SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ 3955555555555555 (५) भगवई श.१५ [२२७] 555555555555555 FOETorg पाणए चउविहे पन्नत्ते, तं जहा गोपुट्ठए हत्थमद्दियए आयवतत्तए सिलापन्भट्ठए । से तं पाणए । ९१. से किं तं अपाणए ? अपाणए चउव्विहे पन्नत्ते, तं जहा। थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए। ९२. से किं तं थालपाणए ? थालपाणएजेणं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामसइ, न य पाणियं पियइ से तं थालपाणए। ९३. से किं तं तयापाणए? तयापाणए जेणं अंबं वा अंबाडगं वा जहा पयोगपए जाव बोरं वा तिंदुरुयं वा तरुणगं आमगं आसगंसि आवीलेति वा पवीलेति वा, न य पाणियं पियइ से तं तयापाणए।९४. से किं तं सिंबलिपाणए ? सिंबलिपाणए जेणं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसिंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा, ण य पाणियं पियइ से तं सिंबलिपाणए।९५. से किं तं सुद्धपाणए ? सुद्धपाणए जे णं छम्मासे सुद्धं खादिमं खाति- दो मासे पुढविसंथारोवगए, दो मासे कंट्ठसंथारोवगए, दो मासे दब्भसंथारोवगए । तस्स णं बहुपडिपुण्णाणं छह मासाणं अंतिमराईए इमे दो देवा महिड्डीया जाव महेसक्खा अंतियं पाउन्भवंति, तं जहा पुण्णभद्दे य माणिभद्दे य । तएणं ते देवा सीतलएहिं उल्लएहिं हत्थेहिं गायाइं परामसंति, जेणं ते देवे सातिज्जति सेणं आसीविसत्ताए कम्मं पकरेति, जेणं ते देवे नो सातिज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति । से णं सएणं तेयेणं सरीरगं झामेति, सरीरगं झामेत्ता ततो पच्चा सिज्झति जाव अंतं करेति । से त्तं सुद्धपाणए । [सु. ९६-९८. सावत्थिवत्थव्वअयंपुलनामआजीवियोवासगस्स हल्लानामकीडगसंठाणसरूवजिण्णासए कुंभकारावणागमणं गोसालपवित्तिलज्जियस्स य कुंभकारावणाओ पच्चोसक्कणं] ९६. तत्थ णं सावत्थीए नगरीए अयंपुले णामं आजीविओवासए परिवसति अड्ढे जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावमाणे विहरति। ९७. तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था किंसंठिया णं हल्ला पन्नत्ता ? । ९८. तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोच्चं पि अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु ममं धम्मायरिए धम्मोवएसएगोसाले मंखलिपुत्ते उप्पन्ननाण-दसणधरे जाव सव्वण्णू सव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीएकुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरति, त सेयं खलु मे कल्लं जाव जलंते गोसाल मंखलिपुत्तं वंदित्ता जाव पज्जुवासेत्ता, इमं एयारूवं वागरणं वागरित्तए' त्ति कट्ट एवं संपेहेति, एवं सं०२ कल्लं जाव जलते ण्हाए कय जाव अप्पमहग्घाभरणालंकियसरीरे सातोगिहाओ पडिनिक्खमइ, सातो० प० २ पादविहारचारेणं सावत्थिं नगरि मज्झंगिहाओ पडिनिक्खमइ, सातो० प०२ पादविहारचारेणं सावत्थिं नगरिं मज्झमज्झेणं जेणेव हालाहलाए कुंभमारीए कुंभकारावणे तेणेव उवागच्छति, ते० उ०२ पासति गोसालं मंखलिपुत्त हालाहलाए कुंभकारीए कुंभकारावणंसि अंबऊणगहत्थगयं जाव अंजलिकम्मं करेमाणं सीयलएणं मट्टिया जाव गायाई परिसिंचमाणं, पासित्ता लज्जिए विलिए विड्डे सणियं सणियं पच्चोसक्कइ। [सु. ९९-१०७. आजीवियथेरपडिसिद्धपच्चोसक्कणस्स अयंपुलस्स गोसालसमीवागमणं गोसालपरूवियसमाहाणस्सय सट्ठाणगमणं]९९. तएणं ते आजीविया थेरा अयंपुलं आजीवियोवासगंलज्जियं जाव पच्चोसक्कमाणं पासंति, पा०२ एवं वदासि एहि ताव अयंपुला! इतो। १००. तएणं से अयंपुले आजीवियोवासए अजीवियथेरेहिं एवं वुत्ते समाणे जेणेव आजीविया थेरा तेणेव उवागच्छइ, उवा० २ आजीविए थेरे वंदति नमंसति, वं० २ नच्चासन्ने जाव पज्जुवासति । १०१. 'अयंपुलं !' त्ति आजीविया थेरा अयंपुलं आजीवियोवासगं एवं वदासि से नूणं ते अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव किंसिठिया हल्ला पन्नत्ता ? तएणं तव अयंपुला! दोच्चं पि अयमेयारूवे०, तं चेव सव्वं भाणियव्वं जाव सावत्थिं नगरिं मज्झंमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जेणेव इह तेणेव हव्वमागए, से नूणं ते अयंपुला ! अढे समढे ?' 'हता, अत्थि' । जं पिय अयंपुला! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते हालाहलाए कुंभकारए कुंभकारावणंसि अंबकूणगहत्थगए जाव अंजलिकम्मं करेमाणे विहरइ तत्थ विणं भगवं इमाइं अट्ठ चरिमाइं पन्नवेति, तं जहा- चरिमे पाणे जाव अंतं करेस्सति । जं पि य अयंपुला ! तव धम्मायरिए धम्मोवएसए गोसाले मंखलिपुत्ते सीयलएणं मट्ठिया जाव विहरति, तत्थ विणं भगवं इमाइं चत्तारि पाणगाई, चत्तारि अपाणगाइं पन्नवेति । से किं तं पाणए ? पाणए जाव ततो पच्छा सिज्झति जाव FerrofF5555555555555555 श्री आगमगुणमंजूषा - ४४२ 55555555555555555555555#FOLOR 9555555555555555555555555555555555555555555555555500 听听听听听听听听FFF 188¥¥明FFFFFFFFF52TO屬
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy