SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ K (५) भगवई रा. १५ / रा. १६ उ १ [२३५] जाव विहरति । ॥ तेयनिसग्गो समत्तो ॥ ॥ समत्तं च पण्णरसमं सयं एक्कसरयं ॥ १५ ॥ सोलसमं सयं [सु. १ सोलसमसयस्स' उद्देसनामाई ] १. अहिकरणि १ जरा २ कम्मे ३ जावतियं ४ गंगदत्त ५ सुमिणे य ६ । उवयोग ७ लोग ८ बलि ९ ओहि १० दीव ११ उदही १२ दिसा १३ थणिया १४ ||१|| ★★★ पढमो उद्देसओ 'अहिगरणि' ★★★ [सु. २ पढमुद्देसस्सुवुग्घाओं ] २ तेण कालेणं तेणं समएणं रायगिहे जाव पज्जुवासमाणे एवं वदासि [सु. ३-५. अहिगरणीए वाउकायस्स वक्कमण-विणासनिरूवणं ] ३. अत्थि णं भंते! अधिकरणिसि वाउयाए वक्कमइ ? हंता, अत्थि । ४. से भंते! किं पुट्ठे उद्दाति, अपुट्ठे उद्दाइ ? गोयमा ! पुट्ठे उद्दाइ, नो अपुट्ठे उद्दाइ । ५. से भंते! किं ससरीरे निक्खमइ, असरीरे निक्खमइ ? एवं जहा खंदए (स० २ उ० १ सु०७३)) जाव सेतेण जाव असरीरे निक्खमति । [सु. ६. इगालकारियाए अगणिकाए ठिइनिरूवणं ] ६. इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि रातिदियाइं । अन्ने वित्थ वाउयाए वक्कमति, न विणा वाउकाएणं अगणिकाए उज्जलति । [सु. ७-८. तत्तलोहउक्खेवयाइपुरिसस्स किरिया निरूवणं ] ७. पुरिसे णं भंते! अयं अयकोट्ठसि आयोमयेणं संडासएणं उव्विमाणे वा पव्विहमाणे वा कतिकिरिए ? गोयमा ! जावं च णं से पुरिसे अयं कोसि अयोमयेणं संडासएणं उव्विहति वा पव्विहति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहि किरियाहिं पुट्ठे; जेसि पि य णं जीवाण सरीरेहिंतो अये निव्वत्तिए, अयकोट्ठे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगालकड्डणी निव्वत्तिया, भत्था निव्वत्तिया, ते वि णं जीवा काइयाए जाव किरियापुट्ठा। ८. पुरिसे णं भंते! अयं अयकोट्ठाओ अयोमएणं संडासएणं गहाय अहिकरणिसि उक्खिवमाणे वा निक्खवमाणे वा कतिकिरिए ? गोयमा ! जावं चणं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवति वा तावं च णं से पुरिसे काइयाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुट्ठे; जेसि पि य णं जीवाण सरीरेहिंतो अये निव्वत्तिए, संडासए निव्वत्तिते, चम्मेद्वे निव्वत्तिए, मुट्ठिए निव्वत्तिए, अधिकरणी णिव्वत्तिता, अधिकरणिखोडी णिव्वत्तिता, उदगदोणी णि०, अधिकरणसाला निव्वत्तिया ते वि णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। [ सु. ९-१७. जीव- चउवीसइदंडएसु अहिकरणि-अहिकरण-साहिकरणिनिरहिकरणि-आयाहिकरणिआइ- आयप्पयोगनिव्वत्तियाइपदेहिं निरूवणं ] ९. (१) जीवे णं भंते! किं अधिकरणी, अधिकरणं ? गोयमा ! जीवे अधिकरणी वि, अधिकरणं पि । (२) से केणट्टेणं भंते! एवं वुच्चति 'जीवे अधिकरणी वि, अधिकरणं पि' ? गोयमा ! अविरतिं पडुच्च, से तेणट्टेणं जाव अहिकरणं पि । १०. नेरतिए भंते! किं अधिकरणी, अधिकरणं ? गोयमा ! अधिकरणी वि, अधिकरणं पि । एवं जहेव जीवे तहेव नेरइए वि । ११. एवं निरंतरं जाव वेमाणिए । १२. (१) जीवे भंते! किं साहिकरणी, निरधिकरणी ? भंते! साहिकरणी, नो निरहिकरणी । (२) से केणट्टणं० पुच्छा । गोयमा ! अविरतिं पडुच्च, सेतेणट्टेणं जाव नो निरहिकरणी । १३. एवं जाव वेमाणिए। १४. (१) जीव णं भंते! किं आयाहिकरणी, पराहिकरणी, तदुभयाधिकरणी ? गोयमा ! आयाहिकरणी वि, पराधिकरणी वि, तदुभयाहिकरणी *वि। (२) से केणद्वेणं भंते! एवं वुच्चिति जाव तदुभयाधिकरणी वि ? गोयमा ! अविरतिं पडुच्च । से तेणट्टणं जाव तदुभयाधिकरणी वि । १५. एवं जाव वेमाणिए । १६. (१) जीवाणं भंते! अधिकरणे किं आयप्पयोगनिव्वत्तिए, परप्पयोगनिव्वत्तिए, तदुभयप्पयोगनिव्वत्तिए ? गोयमा ! आयप्पयोगनिव्वत्तिए वि, परप्पयोगनिव्वत्तिए वि, तदुभयप्पयोगनिव्वत्तिए वि । (२) से केणद्वेणं भंते ! एवं वुच्चइ ? गोयमा ! अविरतिं पडुच्च । से तेणट्टेणं जाव तदुभयप्पयोगनिव्वत्तिए वि । १७. एवं जाव वैमाणियाणं। [सु. १८-२०. सरीर - इंदिय- जोगभेयनिरूवणं ] १८. कति णं भंते ! सरीरगा पन्नत्ता ? गोयमा ! पंच सरीरगा पन्नत्ता, तंजहा ओरालिए जाव कम्मए । १९. कति णं भंते! इंदिया पन्नत्ता ? गोयमा ! पंच इंदिया पन्नत्ता, तं जहा सोतिंदिए जाव फासिंदिए । २०. कतिविहे णं भंते! जोए पन्नत्ते ? गोयमा ! तिविहे जोए पन्नत्ते, तं जहा मणजोए वइजोए कायजोए । [सु. २१ - २८. सरीरपंचगं निव्वत्तेमाणे जीवे अहिकरणिअहिकरणनिरूवणं ] २१. (१) जीवे णं भंते! आरोलियसरीरं निव्वत्तेमाणे किं अधिकरणी, अधिकरणं ? गोयमा ! अधिकरणी वि, अधिकरणं पि । (२) से केणट्टेणं भंते । एवं वुच्चइ अधिकरणी वि, अधिकरणं पि ? गोयमा ! श्री आगमगुणमंजूषा - ४५०
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy