SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ NGORIES%955555558 (५) भगवई रा.१५ (२२८] 乐乐乐听听听听听听听听听听听所感 aorofifi 另乐纸听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐MCM अंतं करेति । तं गच्छ णं तुमं अयंपुला ! एस चेव ते धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते इमं एयारूवं वागरणं वागरेहिति । १०२. तए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते समाणे हट्टतुट्ठ० उट्ठाए उठेति, उ० २ जेणेव गोसाले मंखलिपुत्ते तेणेव पहारेत्थ गमणाए। १०३: तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स अंबकूणगएडावणट्ठयाए एगंतमंते संगारं कुव्वंति। १०४. तए णं से गोसाले मंखलिपुत्ते आजीवियाणं थेराणं संगारं पडिच्छइ, सं० प० अबकूणगं एगंतमंते एडेइ। १०५. तए णं से अयंपुले आजीवियोवासए जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा० २ गोसालं मंखलिपुत्तं तिक्खुत्तो जाव पज्जुवासति । १०६. 'अयंपुला!' ती गोसाले मंखलिपुत्ते अयपुलं आजीवियोवासगं एवं वदासि से नूणं अयंपुला ! पुव्वरत्तावरत्तकालसमयंसि जाव जेणेव ममं अंतियं तेणेव हव्वमागए, से नूणं अयंपुला ! अढे समढे?' 'हंता, अत्थि' । 'तं नो खलु एस अंबकूणए, अंबचोणए, अंबचोयए णं एसे। किं संठिया हल्ला पन्नत्ता ? वंसीमूलसंठिया हल्ला पण्णत्ता । वीणं वाएहि रे वीरगा!, वीणं वाएहि रे वीरगा!। १०७. तएणं से अयंपुले आजीवियोवासएगोसालेणं मंखलिपुत्तेणं इमं एयारूवं वागरणं वागरिए समाणे हट्टतुट्ट० जाव हियए गोसालं मंखलिपुत्तं वंदति नमंसति, वं०२ पसिणाइं पुच्छइ, पसि० पु० २ अट्ठाइं परियादीयति, अ०प०२ उट्ठाए उद्वेति, उ०२ गोसालं मंखलिपुत्तं वंदति नमंसति जाव पडिगए। [सु. १०८. जाणियआसन्नमरणकालस्स गोसालस्स नियसिस्साणं पइ नियमरणमहसवकरणादेसो १०८. तए णं से गोसाले मंखलिपुत्ते अप्पणो मरणं आभोएइ, अप्प० आ०२ आजीविए थेरे सद्दावेइ, आ० स०२ एवं वदासि "तुब्भे णं देवाणुप्पिया ! ममं कालगयं जाणित्ता सुरभिणा गंधोदएणं ण्हाणेह, सु० ण्ह० २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेह, गा० लू० २ सरसेणं गोसीसेणं चंदणेणं गायाई अणुलिंपह, सरह अ०२ महरिहं हंसलक्खणं पडसाडगं नियंसेह, मह० नि० २ सव्वालंकारविभूसियं करेह, स० क० २ पुरिससहस्सवाहिणिं सीयं द्रुहह, पुरि० द्रु० २ सावत्थीए नगरीए सिंघाडग० जाव पहेसु महया महया सद्देणं उग्रोसेमाणा उग्घोसेमाणा एवं वदह 'एवं खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थगराणं चरिमतित्थगरे सिद्धे जाव सव्वदुक्खप्पहीणे' । इड्डिसक्कारसमुदएणं ममं सरीरगस्स णीहरणं करेह' । तए णं ते आजीविया थेरा गोसालस्स मंखलिपुत्तस्स एतमढे विणएणं पडिसुणेति। [सु. १०९. लद्धसम्मत्तस्स गोसालस्स नियसिस्साणं पइ नियअवेलणापुव्वं मरणाणंतरविहाणादेसो ] १०९. तए णं तस्स गोसालस्स मंखलिपुत्तस्स सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था ‘णशे खलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरिए, अहं णं गोसाले चेव मंखलिपुत्ते समणघातए समणमारए समणपडिणीए, आयरिय-उवज्झायाणं अयसकारए अवण्णकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिँ मिच्छत्ता मिनिवेसेहि य अप्पाणं वा परं वा तदूभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइट्ठे समाणे अंतोसत्तरतस्स पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरति । एवं संपेहेति, एवं स०२ आजीविए थेरे सद्दावेइ, आ० स०२ उच्चावयसवहसाविए करेति, उच्चा० क०२ एवं वदासि “नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरिए, अहं णं गोसाले चेव मंखलिपुत्ते समणघातए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरति । तं तुब्भे णं देवाणुप्पिया ! ममं कालगयं जाणत्ता वामे पाए सुंबेणं बंधह, वामे० बं०२ तिक्खुत्तो मुहे उट्ठभह, ति० उ०२ सावत्थीए नगरीए सिंघाडग० जाव पहेसु आकड्डविकढि करेमाणे महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वदह 'नो खलु देवाणुप्पिया ! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव विहरिए, एस णं गोसाले चेव मंखलिपुत्ते समणघायए जाव चउमत्थे चेव कालगते, समणे भगवं महावीरे जिणे जिणप्पलावी जाव विहरति ।' महता अणिड्डिसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेज्जाह" । एवं वदित्ता कालगए। {सु. ११०. गोसालमरणाणंतरं आजीवियथेरेहिं पच्छन्नअवहेलणापुव्वं पयडं महूसवकरणपुव्वं च गोसालसरीरनीहरणं] ११०.तए णं ते आजीविया थेरा गोसालं मंखलिपुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेति; दु० पि०२ हालाहलाए कुंभकारीए कुंभकारावणस्स बहुमज्झदेसभाए सावत्थिं पगरिंडा OCES $5555555555555555555555/ श्री आगमगुणमजूषा - ४४३ 555555FFFFFFFFFFFFFFFFFFFFOTOR Q听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明5O
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy