतो महावीरस्स अंतिये धम्मं सच्चा निसम्म हट्ठ० उट्ठाए उट्ठेति, उ०२ समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासी अहं णं भंते! गंगदत्ते देवे किं भवसिद्धिए अभवसिद्धिए ? एवं जहा सूरियाभे जाव बत्तीसतिविहं नट्टविहिं उवदंसेति, उव० २ जाव तामेच दिसं पडिगए । [सु. १५. गंगदत्तदिव्वदेविड्डिसंबद्धाए गोयमपुच्छाए भगवओ समाहाणं] १५. ‘भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं वदासी गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देविड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा ? गोयमा ! सरीरं गया, सरीरं अणुप्पविट्ठा। कूडागारसालादिद्वंतो जाव सरीरं अणुप्पविट्ठा। अहो ! णं भंते! गंगदत्ते देवे महिड्डीए जाव महेसक्खे। [ सु. १६. गंगदत्तदेवपुव्वभवस्सगंगदत्तगाहावतिस्स वित्थरओ वृत्तंतो ] १६. गंगदत्तेणं भंते! देसेणं सा दिव्वा देविड्डी दिव्वा देवजुती किणा लद्धा जाव जं णं गंगदत्तेणं देवेणं सा दिव्वा देबिड्डी जाव अभिसमन्नागया ? ‘गोयमा !' ई समणे भगवं महावीरें भगवं गोयमं एवं वदासी “एवं खलु गोयमा ! “तेणं कालेणं तेणं समयेणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे णामं नगरे होत्था, वण्णओ। सहसंबवणे उज्जाणे, वण्णओ । तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामं गाहावती परिवसति अड्डे जाव अपरिभूते । "तेणं कालेणं तेणं समयेणं मुणिसुव्वए अरहा आदिगरे जाव सव्वण्णू सव्वदरिसी आगासगएणं चक्केणं जाव पर्कडिज्जमाणेणं पकडिज्जमाणेणं सीसमणसंपरिवुडे पुव्वाणुपुव्विं चरमाणे गामागाम जाव जेणेव सहसंबवणे उज्जाणे जाव विहरति । परिसा निग्गता जाव पज्जुवासति । "तए णं से गंगदत्ते गाहावती इमीसे कहाए लट्ठे समाणे ० हाते कतबलिकम्मे जाव सरीरे सातो गिहातो पडिनिक्खमति, २ पादविहारचारेणं हत्थिणापुरं नगरं मज्झंमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छड़, उवा० २ मुणिसुव्वयं अरहं तिक्खुत्तो आयाहिणपयाहिणं जाव तिविहाए पज्जुवासणाए पज्जुबासति । "तए णं MOTO श्री आगमगुणमंजूषा- ४५४ ॐ ॐ ॐ
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy