SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ (५) भगवई श. १६ उ ४.५ [२३८] जावतियं णं भंते ! अट्ठमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरइया वाससयसहस्सेण वा वाससयसहस्सेहि वा वासकोडीए वा खवयंति ? नो इणट्ठे समट्ठे । ६. जावतियं णं भंते! दसमभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासकोडीए वा वासकोडीहिं वा वासकोडाकोडीए वा खवयंति ? णो इणट्ठे समट्ठे । [ सु. ७. विइयाइछसुत्तवत्तव्वावगमत्थं को संबगंडियावदालक विद्धपुरिस अहिगरणिआउडे माणपुरिस - सामलिगंडियावदालकतरुणपुरिस-तणहत्थग- अयोकवल्लदिट्टंतपरूवणा ७. से केणट्टेणं भंते! एवं वुच्चति जावतियं अन्नगिलातए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहि वा वाससएण वा नो खवयंति, जावतियं चउत्थभत्तिए, एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वा नो खवयंति ? “गोयमा ! " से जहानामए केयि पुरिसे जुण्णे जराजज्जरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झुंझिते पिवासिए दुब्बले किलंते एगं महं कोसंबगंडियं सुक्खं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अक्कमेज्जा, तए णं से पुरिसे महंताई महंताई सद्दाई करेइ, नो महंताइ महंताई दलाई अवद्दालेति, एवामेव गोयमा ! नेरइयाणं पावाई कम्माई गाढीकयाई चिक्कणीकयाई एवं छट्टसए स० ६ उ० १ सु० ४) जाव नो महापज्जवसाणा भवंति । “से जहा वा केयि पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति । से जहानामए केयि पुरिसे तरुणे बलवं जाव मेहावी निउणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइन्द्धं सपत्तियं तिक्खेण परसुणा अक्कमेज्जा, तए णं से पुरिसे नो महंताई महंताई सद्दाई करेति, महंताई महंताई दलाई अवद्दालेति, एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबादराई कम्माई सिढिलीकयाइं णिट्टियाई कयाई जाव खिप्पामेव परिविद्धत्थाइं भवंति, जावतियं तावतियं जाव महापज्जवसाणा भवंति । “से जहा वा केयि पुरिसे सुक्कं तणहत्थगं जायतेयंसि पक्खिवेज्ना एवं जहा छट्टसए (स० ६ उ० १ सु० ४) तहा अयोकवल्ले वि जाव महापज्जवसाणा भवंति। से तेणद्वेणं गोयमा ! एवं बुच्चइ 'जावतियं अन्नइलायए समणे निग्गंथे कम्मं निज्जरेइ० तं चेव जाव वासकोडामोडीए वा नो खवयंति' ॥” सेवं भंते ! सेवं भंते ! जाव विहरइ | || १६.४ ॥ ★★★ पंचमो उद्देसओ 'गंगदत्त' ★★★ [सु. १- २. भगवओ उल्लयतीरनगरएगजंबुयचेइए समागमणं ] १. तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था । वण्णओ। एगजंबुए चेइए । वण्णओ । २. तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जुवासति । [ सु. ३-७. सक्कस्स भगवओ समीवमागणं, महिड्डियदेवं पडुच्च सक्कपुच्छाए बाहिरपोग्गलपरियादाणेण आगमण-गमण-भासणाइपरूवणं, सक्कस्स य पडिगमणं ] ३. तेणं कालेणं तेणं समएणं सक्के देविदे देवराया वज्जपाणी एवं जहेव बितियउद्देसए (सु० ८) दिव्वेणं जाणविमाणेणं आगतो जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, २ त्ता जाव नमंसित्ता एवं वदासि ४. देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गले अपरियादिइत्ता पभू आगमित्तए ? नो इणट्ठे समट्ठे । ५. देवे णं भंते ! महिड्डीए जाव महेसक्खे बाहिरए पोग्गले परियादिइत्ता पभू आगमित्तए ? हंता, पभू । ६. देवे णं भंते ! महिड्डीए एवं एतेणं अभिलावेणं भमित्तए १ । एवं भासित्तए वा २, विआगरित्तए वा ३, उम्मिसावेत्तए वा निमिसावेत्तए वा ४, आउटवेत्तए वा पसारेत्तए वा ५, ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा ६, एवं विउव्वित्तए वा ७, एवं परियारेत्तए वा ८ ? जाव हंता, पभू। ७. इमाई अट्ठ उक्खित्तपसिणावागरणाई पुच्छति, इमाइं० २ संभंतियवंदणएणं वंदति, संभंतिय० २ तमेव दिव्वं जाणविमाणं दूहति, २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगते । [सु. ८. गोयमपुच्छाए भगवओ परूवणे मायिमिच्छद्दिट्ठि-अमायिसम्मद्दिट्ठीणं दोण्हं महासुक्कदेवाणं पोग्गलपरिवणइविसयविवाए नियवत्तव्वनिण्णयत्थं अमायिसम्मद्दिट्ठिदेवस्स भगवओ समीवमागमणं, सक्कदेविंदस्स य महासुक्कदेवतेय - असहणाइ ] ८. 'भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वयासी अन्नदा णं भंते! सक्के देविदे देवराया देवाणुप्पियं वंदति नम॑सति, वंदि० २ सक्कारेति जाव पज्जुवासति, किं णं भंते! अज्ज सक्के देविदे देवराया देवाणुप्पियं अट्ट उक्खित्तपसिणवागरणाई पुच्छइ, २ संभंतियवंदणएणं वंदति०, २ जाव पडिगए ? 'गोयमा !' दि समणे भगवं महावीरे भगवं गोयमं एवं वदासि “ एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं महासुक्के कप्पे महासामाणे विमाणे दो देवा महिड्डीया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं जहा मायिमिच्छादिट्ठिउववन्नए, श्री आगमगुणमंजूषा - ४५३
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy