SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (५) भगवई रा. १५. [२२५] गोसाला ! भगवया चैव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव बहुस्सुतीकते, भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला !, नारिहसि गोसाला !, सच्चेव ते सा छाया, नो अन्ना । ७२. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणा अणगारेणं एवं वुत्ते समाणे सुत्ते ५ सव्वाणुभूतिं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करेति । ७३. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएरं एगाहच्च जाव भासरासिं करेत्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसइ जाव सुहमत्थि । [सु. ७४-७६. भगवओ अवण्णाकारयं गोसालं पइ सुनक्खत्तअणगारस्स अणुसट्ठी, पडिकुद्धगोसालतेयकओ सुनक्खत्त अणगारविणासो, पुणो वि य भगवंतं पर गोसालस्स मारणसूयगाई दुव्वयणाइं ] ७४. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया, नो अन्ना । ७५. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेति । तए णं से सुनक्कत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो वंदति नम॑सति, वं० २ सयमेव पंच महव्वयाइं आरुभेति, स० आ० २ समणा य समणीओ य खामेति, सम० खा० २ आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगते । ७६. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेयेणं परितावेत्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसति सव्वं तं चेव जाव सुहमत्थि । [सु. ७७-७८. गोसालं पर भगवओ अणुसट्ठी, पडिकुद्धगोसालमुक्केण य निप्फलेण तेएर गोसालस्सेव अणुडहणं ] ७७. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासि जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स०, वा तं चैव हुस्सुतीकते ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना । ७८. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवता महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ तेयासमुग्घातेणं समोहन्नइ, तेया० स० २ सत्तट्ठपयाइं पच्चासक्वइ, स० प० २ समणस्स भगवतो महावीरस्स वहाए सरीरगंसि तेयं निसिरति । से नाम वाक्कलिया इ वा वायमंडलिया इ वा सेलंसि वा कुटुंसि वा थंभंसि वा धूमंसि वा आवारिज्जमाणी वा निवारिज्जमाणी वा सा णं तत्थ णो कमति, नो पक्कमति, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेये समणस्स भगवतो महावीरस्स वहाए सरीरगंसि निसिट्टे समाणे से णं तत्थ नो कमति, नो पक्कमति, चिचिं करेति, अंचि० क० २ आदाहिणपयाहिणं करेति, आ० क० २ उड्डुं वेहासं उप्पतिए । से णं तओ पडिहए पडिनियत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुप्पविट्ठे । [सु. ७९. अणुडहणाणंतरं गोसालकयं छम्मासब्भंतरभगवंतरणनिरूवणं ] ७९. तए णं से गोसाले मंखलिपुत्ते सणं तेयेणं अन्नाइट्ठे समाणे समणं भगवं महावीरं एवं वदासि तुमं णं आउसो ! कासवा ! मम तवेणं तेएरं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कं तीए छउमत्थे चेव कालं करेस्ससि । [सु. ८०. अप्पणो सोलसवासाणं तरमरणनिरूवणपुव्वं भगवंतकओ सत्तरत्तावधिगोसालमरणनिद्देसो ] ८०. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि नो खलु अहं गोसाला ! तव तवेणं तेयणं अन्नइट्ठे समा अंतो छण्हं जाव कालं करेस्सामि, अहं णं अन्नई सोलस वासाइं जिणे सुहत्थी विरिस्सामि । तुमं णं गोसाला ! अप्पणा चेव तेएणं अन्नइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि । सु. ८१. सावत्थिवत्थव्वजणसमूहे भगवओ गोसालस्स य मरणनिद्देसविसयं चच्चणं ८१. तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवामाइक्खइ जाव एवं परूवेति एवं खलु देवाणुप्पिया ! सावत्थीए नगरीए बहिया को चेति दुवे .. जिणा संलवेंति, एगे वदति तुमं पुव्विं कालं करेस्ससि, एगे वदति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के सम्मावादी, के मिच्छावादी ? तत्थ णं जे से अहप्पहाणे जणे से वदति समणे भगवं महावीरे सम्मावादी, गोसाले मंखलिपुत्ते मिच्छावादी । [सु. ८२-८३. नट्ठतेयं गोसालं पइ धम्मचोयणाइकरणत्थं भगवया निग्गंथगपेसणं, निग्गंथगणस्स य गोसालमक्खं धम्मचोयणाइ ] ८२. 'अज्जो ! ति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासि अज्जो ! से XOXO श्री आगमगुणमंजूषा - ४४०
SR No.003255
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages394
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy