SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ENo95555555555555555 (५) भगवई स. १५ (२३४] 55555555 C$乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐乐乐乐66C र जाव किच्चा जाइं इमाइं आउकाइविहाणाई भवंति, तं जहा उस्साणं जाव खातोदगाणं, तेसु अणेगसयसह० जाव पच्चायाइस्सति, उस्सण्णं च णं खारोदएसु खातोदएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाइं इमाई पुढविकाइयविहाणाई भवंति, तं जहा पुढवीणं सक्कराणं जाव सूरकंताणं, तेसु अणेगसय० जाव पच्चायाहिति, उस्सन्नं च णं खरबादरपुढविकाइएसु, सव्वत्थ वि णं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिखरियत्ताए उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि रायगिहे नगरे अंतोखरियत्ताए उववजिहिति । तत्थ विणं सत्थवज्झे जाव किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपादभूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति । तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणमणुप्पत्तं पडिरूविएणं सुकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दलइस्संति । सा णं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया, चेलपाले इव सुसंपरिहिया, रयणकरंडओ विव सुरक्खिया सुसंगोविया 'मा णं सीयं मा णं उण्हं जाव परीसहोवसग्गा फुसंतु'।तएणं सा दारिया अन्नदा कदापि गुठ्विणी ससुरकुलाओ कुलघरं निज्जमाणी अंतरा दवग्गिजालमिया कालमासे कालं किच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववन्जिहिति। १३९. से णं ततोहितो अणंतरं उव्वट्टित्ता माणुसं विग्गह लभिहिति, माणुसं विग्गहं लभित्ता केवलं बोधिं बुज्झिहिति, केवलं बोधिं बुज्झित्ता मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिति । त्थ विणं विराहियसामण्णे कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारे देवेसु देवत्ताए उववज्जिहिति।१४०. से णं ततोहिंतो जाव उव्वट्टित्ता माणुसं विग्गहं तं चेव जाव विणं विराहियसामण्णे कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवत्ताए उववजिहिति । १४१. से णं ततोहिंतो अणंतरं० एवं एएणं अभिलावेणं दाहिणिल्लेसु सुव्वण्णकुमारेसु, दाहिणिल्लेसु विज्जुकुमारेसु, एवं अग्गिकुमारवज्जं जाव दाहिणिल्लेसु थणियकुमारेसु०। १४२. सेणं ततो जाव उववट्टित्तामाणुस्सं विग्गहं लभिहिति जाव विराहियसामण्णे जोतिसिएसु देवेसु उक्वज्जिहिति । १४३. सेणंततो अणंतरंचयं चइत्ता माणुस्सं विग्गहलभिहिति, केवलं बोहिं बुज्झिहिति जाव अविराहियसामण्णे कालमासे कालं किच्चा सोहम्मे कप्ये देवत्ताए उववज्जिहिति । १४४. से णं ततोहितो अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिति, केवलं बोहिं बुज्झिहिति । तत्थ विणं अविराहियसामण्णे कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उववज्जिहिति । १४५. से णं तओहितो अणंतरं चयं चइत्ता माणुस्सं विग्गह लभिहिति, केवलं बोहिं बुज्झिहिति । तत्थ वि णं अविराहियसामण्णे कालमांसे कालं किच्चा सणंकुमारे कप्पे देवत्ताए उववज्जिहिति। १४६.सेणं ततोहितो एवं जहा सणंकुमारे तहा बंभलोए महासुक्के आणए आरणे०। १४७. से णं ततो जाव अविराहियसामण्णे कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । [सु. १४८-५१. भगवया परूवियं गोसालजीवस्स महाविदेहे दढपतिण्णभवे मोक्खगमणं] १४८.सेणं ततोहितो अणंतरं चयं चयित्ता महाविदेहे वासे जाई इमाई कुलाइं भवंति अड्डाइं जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुमत्ताए पच्चायाहिति । एवं जहा उववातिए दढप्पतिण्णवत्तव्वता सच्चेव वत्तव्वता निरवसेसा भाणितव्वा जाव केवलवरनाण-दसणे समुप्पज्जिहिति । १४९. तए णं से दढप्पतिण्णे केवली अप्पणो तीयद्धं आभोएही, अप्प० आ० २ समणे निग्गंथे सद्दावेहिति, सम० स०२ एवं वदिही 'एवं खलु अहं अज्जो ! इतो चिरातीयाए अद्धाए गोसाले नाम मंखलिपुत्ते होत्था समणवायए जाव छउमत्थे चेव कालगए, तम्मूलगं च णं अहं अज्जो ! अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं अणुपरियट्टिए । तं मा णं अज्जो ! तुभं पि केयि भवतु आयरियपडिणीए, उवज्झायपडिणीए आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए, मा णं से वि एवं चेव अणादीयं अणवयग्गं जाव संसारकंतारं अणुपरियट्टिहिति जहाणं अहं'। १५०. तएणं ते संमणा निग्गंथा दढप्पतिण्णरस केवलिस्स अंतियं एयमढे सोच्चा निसम्मा भीया तत्था तसिता संसारभउव्विग्गा दढप्पतिण्णं केवलिं वंदिहिति नमंसिहिति, वं० २ तस्स ठाणस्स आलोएहिति निदिहिति जाव पडिवज्जिहिति । १५१. तए णं से दढप्पतिण्णे केवली बहूई वासाइं केवलिपरियागं पाउणेहिति, बहू० पा०२ अप्पणो आउसेसं जाणेत्ता भत्तं पच्चक्खाहिति एवं जहा उववातिए जाव सव्वदुक्खाणमंतं काहिति । सेवं भंते ! सेवं भंते! त्ति OO乐乐乐乐乐明明军军乐乐国步兵界另乐乐 乐乐乐明明听听听听听听听听听玩乐明明明明明明明明明明FOTO KOROS55 5 555555555555 श्री आगमगुणमंजूषा-४४९55555555555555555 O OK
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy