SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ (५) भगवई स. १५ [२३३] चंदिम जाव गेवेज्जविमाणावाससयं वीतीवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववज्जिहिति । तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीस सागरोवमाइं ठिती पन्नत्ता । तत्थ णं सुमंगलस्स वि देवस्स अजहन्नमणुमणुक्कोसेणं तेत्तीसं सागरोवमाइं ठिती पन्नत्ता । १३४. से णं भंते! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति । [ सु. १३५-४७. गोयमपुच्छाए भगवंतपरूविया गोसालजीवविमलवाहणनिवस्स बहुदुक्खपउरा अणेया नारय- तिरिय - मणुयभवा, संजमविराहणाभवा, संजमाराहणाभवा, सोहम्माइ- सव्वट्टसिद्धविमाणभवा य] १३५. विमलवाहणे णं भंते! राया सुमंगलेणं अणगारेणं सहये जाव भासरासीकए समाणे कहिं गच्छिहिति, कहिं उववज्जिहिति ? गोयमा ! विमलवाहणे णं राया सुमंगलेणं अणगारेणं सहये जाव भासराकए समाणे असत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नगरगंसि नेरइयत्ताए उववज्जिहिति । १३६. से णं ततो अनंतरं उव्वट्ठित्ता मच्छसु उववज्जिहिति । तत्थ वि णं सत्यवज्झे दाहवक्कंतीए कालमासे कालं किच्चा दोच्चं पि अहेसत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति । १३७. से णं ततो अनंतरं उववट्ठित्ता दोच्चं पि मच्छेसु उववज्जिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा छट्टाए तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति । १३८. से णं तओहिंतो जव उव्वत्ता इत्थियासु उववज्जिहिति । तत्थ वि णं सत्थवज्झे दाह० जाव दोच्चं पि छट्ठाए तमाए पुढवीए उक्कोसकाल जाव उव्वट्ठित्ता दोच्चं पि इत्थियासु उववज्जिहति । तत्थ विणं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उव्वट्टित्ता उरएस उववज्जिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि पंचमाए जाव उव्वट्ठित्ता दोच्चं पि उरएसु उववज्जिहिति जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वट्टित्ता सीहेसु उववज्जिहिति । तत्थ वि णं सत्थवज्झे तहेव जाव किच्चा दोच्चं पि चउत्थीए पंक० जाव उवट्टित्ता दोच्चं पि सीहेसु उववज्जिहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उवट्टित्ता पक्खीसु उववज्जिहिति । तत्थ वि णं सत्यवज्झे जाव किच्चा दोच्चं पि तच्चाए वालुय जाव उवट्टित्ता दोच्चं पि पक्खीसु उवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसिवेसु उवव० । तत्थ वि णं सत्य० जाव किच्चा दोच्चं पि दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दोच्चं पि सिरीसिवेसु उववज्जिहति जाव किच्चा इमीसे रतणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, जाव उव्वट्टित्ता सण्णीसु उववज्जिहिति । तत्थ वि सत्यवझे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेज्जइभागद्वितीयंसि णरगंसि नेरइयत्ताए उववज्जिहिति। से णं ततो उव्वट्टित्ता जाइं इमाइं खहचरविहाणाइं भवंति, तं जहा चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणगसतंसहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज भुज्जो पच्चायाहिति । सव्वत्थ वि णं सत्यवज्झे दाहवक्कंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति; तं जहा गोहाणं नउलाणं जहा पण्णवणापदे जाव जाहगाणं चाउप्पाइयाणं तेसु, अणगसयसहस्सखुत्तो सेसं जहा खहचराणं, जाव किच्चा जाई इमाई उरपरिसप्पविहाणारं भवंति, तं जहा अहणं अगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाई चउप्पयविहाणारं भवंति, तं जहा एगखुराणं दुखुराणं गंडीपदाणं सणप्पदाणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाई जलचरविहाणाइं भवंति, तं जहा मच्छाणं कच्छभाणं जाव सुसुमाराणं, तेसु अणेगसयसहस्स० जाव किच्चा जाई इमाई चउरिदियविहाणाइं भवंति, तं जहा अंधियाणं पोत्तियाणं जहा पण्णवणापदे जाव गोयमकीडाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई तेइंदियविहाणाइं भवंति, तं जहा उवचियाणं जाव हत्थिसोडाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई बेइंदियविहाणारं भवंति तं जहा पुलाकि मियाणं जाव समुहलिक्खाणं, तेसु अणेगसय० जाव किच्चा जाई इमाई वणस्सतिविहाणाइं भवंति, तं जहा रुक्खाणं गच्छाणं जाव कुहुणाणं, तेसु अणेगसय० जाव पच्चायाइस्सइ, उस्सन्नं च णं कडुयरुक्खेसु कडुयवल्लीसु सव्वत्थ वि णं सत्थवज्झे जाव किच्चा जाई इमाई वाउकाइयविहाणाई भवंति, तं जहा पाईणवाताणं जाव सुद्धवाताणं, तेसु अणेगसयसहस्स० जाव किच्चा जाई इमाई तेउक्काइयविहाणाई भवंति, तं जहा इंगालाणं जाव सूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह० COOK श्री आगमगुणमंजूषा - ४४८ फ्र
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy