SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ AGR55555555555555 (५) भगवई श.१५ (२२९] 历历历万万岁5岁5岁岁520g 听听听听听听听听听听听听听听 乐乐听听听听听听听听听听听听听听 आलिहंति, सा० आ०२ गोसालस्स मंखलिपुत्तस्स सरीरगं वामे पाए सुंबेणं बंधंति, वा० बं०२ तिक्खुत्तो मुहे उट्ठहंति, ति० उ०२ सावत्थीए नगरीए सिंग्घाडग० जाव पहेसु आकड्डविकढि करेमाणा णीयं णीयं सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वयासि 'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पहेसु आकड्डविकढि करेमाणा णीयं णीयं सद्देणं उग्रोसेमाणा उग्घोसेमाणा एवं वयासि 'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव छउमत्थे चेव कालगते, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरई। सवहपडिमोक्खणगं करेति, सवहपडिमोक्खणगं करेत्ता दोच्चं पिपूयासक्कारथिरीकरणट्ठयाए गोसालस्स मंखलिपुत्तस्स वामाओ पादाओ सुबं मुयंति, सुंबं मु०२ हालाहलाए कुंभकारीए कुंभकारावणस्स दुवारवयणाई अवंगुणंति, अवं० २ गोसालस्स मंखलिपुत्तस्स सरीरगं सुरभिणा गंधोदएणं ण्हाणेति, तं चेव जाव महया इड्डिसक्कारसमुदएणं गोसालस्स मंखलिपुत्तस्स सरीरगस्स नीहरणं करेति। [सु. १११. भगवओ सावत्थीओ विहरणं] १११. तए णं समणे भगवं महावीरे अन्नदा कदायि सावत्थीओ नगरीओ कोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ बहिया जणवयविहारं विहरति । [सु. ११२-१३. मेढियगाम-सालकोट्ठगचेतिय-मालुयाकच्छरेवतीगाहावतिणीनिद्देसो ] ११२. तेणं कालेणं तेणं समएणं मेंढियग्गामे नाम नगरे होत्था । वण्णओ । तस्स णं मेढियग्गामस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभागे एत्थ णं साणकोट्ठए नामं चेतिए होत्था । वण्णओ। जाव पुढविसिलापट्टओ। तस्स णं साणकोट्ठगस्स चेतियस्स अदूरसामंते एत्थ णं महेगे मालुयाकच्छए यावि होत्था, किण्हे किण्होमासे जाव निकुरुंबभूए पत्तिए पुष्फिए फलिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उत्तसोमेमाणे उवसोभेमाणे चिट्ठति । ११३. तत्थ णं मेढिग्गामे नगरे रेवती नाम गाहावतिणी परिवसति अड्डा जाव अपरिभूया। [सु. ११४-१५. मेढियगामबहियासाणकोट्ठगचेतियसमागयस्स भगवओ विपुलरोगायंकपाउब्भवे गोसालतेयलेसापभावविसओ जणपलावो] ११४. तएणं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव जेणेव मेढियग्गमे नगरे जेणेव साणकोट्ठए चेतिए जाव परिसा पडिगया। ११५. तए णं समणस्स भगवओ महावीरस्स सरीरगंसि विपुले रोगायंके पाउब्भूते उज्जले जाव दुरहियासे। ॥ पित्तज्जरपरिगयसरीरे दाहवक्कंतिए यावि विहरति । अवि याऽऽई लोहियवच्चाई पि पकरेति । चाउव्वण्णं च णं वागरेति एवं खलु समणे भगवं महावीरे ॥ गोसालस्स मंखलिपुत्तस्स तवेणं तेयेणं अन्नइढे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतिए छउमत्थे चेव कालं करेस्सति'। [सु. ११६-२०. रोगायंकत्थभगवंतवुत्तंतेण माणसियदुक्खणं रुयमाणं सीहनामाणगारं पइ नियसमीवागमणत्यं भगवया निग्गंथपेसणं सीहाणगारस्स य भगवंतसमीवागमणं ] ११६. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सीहे नामं अणगारे पगतिभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्दुबाहा० जाव विहरति।११७. तए णं तस्स सीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव समुप्पज्जित्था एवं खलु मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवतो महाकरस्स सरीरगंसि विपुले रोगायके पाउब्भूते उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया 'छउमत्थे चेव कालगए' । इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अयावणभूमीओ पच्चोरुभति, आया०प० २ जेणेव मालुयाकच्छए तेणेव उवागच्छति, उवा० २ मालुयाकच्छयं अंतो अंतो अणुप्पविसति, मा० अणु०२ महया महया सद्देणं कुहुकुहुस्स परुन्ने' । ११८. 'अज्जो' त्ति समणे भगवं महावीरे स्मणे निग्गंथे आमंतेति, आमंतेत्ता एवं वदासि ‘एवं खलु अज्जो ! ममं अंतेवासी सीहे नामं अणगारे पगतिभद्दए० तं चेव सव्वं भाणियव्वं जाव परुन्ने । तं गच्छह णं अज्जो ! तुन्भे सीहं अणगारं सद्दह । ११९. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, वं०२ समणस्स भगवतो महावीरस्स अंतियातो साणकोट्ठयातो चेतियातो पडिनिक्खमंति, सा०प०२ जेणेव मालयाकच्छए, जेणेव सीहे अणगारे तेणेव उवागच्छंति, उवा० २ सीहं अणगारं एवं वयासि 'सीहा ! धम्मायरिया सद्दावेति' । १२०. तए णं से सीहे अणगारे समणेहिं निग्गंथेहिं सद्धिं 2 मालुयाकच्छगाओ पडिनिक्खमति, प० २ जेणेव साणकोट्ठए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा०२ समणं भगवं महावीरं तिक्खुत्तो Koros$55555555555555555 श्री आगमगुणमंजूषा - ४४४॥555555555555 OTO 乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听%C恩 4555555 15555OOR
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy