SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ From955555555555555 (५) भगवई रा.१५ [२२६] 由步步步步步勇%%%%%H2O CSCs乐乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明乐%FSC जहानामए तणरासी ति वा कट्ठरासी ति वा पत्तरासी ति वा तयारासी ति वा तुसरासी ति वा भुसरासी ति वा गोयमरासी ति वा अवकररासी ति वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेय गयतेए नट्ठतेये भट्टतेये लुत्ततेए विट्ठतेये जाए एवामेव गोसाले मंखलिपुत्ते ममं वहाए सरीरगंसि तेयं निसिरेत्ता हततेय गततेये जाव विणठ्ठतेये जाए, तं छंदेणं अज्जो ! तुब्भे गोसालं मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोदेह, धम्मियाए पडिचोयणाए पडिचोएत्ता धम्मियाए पडिसारणाए पडिसारेह, धम्मियाए पडिसारणाए पडिसारात्ता धम्मिएणं पडोयारेणं पडोयारेह, धम्मिएणं पडोयारेणं पडोयारेत्ता अढेहि य हेतूहि य पसिणेहि य वागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह । ८३. तए णं ते समणा निग्गंथा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति नमसंति, वं०२ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छंति, उवा०२ गोसालं मंखलिपुत्तं धम्मियाए पडिचोदणाए पडिचोदेति, ध० प०२ धम्मियाए पडिसारणाए पडिसारेति, ध० प० २ धम्मिएणं पडोयारेणं पडोयारेति, ध० प० २ अटेहि य हेऊहि य कारणेहि य जाव निप्पट्ठपसिणवागरणं करेति। [सु. ८४-८५. धम्मचोयगनिग्गंथगणविवरीयकरणे असमत्थं गोसालं विण्णाय बहूणं आजीवयथेराणं भगवओ निस्साए विहरणं ] ८४. तए णं से गोसाले मंखलिपुत्ते समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणे जाव निप्पट्ठपसिणवागरणे कीरमाणे आसुरुत्ते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए, छविच्छेयं वा करेत्तए। ८५. तए णं ते आजीविया थेरा गोसाल मंखलिपुत्तं समणेहिं निग्गंथेहिं धम्मियाए पडिचोयणाए पडिचोइज्जमाणं पडिचोइज्जमाणं, धम्मियाए पडिसारणाए पडिसारिज्जमाणं, धम्मिएणं पड़ोयारेणं पडोयारिज्जमाणं अतुहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकरेमाणं पासंति, पा०२ गोसालस्स मंखलिपुत्तस्स अंतियाओ अत्थेगइया आयाए अवक्कमंति, आयाए अ०२ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, ते० उ०२ समणं भगवं महावीरं तिक्खुत्तो आयाहियपयाहिणं करेंति; क०२ वंदति नमसंति, वं०२ समणं भगवं महावीर उवसंपज्जित्ताणं विहरंति । अत्थेगइया आजीविया थेरा गोसालं चेव मंखलिपुत्तं उवसंपज्जित्ताणं विहरंति । [ सु. ८६. अंतोसभुन्भूयडाहस्स गोसालस्स कुंभकारावणे मज्जपाणाइयो विविहाओ चेट्ठाओ ] ८६. तए णं से गोसाले मंखलिपुत्ते जस्सट्ठाए हव्वमागए तमटुं असाहेमाणे, रुंदाइं पलोएमाणे, दीहुण्हाइं नीससमाणे, दाढियाए लोभाई लुंचमाणे, अवडं कंडूयमाणे, पुंलिं पप्फोडेमाणे,हत्थे विणिझुणमाणे, दोहि वि पाएहिं भूमि कोट्टेमाणे 'हाहा अहो! हओऽहमस्सी' ति कट्ट समणस्स भगवतो महावीरस्स अंतीयाओ कोट्ठयाओ चेतियाओ पडिनिक्खमति, पडि० २ जेणेव सावत्थी नगरी जेणेव हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपारगं पियमाणे अभिक्खणं गायमाणे अभिक्खणं नच्चमाणे अभिक्खणं हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीलएणं मट्ठियापाणएणं आयंचणिउदएणं गायाई परिसिंचेमाणे विहरइ। [सु. ८७. भगवंतपरूवियं गोसालतेयलेस्सासामत्थं ] ८७. 'अज्जो'ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासि जावतिएणं अज्जो ! गोसालेणं मंखलिपुत्तेणं ममं वहाए सरीरगंसि तेये निसटे सेणं अलाहि पज्जत्ते सोलसण्हं जणवयाणं, तं जहा अंगाण वंगाणं मगहाणं मलयाणं मालवगाणं अच्छाणं वच्छाणं कोट्ठाणं पा ढाणं लाढाणं वज्जाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुभुत्तराणं घाताए वहाए उच्छादणताए भासीकरणताए । [ सु. ८८. नियअवज्जपच्छादणट्ठा गोसालयपरूवणाए अट्ठचरिमनिरूवणपुव्वं अप्पणो तित्थयरत्तनिरूवणं ] ८८. जं पि य अज्जो ! गोसाले मंखलिपुत्ते हालाहलाए कुभकारीए कुंभकारावणंसि अंबऊणगहत्थगए मज्जपाणं पियमाणे अभिक्खणं जाव अंजलिकम्मं करेमाणे विहरति तस्स विणं वज्जस्स पच्छायणट्ठताए इमाइं अट्ठ चरिमाइं पन्नवेति, तं जहा चरिमे पाणे, चरिमे गेये, चरिमे नट्टे, चरिमे अंजलिकम्मे, चरिमे पुक्खलसंवट्टए महामेहे, चरिमे सेयणए गंधहत्थी, चरिमे महासिलाकंटए संगामे, अहं चणं इमीसे ओसप्पिणिसमाए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्सं जाव अंतं करेस्सं। [सु.८९-९५. गोसालपरूववियाइं पाणगचक्क-अपाणगचछक्काई] ८९. जंपिय अज्जो ! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आदंचणिउदएणं गायाई परिसिंचेमाणे विहरति तस्स विणं वज्जस्स पच्छायणट्ठयाए इमाइं चत्तारि पाणगाई, चत्तारि अपाणगाइं पन्नवेति । ९०. से किं तं पाणए ? xoxo555555555555555555 श्री आगमगुणमंजूषा-४१55555555555555555555555555OOK MONOS$F$$$$$ま$FFFFFFFFFFFFFFFFFFFFFFFFFFF$$$$FFFORE
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy