SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. १६ उ २-३-४ [२३७] भासति ? गोयमा ! जाहे णं सक्के देविंदे देवराया सुहुमकायं अनिज्जूहित्ताणं भासं भासति ताहे णं सक्के देविदे देवराया सावज्जं भासं भासति, जाहे णं सक्के देविदे देवराया सुहुकायं निज्जूहित्ताणं भासं भासइ ताहे सक्के देविदे देवराया अणवज्जं भासं भासति, से तेणट्टेणं जाव भासति । [ सु. १६. सक्कस्स भवसिद्धियत्त - सम्मद्दिट्ठित्त-परित्तसंसारियत्त सुलहबोहित्तआराहयत्त- चरिमत्ताई ] १६. सक्के णं भंते! देविदे देवराया किं भवसिद्धीए, अभवसिद्धीए, सम्मदिट्ठीए० ? एवं जहा मोउद्देसए सणंकुमारो (स० ३ उ० १ सु०६२) जाव नो अचरिमे । [ सु. १७-१९. जीव-चउवीसदंडएसु चेयकडकम्मत्तपरूवणं ]१७. (१) जीवाणं भंते! किं चेयकडा कम्मा कज्जंति, अचेयकडा कम्मा कज्जंति ? गोयमा ! जीवाणं चेयकडा कम्मा कज्जंति, नो अचेयकडा कम्मा कज्नंति। (२) से केणद्वेणं भंते! एवं वुच्चइ जाव कज्नंति ? गोयमा ! जीवाणं आहारोवचिता पोग्गला बोंदिचिया पोग्गला कलेवरचिया पोग्गला तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो ! । दुट्ठाणेसु दुसेज्जासु दुन्निसीहियासु तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो ! । आयंके से वहाए होति, संकप्पे से वहाए होति, मरणं से वहाए होति, तहा तहा णं ते पोग्गला परिणमंति, नत्थि अचेयकडा कम्मा समणाउसो ! । सेतेणद्वेणं जाव कम्मा कज्जति । १८. एवं नेरतियाण वि । १९. एवं जाव वेमाणियाणं । सेवं भंते ! सेवं भंते ! जाव विहरति । ।। १६.२।।★★★तइओ उद्देसओ' कम्मे'★★★ [सु. १. तइयउद्देसगस्सुवुग्धाओ ] १. रायगिहे जाव एवं वदासि [सु. २-३ कम्मपगडिभेया चउवीसदंडएस अट्ठकम्मपगडिनिरूवणं च ] २. कति णं भंते! कम्मपगडीओ पन्नत्ताओ ? गोयमा ! अट्ठ कम्मपगडीओ पन्नत्ताओ, तं जहा नाणावरणिज्जं जाव अंतराइयं । ३. एवं जाव वेमाणियाणं । [ सु. ४. णाणावरणिज्जाइबंधय-वेयएसु कम्मपयडिबंध-वेयजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो ] ४. जीवे णं भंते ! नाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति ? गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पनवणा वेदावेउद्देसओ सो चेव निरवसेसो भाणियव्वो । वेदाबंधो वि तहेव । बंधावेदो वि तहेव । बंधाबंधो वि तहेव भाणियव्वो जाव वेमाणियाणं ति । सेवं भंते ! सेवं भंते ! विहरति । [सु. ५. भगवओ जणवयविहरणं ]५. तए णं समणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति, प० २ बहिया जणवयविहारं विहरति । [ सु. ६-९. उल्लुयतीरनगरबहियाएगजंबुयचेइए भगवओ समागमणं, गोयमपण्हकरणं च ] ६. तेणं कालेणं तेणं समएणं उल्लुयतीरे नामं नगरे होत्था । वण्णओ । ७. तस्स णं उल्लुयतीरस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसिभाए, एत्थ णं एगजंबुए नामं चेतिए होत्था । वण्णओ । ८. तणं समाणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव एगजंबुए समोसढे। जाव परिसा पडिगया । ९. 'भंते!' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, २ एवं वदासि [सु. १०. आतावेमाणस्स अणगारस्स हत्थाइआउंटणविसये पुव्वण्ह - उत्तरण्हेसु कमेणं निसेह-अणुण्णानिद्देसपुव्वं झाणत्थऽणगारनासियागयलंबमाणअंसियाछेदकवेज्जं अणगारं च पडुच्च किरियानिरूवणं ] १०. अणगारस्स णं भंते ! भावियप्पणो छद्वंछद्वेणं अणिक्खित्तेणं जाव आतावेमाणस्स तस्स णं पुरत्थिमेणं अवड्डुं दिवसं नो कप्पति हत्थं वा पायं वा बाहं वा ऊरूं वा आउंटावेत्तए वा पसारेत्तए वा; पच्चत्थिमेणं से अवद्धुं दिवसं कप्पि हत्थं वा पायं वा जाव ऊरूं वा आउंटावेत्तया वा पसारेत्तए वा । तस्स य अंसियाओ लंबंति, तं च वेज्जे अदक्खु, ईसिं पाडेति, ई० २ अंसियाओ छिदेज्जा | से नूणं भंते ! जे छिंदति तस्स किरिया कज्जति ? जस्स छिज्जंति नो तस्स किरिया कज्जइ णऽन्नत्थेगेणं धम्मंतराइएणं ? हंता, गोयमा ! जे छिंदति जाव धम्मंतराइएणं । सेवं भंते! सेवं भंते! त्ति० ।। १६.३॥ ★★★ चउत्थो उद्देसओ 'जावतियं'★★★ [सु. १ चउत्थुद्देसगस्सुवुग्घाओ ] १. राहगिहे जाव एवं वदासि [सु. २-६. अंतपंतभोजिचउत्थ-छट्ठ-अट्ठम-दसमभत्तय अणगारस्स कम्मनिज्जरं पडुच्च नेरइयाणं एगवरिसाइवरिसकोडाकोडिकालेण वि कम्मनिज्जरानिसेहो ] २. जावतियं णं भंते ! अन्नगिलायए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वासेण वा वासेहि वा वाससतेण वा खवयंति ? णो इणट्ठे समट्ठे । ३. जावतियं णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएस नेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति ? णो इणट्ठे समट्ठे । ४. जावतियं णं भंते ! छट्टभत्तिए समणे निग्गंथे कम्मं निज्जरेति एवतियं कम्मं नरएसु नेरतिया वाससतेण वा वाससतेहि वा वाससहस्सेण वा खवयंति ? णो इणट्ठे समट्ठे । ५. YOYORK श्री आगमगुणमंजूषा- ४५२ 請用555
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy